Occurrences

Aitareyabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Smaradīpikā
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
Buddhacarita
BCar, 4, 48.2 yo 'smākaṃ hastaśobhābhirlajjamāna iva sthitaḥ //
Mahābhārata
MBh, 1, 68, 76.1 aśraddheyam idaṃ vākyaṃ kathayantī na lajjase /
MBh, 3, 95, 15.1 tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī /
MBh, 3, 199, 30.2 mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca //
MBh, 3, 241, 5.2 mokṣitaścāsi dharmajñaiḥ pāṇḍavair na ca lajjase //
MBh, 3, 251, 20.2 maivam ityabravīt kṛṣṇā lajjasveti ca saindhavam //
MBh, 3, 252, 2.1 yaśasvinas tīkṣṇaviṣān mahārathān adhikṣipan mūḍha na lajjase katham /
MBh, 3, 265, 23.2 dhaneśvaraṃ vyapadiśan kathaṃ tviha na lajjase //
MBh, 11, 20, 7.2 lajjamānā purevainaṃ mādhvīkamadamūrchitā //
MBh, 13, 2, 55.2 tatheti lajjamānā sā tam uvāca dvijarṣabham //
MBh, 13, 2, 60.1 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca /
Manusmṛti
ManuS, 12, 35.1 yat karma kṛtvā kurvaṃś ca kariṣyaṃś caiva lajjati /
ManuS, 12, 37.1 yat sarveṇecchati jñātuṃ yan na lajjati cācaran /
Rāmāyaṇa
Rām, Ay, 9, 31.2 adhastāc codaraṃ śāntaṃ sunābham iva lajjitam //
Rām, Ār, 51, 6.1 īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase /
Rām, Su, 20, 17.1 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase /
Rām, Yu, 40, 6.1 anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ /
Rām, Yu, 89, 5.1 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ /
Rām, Yu, 110, 10.1 aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm /
Rām, Utt, 24, 24.2 taṃ nihatya raṇe rājan svayam eva na lajjase //
Rām, Utt, 26, 32.1 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ /
Rām, Utt, 33, 19.2 pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ //
Amaruśataka
AmaruŚ, 1, 95.2 itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ //
Bhallaṭaśataka
BhallŚ, 1, 33.2 lajjāmahe vayam upakrama eva yāntas tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ //
BhallŚ, 1, 51.2 naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 88.1 lajjamānā yadā nāsau kathayāmāsa dohadam /
BKŚS, 5, 239.1 sābravīt suṣṭhu paśyāmi lajjamānā ca te mukham /
BKŚS, 10, 137.1 mamābhiprāyam ūhitvā lajjamāneva sābravīt /
BKŚS, 13, 49.1 tataḥ śrutveti yat satyam ātmany evāsmi lajjitaḥ /
BKŚS, 13, 50.1 sā māṃ lajjitam ālokya jānusaṃnihitānanam /
BKŚS, 14, 81.1 kathaṃcit pratyabhijñāya lajjiteneva tena sā /
BKŚS, 17, 63.2 yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān //
BKŚS, 17, 127.1 yatra cāmī na lajjante salajjāḥ suhṛdas tava /
BKŚS, 17, 127.2 tatra nirlajjatāślāghī lajjayaiva hi lajjate //
BKŚS, 18, 126.2 śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam //
BKŚS, 18, 143.2 lajjamānaḥ sthitas tūṣṇīm atha tenoditaṃ punaḥ //
BKŚS, 18, 217.1 atha māṃ ciram īkṣitvā tayoktaṃ lajjamānayā /
BKŚS, 18, 302.1 tair ukto 'haṃ pravīṇo 'si tvatto lajjāmahe vayam /
BKŚS, 20, 400.1 lajjamāne nate tasmin sthite 'sādhāvadhomukhe /
BKŚS, 22, 17.2 sāpi kasyāparasyeti śanair ācaṣṭa lajjitā //
BKŚS, 22, 72.2 tasyāṃśas tava bhāvīti lajjate kathayānayā //
BKŚS, 23, 3.2 yuvānam api vainītyāllajjitasthaviraṃ naram //
BKŚS, 24, 37.2 citraṃ nāgarakaiḥ kaiścil lajjitaiḥ kaiścid ambaram //
BKŚS, 25, 101.2 lajjitāsurakanyāsu tādṛśīṣu tu kā kathā //
BKŚS, 25, 106.2 avandata prahṛṣṭāpi pravrajyātyāgalajjitā //
BKŚS, 27, 28.2 saphalair draviṇair yasmād draviṇeśo 'pi lajjitaḥ //
Daśakumāracarita
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
Kumārasaṃbhava
KumSaṃ, 6, 91.2 aṅkam āropayāmāsa lajjamānām arundhatī //
Kāmasūtra
KāSū, 2, 5, 43.1 parasparānukūlyena tad evaṃ lajjamānayoḥ /
Matsyapurāṇa
MPur, 14, 9.1 acchodādhomukhī dīnā lajjitā tapasaḥ kṣayāt /
MPur, 24, 6.1 tataḥ sā lajjitā teṣāṃ na kiṃcidavadattadā /
MPur, 154, 287.2 lajjamānā sakhimukhair uvāca pitaraṃ girim //
Viṣṇupurāṇa
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater vā ityuktā lajjamānāha somasyeti //
Śatakatraya
ŚTr, 2, 3.1 bhrūcāturyāt kuṣcitākṣāḥ kaṭākṣāḥ snigdhā vāco lajjitāntāś ca hāsāḥ /
ŚTr, 3, 46.2 vyāpāraiḥ punaruktabhūtaviṣayair itthaṃvidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe //
Bhāratamañjarī
BhāMañj, 1, 506.1 tacchrutvā lajjitā bālā tamuvāca kṛtāñjaliḥ /
BhāMañj, 1, 623.2 na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā //
BhāMañj, 1, 659.2 spardhayā lajjate jāne kārtavīryārjunena yaḥ //
BhāMañj, 1, 928.1 tacchrutvā lajjitā bālā sā namadvadanāmbujā /
BhāMañj, 1, 1062.1 kārmukābhimukhe tasmiṃllajjitā jagadurdvijāḥ /
BhāMañj, 5, 571.2 satataṃ pāpa kaṭukaṃ bhāṣamāṇo na lajjase //
BhāMañj, 6, 398.2 puro niṣpratibhā dīpāstasyāsaṃllajjitā iva //
BhāMañj, 7, 36.2 lajjamāna ivācāryo duryodhanamabhāṣata //
BhāMañj, 7, 724.1 lajjamānena bhīmena vyāhṛtaṃ bhṛśamapriyam /
BhāMañj, 10, 10.2 prāṇarakṣāparo mānī kathaṃ jīvanna lajjase //
BhāMañj, 10, 98.1 ityākarṇya vacastasya lajjitā iva māninaḥ /
BhāMañj, 13, 273.1 rājadeyaṃ harantaśca lajjante nijakarmasu /
BhāMañj, 13, 1084.1 sarvāṅgasaṅgaṃ kuruṣe satī bhūtvā na lajjase /
BhāMañj, 13, 1305.2 sadā jahāsa taccāsau nṛpaṃ papraccha lajjitaḥ //
BhāMañj, 13, 1685.2 tulyavyathe 'sminsaṃsāre bhuñjānaḥ kiṃ na lajjate //
Gītagovinda
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
GītGov, 2, 21.1 prathamasamāgamalajjitayā paṭucāṭuśataiḥ anukūlam /
GītGov, 7, 29.1 dayitavilokitalajjitahasitā /
GītGov, 12, 14.2 mīlitalajjitam iva nayanam tava virama visṛja ratikhedam //
Hitopadeśa
Hitop, 3, 60.14 tatas tena vyāghrasiṃhādīn uttamaparijanān prāpya sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ /
Kathāsaritsāgara
KSS, 1, 4, 69.2 bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham //
KSS, 2, 1, 33.2 tataḥ sā lajjitā kopāttaṃ śaśāpa tilottamā //
KSS, 2, 2, 77.2 lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ //
KSS, 2, 5, 156.2 prāpuḥ sāṅkaṃ khalīkāramarthanāśaṃ ca lajjitāḥ //
KSS, 2, 5, 191.1 lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ /
KSS, 3, 4, 20.1 diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
KSS, 3, 6, 13.2 nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase //
Rasaratnasamuccaya
RRS, 1, 64.1 taṃ dṛṣṭvā lajjitaḥ śambhurvirataḥ suratāttadā /
Rasendracūḍāmaṇi
RCūM, 15, 7.1 taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā /
Smaradīpikā
Smaradīpikā, 1, 32.2 mandagā lajjitā śyāmā raktaprāntavilocanā //
Āryāsaptaśatī
Āsapt, 2, 86.2 iti jitasakalavadānye tanudāne lajjase sutanu //
Āsapt, 2, 105.2 śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ //
Āsapt, 2, 349.2 mukhalagnayāpi yo 'yaṃ na lajjate dagdhakālikayā //
Āsapt, 2, 624.1 sā lajjitā sapatnī kupitā bhītaḥ priyaḥ sakhī sukhitā /
Śukasaptati
Śusa, 11, 12.1 lajjate yena mano malinayati nijakulakramo yena /
Śusa, 23, 30.3 so 'pi svayaṃ lajjan gṛhamantrimukhena niveditavān /
Śusa, 27, 2.18 iti nirbhartsito lajjitaśca suptaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 11.2 lajjito gūḍham ambhodhiṃ tīrtvā svapuram āviśat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 26.2 svānsvāndehāndarśayanto lajjamānā adhomukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 17.1 darśayantaḥ svakāndehān lajjamānā hyadhomukhāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 23.2 na lajjāmi tavāgre 'haṃ jalpantī tāta karhicit /
SkPur (Rkh), Revākhaṇḍa, 97, 52.2 na lajjase kathaṃ dhīmankurvāṇaḥ pāmarocitam //