Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 13, 11.2 lambamānān mahāgarte pādair ūrdhvair adhomukhān //
MBh, 1, 13, 16.2 tena lambāmahe garte saṃtānaprakṣayād iha //
MBh, 1, 26, 2.2 athātra lambato 'paśyad vālakhilyān adhomukhān /
MBh, 1, 26, 2.3 ṛṣayo hyatra lambante na hanyām iti tān ṛṣīn /
MBh, 1, 26, 2.4 taporatāṃllambamānān brahmarṣīn abhivīkṣya saḥ /
MBh, 1, 26, 2.5 vaikhānasāṃśca śākhāyāṃ lambamānān adhomukhān /
MBh, 1, 41, 3.2 sa dadarśa pitṝn garte lambamānān adhomukhān //
MBh, 1, 41, 14.1 lambatām iha nastāta na jñānaṃ pratibhāti vai /
MBh, 1, 41, 20.1 tasmāllambāmahe garte naṣṭasaṃjñā hyanāthavat /
MBh, 1, 41, 24.2 tatra lambāmahe sarve so 'pyekastapa āsthitaḥ //
MBh, 1, 42, 5.1 evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ /
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 2, 59, 2.3 prapāte tvaṃ lambamāno na vetsi vyāghrānmṛgaḥ kopayase 'tibālyāt //
MBh, 3, 94, 11.2 pitṝn dadarśa garte vai lambamānān adhomukhān //
MBh, 3, 94, 12.1 so 'pṛcchallambamānāṃs tān bhavanta iha kiṃparāḥ /
MBh, 3, 94, 13.2 gartam etam anuprāptā lambāmaḥ prasavārthinaḥ //
MBh, 3, 154, 35.1 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ /
MBh, 5, 6, 12.1 bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi /
MBh, 5, 141, 23.1 kṛṣṇagrīvāśca śakunā lambamānā bhayānakāḥ /
MBh, 6, 115, 32.1 abhinandya sa tān evaṃ śirasā lambatābravīt /
MBh, 6, 115, 32.2 śiro me lambate 'tyartham upadhānaṃ pradīyatām //
MBh, 6, 115, 36.1 dhanaṃjaya mahābāho śiraso me 'sya lambataḥ /
MBh, 6, 115, 39.1 tam abravīcchāṃtanavaḥ śiro me tāta lambate /
MBh, 7, 116, 31.1 jayadrathaśca hantavyo lambate ca divākaraḥ /
MBh, 7, 120, 21.1 yudhyante bahavaḥ śūrā lambate ca divākaraḥ /
MBh, 8, 2, 5.1 tāni baddhāny aniṣṭāni lambamānāni bhārata /
MBh, 9, 35, 31.2 dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā //
MBh, 11, 5, 12.2 sa tathā lambate tatra ūrdhvapādo hyadhaḥśirāḥ //
MBh, 11, 5, 17.2 tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā /
MBh, 11, 6, 8.2 pratāne lambate sā tu jīvitāśā śarīriṇām //
MBh, 12, 100, 17.1 śūrabāhuṣu loko 'yaṃ lambate putravat sadā /
MBh, 12, 171, 12.1 maṇī voṣṭrasya lambete priyau vatsatarau mama /
MBh, 13, 7, 11.1 avākśirāstu yo lambed udavāsaṃ ca yo vaset /
MBh, 13, 27, 40.1 lambetāvākśirā yastu yugānām ayutaṃ pumān /