Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 28.2 suśītatoyasiktāṅgo lihyāt saktūn saśarkarān //
AHS, Sū., 14, 22.2 madhunā triphalāṃ lihyād guḍūcīm abhayāṃ ghanam //
AHS, Śār., 2, 4.1 lihyāt kṣīraghṛtaṃ khādecchṛṅgāṭakakaserukam /
AHS, Śār., 5, 59.1 ahāsyahāsī saṃmuhyan yo leḍhi daśanacchadau /
AHS, Cikitsitasthāna, 2, 10.1 sādhayed vidhival lehaṃ lihyāt pāṇitalaṃ tataḥ /
AHS, Cikitsitasthāna, 2, 29.2 lihyād vā madhusarpirbhyāṃ gavāśvaśakṛto rasam //
AHS, Cikitsitasthāna, 2, 30.1 sakṣaudraṃ grathite rakte lihyāt pārāvatācchakṛt /
AHS, Cikitsitasthāna, 2, 46.1 lihyān mākṣikasarpirbhyāṃ kṣāram utpalanālajam /
AHS, Cikitsitasthāna, 3, 11.2 lihyāt payaścānupibed ājaṃ kāsātipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 14.1 lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje /
AHS, Cikitsitasthāna, 3, 40.2 lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 3, 48.1 madhunā maricaṃ lihyān madhunaiva ca joṅgakam /
AHS, Cikitsitasthāna, 3, 80.1 kāsī parvāsthiśūlī ca lihyāt saghṛtamākṣikāḥ /
AHS, Cikitsitasthāna, 3, 88.1 śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ /
AHS, Cikitsitasthāna, 3, 98.2 vinīya prasṛtaṃ tasmāllihyān mātrāṃ yathābalam //
AHS, Cikitsitasthāna, 3, 110.2 ghṛtaṃ tu pitte 'bhyadhike lihyād vāte 'dhike pibet //
AHS, Cikitsitasthāna, 3, 111.1 līḍhaṃ nirvāpayet pittam alpatvāddhanti nānalam /
AHS, Cikitsitasthāna, 3, 171.2 lihyāt tryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā //
AHS, Cikitsitasthāna, 3, 173.1 khāden madhughṛtābhyāṃ vā lihyāt kāsaharaṃ param /
AHS, Cikitsitasthāna, 4, 37.2 hidhmābhiṣyandakāsaghnāṃllihyān madhughṛtānvitān //
AHS, Cikitsitasthāna, 4, 38.2 samadhvekaikaśo lihyād bahuśleṣmāthavā pibet //
AHS, Cikitsitasthāna, 4, 39.2 tathaiva vājigandhāyā lihyācchvāsī kapholbaṇaḥ //
AHS, Cikitsitasthāna, 4, 52.1 tat pibej jīvanīyair vā lihyāt samadhu sādhitam /
AHS, Cikitsitasthāna, 5, 31.1 ghṛtāt trijātāt tripalaṃ tato līḍhaṃ khajāhatam /
AHS, Cikitsitasthāna, 5, 43.1 lihyān madhurakāṇāṃ ca cūrṇaṃ madhughṛtāplutam /
AHS, Cikitsitasthāna, 5, 44.1 kaṭphalāmalakavyoṣaṃ lihyāt tailamadhuplutam /
AHS, Cikitsitasthāna, 5, 52.1 lihyād vā śarkarāsarpirlavaṇottamamākṣikam /
AHS, Cikitsitasthāna, 6, 17.1 lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā /
AHS, Cikitsitasthāna, 6, 20.1 līḍhaṃ manaḥśilākṛṣṇāmaricaṃ bījapūrakāt /
AHS, Cikitsitasthāna, 6, 21.2 lihyān maricacocailāgośakṛdrasamākṣikam //
AHS, Cikitsitasthāna, 7, 105.2 mṛṇālabisakṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ //
AHS, Cikitsitasthāna, 8, 106.2 paktvāvalehaṃ līḍhvā ca taṃ yathāgnibalaṃ pibet //
AHS, Cikitsitasthāna, 8, 111.2 tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan //
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 9, 36.1 lihyād vāte pratihate saśūlaḥ sapravāhikaḥ /
AHS, Cikitsitasthāna, 9, 87.1 prāgbhaktaṃ navanītaṃ vā lihyān madhusitāyutam /
AHS, Cikitsitasthāna, 9, 88.2 kapiñjalarasāśī vā lihann ārogyam aśnute //
AHS, Cikitsitasthāna, 9, 100.1 śarkarārdhāṃśakaṃ līḍhaṃ navanītaṃ navoddhṛtam /
AHS, Cikitsitasthāna, 9, 107.2 madhyaṃ līḍhvā kapitthasya savyoṣakṣaudraśarkaram //
AHS, Cikitsitasthāna, 9, 108.2 kaṇāṃ madhuyutāṃ līḍhvā takraṃ pītvā sacitrakam //
AHS, Cikitsitasthāna, 11, 15.1 pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak /
AHS, Cikitsitasthāna, 12, 43.1 saṃcūrṇya madhunā lihyāt tadvaccūrṇaṃ navāyasam /
AHS, Cikitsitasthāna, 14, 98.2 kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate //
AHS, Cikitsitasthāna, 16, 10.1 śuddhaścobhayato lihyāt pathyāṃ madhughṛtadrutām /
AHS, Cikitsitasthāna, 16, 11.2 pītvā taccūrṇam ambhobhiḥ sukhair lihyāt tato madhu //
AHS, Cikitsitasthāna, 16, 31.1 śītān madhuprasthayutāllihyāt pāṇitalaṃ tataḥ /
AHS, Cikitsitasthāna, 16, 50.2 sabījapūrakarasaṃ lihyād vyoṣaṃ tathāśayam //
AHS, Cikitsitasthāna, 19, 34.2 lihyād dantītrivṛdbrāhmīś cūrṇitā madhusarpiṣā //
AHS, Cikitsitasthāna, 19, 35.2 varāviḍaṅgakṛṣṇā vā lihyāt tailājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 19, 46.2 sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā //
AHS, Cikitsitasthāna, 19, 49.2 lihānaḥ sarvakuṣṭhāni jayatyatigurūṇyapi //
AHS, Cikitsitasthāna, 20, 27.1 sakṣaudraṃ surasādīn vā lihyāt kṣaudrayutān pṛthak /
AHS, Cikitsitasthāna, 20, 28.1 kṛmimān madhunā lihyād bhāvitaṃ vā varārasaiḥ /
AHS, Cikitsitasthāna, 21, 48.2 lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt //
AHS, Kalpasiddhisthāna, 1, 15.2 ā darvīlepanāt siddhaṃ līḍhvā pracchardayet sukham //
AHS, Kalpasiddhisthāna, 2, 11.1 cūrṇitaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate /
AHS, Kalpasiddhisthāna, 2, 15.2 sarvato 'rdhena tallīḍhaṃ madhvājyena guḍena vā //
AHS, Utt., 1, 10.1 lihyān madhughṛtopetā hemadhātrīrajo 'thavā /
AHS, Utt., 1, 49.1 varṣaṃ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ /
AHS, Utt., 1, 49.3 śudhyate vāgghavirlīḍhaiḥ sakuṣṭhakaṇajīrakaiḥ //
AHS, Utt., 2, 13.1 bālo lihyād ghṛtaṃ tair vā vipakvaṃ sasitopalam /
AHS, Utt., 2, 35.1 sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param /
AHS, Utt., 2, 39.1 pṛśniparṇī śatāhvā ca līḍhaṃ mākṣikasarpiṣā /
AHS, Utt., 2, 60.1 tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām /
AHS, Utt., 2, 77.1 lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ /
AHS, Utt., 13, 14.2 traiphalenātha haviṣā lihānastriphalāṃ niśi //
AHS, Utt., 17, 25.1 lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi /
AHS, Utt., 28, 37.1 madhutailayutā viḍaṅgasāratriphalāmāgadhikākaṇāśca līḍhāḥ /
AHS, Utt., 28, 40.2 tvaktruṭikarṣayutaṃ madhulīḍhaṃ kuṣṭhabhagandaragulmagatighnam //
AHS, Utt., 34, 38.2 śarkarāyā daśapalaṃ kṣipellihyāt picuṃ tataḥ //
AHS, Utt., 39, 55.1 lihyān madhughṛtābhyāṃ vā kṣīravṛttir anannabhuk /
AHS, Utt., 39, 59.2 ghṛtakṣaudraplutaṃ lihyāt tatpakvaṃ vā ghṛtaṃ pibet //
AHS, Utt., 39, 63.1 chāyāśuṣkaṃ tato mūlaṃ māsaṃ cūrṇīkṛtaṃ lihan /
AHS, Utt., 39, 65.1 tailena līḍho māsena vātān hanti sudustarān /
AHS, Utt., 39, 109.2 uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte //
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 39, 150.2 samudgake bījakasārakᄆpte lihan balī jīvati kṛṣṇakeśaḥ //
AHS, Utt., 39, 159.1 cūrṇaṃ śvadaṃṣṭrāmalakāmṛtānāṃ lihan sasarpir madhubhāgamiśram /
AHS, Utt., 40, 26.2 kṣaudrasarpiryutaṃ līḍhvā pramadāśatam ṛcchati //
AHS, Utt., 40, 27.2 śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet //
AHS, Utt., 40, 29.1 payo'nupānaṃ yo lihyān nityavegaḥ sa nā bhavet /