Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Yogaratnākara

Buddhacarita
BCar, 6, 53.2 jihvayā lilihe pādau bāṣpamuṣṇaṃ mumoca ca //
Carakasaṃhitā
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 5.3 evamidaṃ śarīramaśitapītalīḍhakhāditaprabhavam /
Ca, Sū., 28, 5.4 aśitapītalīḍhakhāditaprabhavāścāsmiñśarīre vyādhayo bhavanti /
Ca, Sū., 28, 23.1 vividhād aśitāt pītād ahitāllīḍhakhāditāt /
Ca, Vim., 2, 15.1 aśitaṃ khāditaṃ pītaṃ līḍhaṃ ca kva vipacyate /
Ca, Vim., 2, 17.2 aśitaṃ khāditaṃ pītaṃ līḍhaṃ cātra vipacyate //
Ca, Vim., 7, 22.2 teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet //
Ca, Cik., 3, 231.1 lihyādvā traivṛtaṃ cūrṇaṃ saṃyuktaṃ madhusarpiṣā /
Ca, Cik., 4, 69.2 yuktaṃ vā madhusarpirbhyāṃ lihyād go'śvaśakṛdrasam //
Ca, Cik., 4, 70.2 puṣpacūrṇāni madhunā lihyānnā raktapittikaḥ //
Ca, Cik., 4, 71.2 lihyāccūrṇāni madhunā padmānāṃ keśarasya ca //
Ca, Cik., 4, 72.1 dhanvajānāmasṛglihyānmadhunā mṛgapakṣiṇām /
Ca, Cik., 4, 72.2 sakṣaudraṃ grathite rakte lihyāt pārāvataṃ śakṛt //
Ca, Cik., 4, 89.3 lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham //
Ca, Cik., 5, 130.2 lihyātkampillakaṃ vāpi virekārthaṃ madhudravam //
Ca, Cik., 5, 153.2 kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu virecyate //
Ca, Cik., 5, 158.1 tato lehapalaṃ līḍhvā jagdhvā caikāṃ harītakīm /
Ca, Cik., 2, 1, 37.2 palaṃ pūrvamato līḍhvā tato'nnam upayojayet //
Mahābhārata
MBh, 1, 30, 20.2 somasthānam idaṃ ceti darbhāṃste lilihustadā //
MBh, 3, 175, 14.2 dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ //
MBh, 8, 30, 38.3 saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ //
Manusmṛti
ManuS, 7, 21.1 adyāt kākaḥ puroḍāśaṃ śvā ca lihyāddhavis tathā /
Rāmāyaṇa
Rām, Ay, 55, 12.2 evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate //
Rām, Ār, 45, 36.1 akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram /
Saundarānanda
SaundĀ, 2, 19.1 anivedyāgram arhadbhyo nālikṣat kiṃcid aplutaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 28.2 suśītatoyasiktāṅgo lihyāt saktūn saśarkarān //
AHS, Sū., 14, 22.2 madhunā triphalāṃ lihyād guḍūcīm abhayāṃ ghanam //
AHS, Śār., 2, 4.1 lihyāt kṣīraghṛtaṃ khādecchṛṅgāṭakakaserukam /
AHS, Śār., 5, 59.1 ahāsyahāsī saṃmuhyan yo leḍhi daśanacchadau /
AHS, Cikitsitasthāna, 2, 10.1 sādhayed vidhival lehaṃ lihyāt pāṇitalaṃ tataḥ /
AHS, Cikitsitasthāna, 2, 29.2 lihyād vā madhusarpirbhyāṃ gavāśvaśakṛto rasam //
AHS, Cikitsitasthāna, 2, 30.1 sakṣaudraṃ grathite rakte lihyāt pārāvatācchakṛt /
AHS, Cikitsitasthāna, 2, 46.1 lihyān mākṣikasarpirbhyāṃ kṣāram utpalanālajam /
AHS, Cikitsitasthāna, 3, 11.2 lihyāt payaścānupibed ājaṃ kāsātipīḍitaḥ //
AHS, Cikitsitasthāna, 3, 14.1 lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje /
AHS, Cikitsitasthāna, 3, 40.2 lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 3, 48.1 madhunā maricaṃ lihyān madhunaiva ca joṅgakam /
AHS, Cikitsitasthāna, 3, 80.1 kāsī parvāsthiśūlī ca lihyāt saghṛtamākṣikāḥ /
AHS, Cikitsitasthāna, 3, 88.1 śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ /
AHS, Cikitsitasthāna, 3, 98.2 vinīya prasṛtaṃ tasmāllihyān mātrāṃ yathābalam //
AHS, Cikitsitasthāna, 3, 110.2 ghṛtaṃ tu pitte 'bhyadhike lihyād vāte 'dhike pibet //
AHS, Cikitsitasthāna, 3, 111.1 līḍhaṃ nirvāpayet pittam alpatvāddhanti nānalam /
AHS, Cikitsitasthāna, 3, 171.2 lihyāt tryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā //
AHS, Cikitsitasthāna, 3, 173.1 khāden madhughṛtābhyāṃ vā lihyāt kāsaharaṃ param /
AHS, Cikitsitasthāna, 4, 37.2 hidhmābhiṣyandakāsaghnāṃllihyān madhughṛtānvitān //
AHS, Cikitsitasthāna, 4, 38.2 samadhvekaikaśo lihyād bahuśleṣmāthavā pibet //
AHS, Cikitsitasthāna, 4, 39.2 tathaiva vājigandhāyā lihyācchvāsī kapholbaṇaḥ //
AHS, Cikitsitasthāna, 4, 52.1 tat pibej jīvanīyair vā lihyāt samadhu sādhitam /
AHS, Cikitsitasthāna, 5, 31.1 ghṛtāt trijātāt tripalaṃ tato līḍhaṃ khajāhatam /
AHS, Cikitsitasthāna, 5, 43.1 lihyān madhurakāṇāṃ ca cūrṇaṃ madhughṛtāplutam /
AHS, Cikitsitasthāna, 5, 44.1 kaṭphalāmalakavyoṣaṃ lihyāt tailamadhuplutam /
AHS, Cikitsitasthāna, 5, 52.1 lihyād vā śarkarāsarpirlavaṇottamamākṣikam /
AHS, Cikitsitasthāna, 6, 17.1 lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā /
AHS, Cikitsitasthāna, 6, 20.1 līḍhaṃ manaḥśilākṛṣṇāmaricaṃ bījapūrakāt /
AHS, Cikitsitasthāna, 6, 21.2 lihyān maricacocailāgośakṛdrasamākṣikam //
AHS, Cikitsitasthāna, 7, 105.2 mṛṇālabisakṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ //
AHS, Cikitsitasthāna, 8, 106.2 paktvāvalehaṃ līḍhvā ca taṃ yathāgnibalaṃ pibet //
AHS, Cikitsitasthāna, 8, 111.2 tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan //
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 9, 36.1 lihyād vāte pratihate saśūlaḥ sapravāhikaḥ /
AHS, Cikitsitasthāna, 9, 87.1 prāgbhaktaṃ navanītaṃ vā lihyān madhusitāyutam /
AHS, Cikitsitasthāna, 9, 88.2 kapiñjalarasāśī vā lihann ārogyam aśnute //
AHS, Cikitsitasthāna, 9, 100.1 śarkarārdhāṃśakaṃ līḍhaṃ navanītaṃ navoddhṛtam /
AHS, Cikitsitasthāna, 9, 107.2 madhyaṃ līḍhvā kapitthasya savyoṣakṣaudraśarkaram //
AHS, Cikitsitasthāna, 9, 108.2 kaṇāṃ madhuyutāṃ līḍhvā takraṃ pītvā sacitrakam //
AHS, Cikitsitasthāna, 11, 15.1 pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak /
AHS, Cikitsitasthāna, 12, 43.1 saṃcūrṇya madhunā lihyāt tadvaccūrṇaṃ navāyasam /
AHS, Cikitsitasthāna, 14, 98.2 kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate //
AHS, Cikitsitasthāna, 16, 10.1 śuddhaścobhayato lihyāt pathyāṃ madhughṛtadrutām /
AHS, Cikitsitasthāna, 16, 11.2 pītvā taccūrṇam ambhobhiḥ sukhair lihyāt tato madhu //
AHS, Cikitsitasthāna, 16, 31.1 śītān madhuprasthayutāllihyāt pāṇitalaṃ tataḥ /
AHS, Cikitsitasthāna, 16, 50.2 sabījapūrakarasaṃ lihyād vyoṣaṃ tathāśayam //
AHS, Cikitsitasthāna, 19, 34.2 lihyād dantītrivṛdbrāhmīś cūrṇitā madhusarpiṣā //
AHS, Cikitsitasthāna, 19, 35.2 varāviḍaṅgakṛṣṇā vā lihyāt tailājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 19, 46.2 sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā //
AHS, Cikitsitasthāna, 19, 49.2 lihānaḥ sarvakuṣṭhāni jayatyatigurūṇyapi //
AHS, Cikitsitasthāna, 20, 27.1 sakṣaudraṃ surasādīn vā lihyāt kṣaudrayutān pṛthak /
AHS, Cikitsitasthāna, 20, 28.1 kṛmimān madhunā lihyād bhāvitaṃ vā varārasaiḥ /
AHS, Cikitsitasthāna, 21, 48.2 lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt //
AHS, Kalpasiddhisthāna, 1, 15.2 ā darvīlepanāt siddhaṃ līḍhvā pracchardayet sukham //
AHS, Kalpasiddhisthāna, 2, 11.1 cūrṇitaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate /
AHS, Kalpasiddhisthāna, 2, 15.2 sarvato 'rdhena tallīḍhaṃ madhvājyena guḍena vā //
AHS, Utt., 1, 10.1 lihyān madhughṛtopetā hemadhātrīrajo 'thavā /
AHS, Utt., 1, 49.1 varṣaṃ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ /
AHS, Utt., 1, 49.3 śudhyate vāgghavirlīḍhaiḥ sakuṣṭhakaṇajīrakaiḥ //
AHS, Utt., 2, 13.1 bālo lihyād ghṛtaṃ tair vā vipakvaṃ sasitopalam /
AHS, Utt., 2, 35.1 sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param /
AHS, Utt., 2, 39.1 pṛśniparṇī śatāhvā ca līḍhaṃ mākṣikasarpiṣā /
AHS, Utt., 2, 60.1 tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām /
AHS, Utt., 2, 77.1 lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ /
AHS, Utt., 13, 14.2 traiphalenātha haviṣā lihānastriphalāṃ niśi //
AHS, Utt., 17, 25.1 lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi /
AHS, Utt., 28, 37.1 madhutailayutā viḍaṅgasāratriphalāmāgadhikākaṇāśca līḍhāḥ /
AHS, Utt., 28, 40.2 tvaktruṭikarṣayutaṃ madhulīḍhaṃ kuṣṭhabhagandaragulmagatighnam //
AHS, Utt., 34, 38.2 śarkarāyā daśapalaṃ kṣipellihyāt picuṃ tataḥ //
AHS, Utt., 39, 55.1 lihyān madhughṛtābhyāṃ vā kṣīravṛttir anannabhuk /
AHS, Utt., 39, 59.2 ghṛtakṣaudraplutaṃ lihyāt tatpakvaṃ vā ghṛtaṃ pibet //
AHS, Utt., 39, 63.1 chāyāśuṣkaṃ tato mūlaṃ māsaṃ cūrṇīkṛtaṃ lihan /
AHS, Utt., 39, 65.1 tailena līḍho māsena vātān hanti sudustarān /
AHS, Utt., 39, 109.2 uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte //
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 39, 150.2 samudgake bījakasārakᄆpte lihan balī jīvati kṛṣṇakeśaḥ //
AHS, Utt., 39, 159.1 cūrṇaṃ śvadaṃṣṭrāmalakāmṛtānāṃ lihan sasarpir madhubhāgamiśram /
AHS, Utt., 40, 26.2 kṣaudrasarpiryutaṃ līḍhvā pramadāśatam ṛcchati //
AHS, Utt., 40, 27.2 śarkarāmadhusarpirbhir līḍhvā yo 'nu payaḥ pibet //
AHS, Utt., 40, 29.1 payo'nupānaṃ yo lihyān nityavegaḥ sa nā bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 85.2 kālakūṭam api ślāghyaṃ līḍhaśaṃkarakaṃdharam //
Daśakumāracarita
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 2, 3, 12.1 tacchavākarṣiṇaśca vyāghrasyāsūn iṣur iṣvasanayantramuktaḥ kṣaṇād alikṣat //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 5, 38.1 parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ /
Liṅgapurāṇa
LiPur, 1, 88, 56.1 tato 'sya māturāhārāt pītalīḍhapraveśanāt /
Matsyapurāṇa
MPur, 48, 69.2 liha mām ajugupsantī āpādatalamastakam /
Suśrutasaṃhitā
Su, Sū., 27, 19.2 kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram //
Su, Sū., 31, 16.1 uttarauṣṭhaṃ ca yo lihyād utkārāṃśca karoti yaḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 44, 7.1 trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam /
Su, Sū., 44, 16.2 lihyānmadhughṛtābhyāṃ tu tṛḍdāhajvaraśāntaye //
Su, Sū., 44, 25.1 lihyādguḍena guṭikāḥ kṛtvā vāpyatha bhakṣayet /
Su, Sū., 44, 66.2 lihyādguḍena salilaṃ paścāduṣṇaṃ pibennaraḥ //
Su, Sū., 44, 75.2 lihyāderaṇḍatailena kuṣṭhatrikaṭukānvitam //
Su, Sū., 44, 88.1 lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena vā /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 511.2 drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvābhayāṃ vā sa sukhaṃ labheta //
Su, Śār., 4, 19.2 aśitaṃ khāditaṃ pītaṃ līḍhaṃ koṣṭhagataṃ nṛṇām /
Su, Cik., 5, 34.2 lihyādvā traiphalaṃ cūrṇaṃ kṣaudreṇa kaṭukānvitam //
Su, Cik., 9, 44.1 pathyā vyoṣaṃ sekṣujātaṃ satailaṃ līḍhvā śīghraṃ mucyate kuṣṭharogāt /
Su, Cik., 10, 9.1 ato'valehān vakṣyāmaḥ khadirāsananimbarājavṛkṣasālasārakvāthe tatsārapiṇḍāñchlakṣṇapiṣṭān prakṣipya vipacet tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇam aprātarāśo madhumiśraṃ lihyāt evaṃ sālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet //
Su, Cik., 16, 12.1 trivṛddharītakīnāṃ ca cūrṇaṃ lihyānmadhudravam /
Su, Cik., 25, 11.2 lihyāt saśaṣkulīṃ pālīṃ parilehīti sa smṛtaḥ //
Su, Cik., 26, 23.2 sarpirmadhuyutaṃ līḍhvā daśa strīradhigacchati //
Su, Cik., 26, 24.2 śarkarāmadhusarpirbhir yuktaṃ līḍhvā payaḥ pibet //
Su, Cik., 28, 11.1 sarpirmadhuyutaṃ lihyād alakṣmīnāśanaṃ param /
Su, Ka., 7, 11.1 taṇḍulīyakakalkaṃ tu lihyāttatra samākṣikam /
Su, Ka., 7, 12.2 śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam //
Su, Ka., 7, 19.1 mahāgadaṃ sasarpiṣkaṃ lihyāttatra samākṣikam /
Su, Ka., 7, 20.1 kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ /
Su, Ka., 7, 21.1 sahe sasindhuvāre ca lihyāttatra samākṣike /
Su, Ka., 7, 22.1 snukkṣīrapiṣṭāṃ pālindīṃ mañjiṣṭhāṃ madhunā lihet /
Su, Ka., 7, 23.1 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām /
Su, Ka., 7, 24.1 lihyānmadhuyutāṃ śvetāṃ śvetāṃ cāpi punarnavām /
Su, Ka., 7, 38.2 kapitthagomayarasau lihyānmākṣikasaṃyutau //
Su, Ka., 7, 39.2 prātaḥ sātiviṣaṃ kalkaṃ lihyānmākṣikasaṃyutam //
Su, Utt., 39, 301.1 līḍhvā cūrṇāni madhunā sarpiṣā ca jayed vamim /
Su, Utt., 39, 302.1 lihan jvarārtastriphalāṃ pippalīṃ ca samākṣikām /
Su, Utt., 39, 308.1 hṛtadoṣo bhramārtastu lihyāt kṣaudrasitābhayāḥ /
Su, Utt., 40, 96.1 tadvallīḍhaṃ madhuyutaṃ badarīmūlam eva tu /
Su, Utt., 40, 119.1 navanītamatho lihyāttakraṃ cānupibettataḥ /
Su, Utt., 40, 125.2 sakṣaudratailaṃ prāgeva lihyādāśu hitaṃ hi tat //
Su, Utt., 40, 126.2 saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam //
Su, Utt., 40, 145.1 lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam /
Su, Utt., 40, 155.1 śuṇṭhīṃ ghṛtaṃ sakṣavakaṃ satailaṃ vipācya līḍhvāmayamāśu hanyāt /
Su, Utt., 42, 100.1 guḍatailena vā līḍhā pītā madyena vā punaḥ /
Su, Utt., 44, 17.1 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ vā /
Su, Utt., 44, 21.2 pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham //
Su, Utt., 44, 25.2 mūrvāharidrāmalakaṃ ca lihyāt sthitaṃ gavāṃ saptadināni mūtre //
Su, Utt., 44, 33.1 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt /
Su, Utt., 45, 20.1 lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca /
Su, Utt., 45, 31.2 lihettathā vāstukabījacūrṇaṃ kṣaudrānvitaṃ taṇḍulasāhvayaṃ vā //
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 45, 33.1 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī /
Su, Utt., 49, 27.2 muhurmuhurnaro līḍhvā chardibhyaḥ pravimucyate //
Su, Utt., 49, 31.1 sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt /
Su, Utt., 49, 32.2 sarpiḥ kṣaudrasitopetāṃ māgadhīṃ vā lihettathā //
Su, Utt., 49, 33.2 kolāmalakamajjānaṃ lihyādvā trisugandhikam //
Su, Utt., 50, 19.2 kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ lihyādbhasma grāmyasattvāsthijaṃ vā //
Su, Utt., 50, 21.1 svarjikṣāraṃ bījapūrādrasena kṣaudropetaṃ hanti līḍhvāśu hikkām /
Su, Utt., 50, 26.1 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi /
Su, Utt., 51, 39.2 lihyāt kṣaudreṇa bhārgīṃ vā sarpirmadhusamāyutām //
Su, Utt., 51, 42.1 lihyāttailena tulyāni śvāsārto hitabhojanaḥ /
Su, Utt., 51, 43.1 lihyācchvāseṣu kāseṣu vājināṃ vā śakṛdrasam /
Su, Utt., 51, 55.2 lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyeva balāttryaheṇa //
Su, Utt., 52, 18.1 lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām /
Su, Utt., 52, 21.2 kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ //
Su, Utt., 53, 14.1 lihyānmadhurakāṇāṃ vā cūrṇaṃ madhughṛtāplutam /
Su, Utt., 53, 15.2 lihyādvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā //
Su, Utt., 54, 27.1 lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ vā samākṣikam /
Su, Utt., 54, 31.1 kṣaudreṇa līḍhvānupibedrasamāmalakodbhavam /
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Su, Utt., 58, 49.1 pibedguḍena miśraṃ vā lihyāllehān pṛthak pṛthak /
Su, Utt., 58, 55.2 tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 20.1 raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 25, 39.1 na karhicin matparāḥ śāntarūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ /
Bhāratamañjarī
BhāMañj, 1, 155.2 lilihurdīrghajihvāgrā yena prāpurdvijihvatām //
BhāMañj, 1, 188.1 tasminvyālolavisphūrjajjvālālīḍhanabhastale /
BhāMañj, 1, 1359.1 śikhābhir lihyamānānām ākrandaḥ kakubhāmiva /
BhāMañj, 7, 499.1 atrāntare śarajvālālīḍhakṣitipakānanam /
BhāMañj, 7, 620.2 viveśāstrāvalījvālālīḍhakṣattriyakānanaḥ //
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 13, 901.2 duṣprāpaṃ yadayatnena na līḍhaṃ kālajihvayā //
Kathāsaritsāgara
KSS, 4, 2, 199.1 viṣaṇṇāste 'tha nāgāstaṃ lilihur darbhasaṃstaram /
KSS, 5, 2, 106.1 ākṛṣya ca kapālaṃ tad vasāṃ pītvā lileha saḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 150.2 nāsālīḍhāṃ prakurvīta tadā śasyaṃ caturguṇam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 28.1 tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 12.1 tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ /
Rasahṛdayatantra
RHT, 18, 57.2 pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām //
RHT, 19, 35.2 ghṛtamadhulīḍhaṃ varṣānnihanti mṛtyuṃ jarāṃ caiva //
Rasamañjarī
RMañj, 5, 70.2 vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //
RMañj, 6, 163.2 rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //
RMañj, 6, 184.2 māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye //
RMañj, 6, 197.1 māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ /
RMañj, 6, 216.2 saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /
RMañj, 6, 218.2 viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
RMañj, 6, 219.1 niṣkamātraṃ lihenmehī mehavajro mahārasaḥ /
RMañj, 6, 239.2 lihed eraṇḍatailena hyanupānaṃ sukhāvaham //
RMañj, 6, 321.2 lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet //
RMañj, 6, 323.2 māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //
RMañj, 6, 335.1 ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /
RMañj, 7, 11.2 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
Rasaprakāśasudhākara
RPSudh, 12, 21.1 palaṃ pūrvamito līḍhvā tato'nnam upayojayet /
Rasaratnasamuccaya
RRS, 2, 101.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
RRS, 3, 28.1 itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 41.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RRS, 13, 16.2 lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam //
RRS, 13, 35.2 anupānaṃ lihetkṣaudrairvibhītakaphalatvacaḥ /
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 13, 65.3 madhvājyābhyāṃ lihet karṣaṃ śvāsakāśakaphāpaham //
RRS, 13, 73.1 māṣamātraṃ lihet kṣaudraiḥ rasaṃ manthānabhairavam /
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 14, 64.1 madhunāloḍitaṃ lihyāttāmbūlīpatralepitam /
RRS, 14, 70.2 lihenmaricacūrṇaṃ ca madhunā poṭalīsamam //
RRS, 14, 94.2 vyoṣājyasahitā līḍhā guñjābījena saṃmitā //
RRS, 16, 38.3 āmavātārtasāraghnaṃ lihetpathyaṃ ca pūrvavat //
RRS, 16, 42.3 raso vajrakapāṭo'yaṃ niṣkārdhaṃ madhunā lihet //
RRS, 16, 44.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
RRS, 16, 96.1 tasyārdhamāṣaṃ madhunā prabhāte śambukabhasmājyamadhūni lihyāt /
RRS, 16, 145.2 dīpako'gnikumāro'yaṃ niṣkaikaṃ madhunā lihet /
RRS, 17, 14.0 madhunā ca yavakṣāraṃ līḍhaṃ syād aśmarīharam //
Rasaratnākara
RRĀ, R.kh., 10, 53.1 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam /
RRĀ, Ras.kh., 1, 19.1 śuṇṭhīsaindhavacūrṇaṃ vā mātuluṅgāmlakair lihet /
RRĀ, Ras.kh., 2, 11.1 tryahaṃ gokṣurakadrāvaiḥ kṣaudrair māṣaṃ tato lihet /
RRĀ, Ras.kh., 2, 15.2 māṣaikaṃ madhusarpirbhyāṃ vajradhārārasaṃ lihet //
RRĀ, Ras.kh., 2, 22.1 yāmaikaṃ mardayet sarvaṃ madhusarpiryutaṃ lihet /
RRĀ, Ras.kh., 2, 32.2 lihen māṣadvayaṃ nityaṃ yāvat saṃvatsarāvadhi //
RRĀ, Ras.kh., 2, 34.1 madhvājyābhyāṃ lihet karṣam anu syāt krāmaṇaṃ param /
RRĀ, Ras.kh., 2, 41.2 madhvājyābhyāṃ lihet karṣaṃ krāmakaṃ hy anupānakam //
RRĀ, Ras.kh., 2, 43.2 sarvaṃ vātāritailena miśraṃ karṣaṃ lihet sadā //
RRĀ, Ras.kh., 2, 51.1 dinaikaṃ madhunā pacyān niṣkaikaṃ madhunā lihet /
RRĀ, Ras.kh., 2, 57.1 tulyāṃśaṃ madhusarpirbhyāṃ lihed guñjātrayaṃ sadā /
RRĀ, Ras.kh., 2, 70.1 parānando raso nāma ghṛtair niṣkaṃ sadā lihet /
RRĀ, Ras.kh., 2, 71.1 tac chuṣkaṃ cūrṇitaṃ karṣaṃ madhvājyābhyāṃ lihed anu /
RRĀ, Ras.kh., 2, 84.2 taccūrṇaṃ madhunājyena māṣamātraṃ lihetsadā //
RRĀ, Ras.kh., 2, 101.1 bhāvayenmadhusarpirbhyāṃ karṣamātraṃ lihedanu /
RRĀ, Ras.kh., 2, 109.1 tilāśvagandhayoścūrṇaṃ palārdhaṃ madhunā lihet /
RRĀ, Ras.kh., 2, 113.2 rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet //
RRĀ, Ras.kh., 2, 117.2 mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā //
RRĀ, Ras.kh., 2, 130.2 vākucībījakarṣaikaṃ madhvājyābhyāṃ lihedanu //
RRĀ, Ras.kh., 3, 44.2 bhāvitaṃ madhusarpirbhyāṃ palaikaṃ krāmakaṃ lihet //
RRĀ, Ras.kh., 3, 121.1 pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu /
RRĀ, Ras.kh., 3, 130.1 pūrvoktaṃ bhasmasūtaṃ vā guñjāmātraṃ sadā lihet /
RRĀ, Ras.kh., 3, 139.1 karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu /
RRĀ, Ras.kh., 3, 169.2 gandhakaṃ gugguluṃ tulyamājyaiḥ karṣaṃ lihedanu //
RRĀ, Ras.kh., 4, 28.2 lihenmāsāṣṭakaṃ nityaṃ jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 4, 30.1 madhvājyābhyāṃ lihetkarṣaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 32.1 lihen nityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 4, 35.1 mṛtaṃ kāntaṃ śilā śuddhā tulyaṃ madhvājyakairlihet /
RRĀ, Ras.kh., 4, 44.2 madhvājyābhyāṃ lihetkarṣaṃ varṣaikena jarāṃ jayet //
RRĀ, Ras.kh., 4, 67.4 madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāṃ jayet //
RRĀ, Ras.kh., 4, 84.2 etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt //
RRĀ, Ras.kh., 4, 90.1 taccūrṇārdhapalaṃ cājyair lihetsyātpūrvavatphalam /
RRĀ, Ras.kh., 4, 91.1 vacā caiṣāṃ samaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
RRĀ, Ras.kh., 4, 113.3 sarvaṃ tulyaṃ kṛtaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
RRĀ, Ras.kh., 5, 11.1 kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ /
RRĀ, Ras.kh., 6, 51.1 sarvatulyā sitā yojyā madhunā loḍitaṃ lihet /
Rasendracintāmaṇi
RCint, 4, 15.1 ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam /
RCint, 8, 19.3 anupānaṃ lihennityaṃ syādraso hemasundaraḥ //
RCint, 8, 75.2 ghṛtabhrāmarasaṃyuktaṃ lihed ā raktikaṃ kramāt //
RCint, 8, 96.1 munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /
RCint, 8, 97.1 kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya /
Rasendracūḍāmaṇi
RCūM, 10, 94.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /
RCūM, 11, 15.1 itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RCūM, 13, 7.1 vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā /
RCūM, 13, 16.1 līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā /
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 39.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
Rasendrasārasaṃgraha
RSS, 1, 354.2 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti //
Rasārṇava
RArṇ, 12, 19.1 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet /
RArṇ, 12, 297.1 lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /
RArṇ, 12, 366.1 lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /
RArṇ, 18, 19.1 ghṛtena madhunā lihyāt kṣetrīkaraṇamuttamam /
RArṇ, 18, 21.2 lihyādādau samadhvājyaṃ kṣetrīkaraṇamuttamam //
RArṇ, 18, 80.1 tadbhasma palamātraṃ tu lihyānmadhvājyasaṃyutam /
RArṇ, 18, 80.2 lihyādevaṃ saptavāraṃ kṣīrāhāro jitendriyaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
SarvSund zu AHS, Utt., 39, 59.2, 1.0 tasyā varāhyā mūlaṃ ślakṣṇacūrṇaṃ vā svarasena suṣṭhu bhāvitaṃ ghṛtamākṣikāplutaṃ lihyāt //
SarvSund zu AHS, Utt., 39, 64.2, 1.0 tasmāccitrakān mūlaṃ chāyāśuṣkaṃ māsaṃ cūrṇīkṛtaṃ ghṛtena madhughṛtābhyāṃ vā lihyāt //
SarvSund zu AHS, Utt., 39, 65.2, 1.0 tailena līḍhaścitrako māsena dāruṇān vātān jayati //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Ānandakanda
ĀK, 1, 6, 26.1 ghṛtaiḥ karṣaṃ lihet prātaḥ saptāhāt sarvarogajit /
ĀK, 1, 7, 28.1 triphalāmadhusarpirbhiḥ prātaḥ śuddhavapur lihet /
ĀK, 1, 7, 67.2 māṣonmitaṃ hemabhasma varāmadhvājyayuglihet //
ĀK, 1, 7, 130.2 lihet prātar viśuddhātmā snānadānādikarmabhiḥ //
ĀK, 1, 7, 176.2 madhvājyābhyāṃ lihetprātarekamāsaṃ bhajediti //
ĀK, 1, 9, 43.2 sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet //
ĀK, 1, 9, 46.2 kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam //
ĀK, 1, 9, 50.1 dravaireṣāṃ pṛthaṅmardyaṃ kalye guñjādvayaṃ lihet /
ĀK, 1, 9, 54.1 madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 57.2 prātarmāṣatrayaṃ lehyaṃ madhvājyaiḥ krāmaṇaṃ lihet //
ĀK, 1, 9, 65.2 māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam //
ĀK, 1, 9, 66.1 muṇḍīcūrṇaṃ karṣamātraṃ madhvājyābhyāṃ lihedanu /
ĀK, 1, 9, 69.1 bhāvayetsaptadhā dhīmānvrīhimātraṃ lihetpriye /
ĀK, 1, 9, 72.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ lihedanu //
ĀK, 1, 9, 72.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ lihedanu //
ĀK, 1, 9, 80.1 rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye /
ĀK, 1, 9, 84.1 vrīhimeyaṃ lihetkṣaudraghṛtābhyāṃ ca punarnavām /
ĀK, 1, 9, 88.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 92.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 95.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 103.2 māṣamātraṃ lihetprātar madhvājyatriphalaiḥ saha //
ĀK, 1, 9, 114.1 madhvājyābhyāṃ guñjamātraṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 120.1 madhvājyābhyāṃ lihedguñjāmātraṃ prātaratandritaḥ /
ĀK, 1, 9, 127.2 triphalāmadhusarpirbhir guñjāmātraṃ lihedanu //
ĀK, 1, 9, 132.1 māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam /
ĀK, 1, 9, 137.2 guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 150.1 triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet /
ĀK, 1, 9, 155.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 165.2 samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ //
ĀK, 1, 9, 171.1 māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 175.2 māṣamātraṃ lihetprātastilājyamadhusaṃyutam //
ĀK, 1, 9, 185.1 varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ /
ĀK, 1, 9, 190.2 guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ //
ĀK, 1, 10, 27.1 tamādāya lihedbāhye siddhacūrṇena bhairavi /
ĀK, 1, 12, 90.2 svaśītaṃ pāradaṃ grāhyaṃ madhusarpirbhir yutaṃ lihet //
ĀK, 1, 12, 178.1 bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet /
ĀK, 1, 13, 27.2 guñjonmeyaṃ śuddhagandhaṃ lihederaṇḍatailataḥ //
ĀK, 1, 15, 44.1 karṣamātraṃ lihecchuddhaḥ kṣaudrājyābhyāṃ dinodaye /
ĀK, 1, 15, 52.2 chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye //
ĀK, 1, 15, 76.1 madhvājyābhyāṃ lihetkarṣaṃ śuddhātmā saptavāsaram /
ĀK, 1, 15, 86.2 devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet //
ĀK, 1, 15, 110.2 lihedanudinaṃ śuddhastadvṛddhiḥ syātpalāvadhi //
ĀK, 1, 15, 118.1 kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam /
ĀK, 1, 15, 126.2 palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ //
ĀK, 1, 15, 159.1 dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet /
ĀK, 1, 15, 160.2 dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 161.2 niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 165.2 saṃyuktā triphalā līḍhā jarāmaraṇanāśinī //
ĀK, 1, 15, 170.2 annodakena saṃpeṣya kāntapātre lihenniśi //
ĀK, 1, 15, 171.1 sakṣaudraṃ tallihetprātarāyurārogyavardhanam /
ĀK, 1, 15, 175.1 triḥ saptavāsaraṃ bhāvyaṃ lihenmadhughṛtānvitam /
ĀK, 1, 15, 180.1 karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ /
ĀK, 1, 15, 207.2 taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye //
ĀK, 1, 15, 226.2 karṣaṃ gopayasā sārdhaṃ śuddhakoṣṭho lihetpriye //
ĀK, 1, 15, 240.1 tanmajjāṃ vā lihedyastu madhvājyavyoṣasaṃyutām /
ĀK, 1, 15, 248.2 śuddhakoṣṭho lihetprātarbiḍālapadamātrakam //
ĀK, 1, 15, 253.1 karṣaṃ lihetkṣīrabhojī varṣādvalijarāṃ jayet /
ĀK, 1, 15, 255.2 karṣaṃ madhvājyalulitaṃ prātaḥ śuddhatanurlihet //
ĀK, 1, 15, 262.1 karṣaṃ karṣaṃ madhuyutaṃ prātaḥ prātarlihetsadā /
ĀK, 1, 15, 265.2 cūrṇitaṃ madhusarpirbhyāṃ karṣaṃ prātarlihecchuciḥ //
ĀK, 1, 15, 309.1 śuddhakoṣṭho lihetprātastailaṃ hyeraṇḍasaṃbhavam /
ĀK, 1, 15, 379.2 vidhivatpūjayitvā tu śuddhakoṣṭho lihetpriye //
ĀK, 1, 15, 401.1 lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ /
ĀK, 1, 15, 451.2 madhunā lolitā līḍhā dīpanī dehasiddhidā //
ĀK, 1, 15, 457.2 madhunā ca lihetkarṣaṃ jarāmaraṇanāśinī //
ĀK, 1, 15, 458.2 madhvājyābhyāṃ lihetkarṣaṃ valīpalitakhaṇḍanam //
ĀK, 1, 15, 464.1 karṣaṃ prātaḥ pratidinaṃ lihedāyuṣyapuṣṭikṛt /
ĀK, 1, 15, 467.1 madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt /
ĀK, 1, 15, 509.2 sitayā madhunā lihyāt kṣīrānno maṇḍalāvadhi //
ĀK, 1, 15, 581.1 cūrṇaṃ lihetkarṣamātramevaṃ saṃvatsarāvadhi /
ĀK, 1, 15, 594.2 tataḥ kṣaudraghṛtābhyāṃ ca lihet ṣāṇmāsikāvadhi //
ĀK, 1, 15, 598.2 tridivaṃ ca tataḥ kṣaudraiḥ karṣamātraṃ lihetprage //
ĀK, 1, 15, 610.2 lihedabdaṃ sa jīvecca varṣāṇi ca śatadvayam //
ĀK, 1, 15, 620.1 trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ /
ĀK, 1, 16, 60.1 samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ /
ĀK, 1, 16, 94.1 punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā /
ĀK, 1, 17, 75.1 sakṣaudragulikāṃ kṛtvā lihedambhovimuktaye /
ĀK, 1, 19, 111.2 sadyaḥ saśarkaraṃ lihyācchāleyaṃ jāṅgalaṃ palam //
ĀK, 1, 23, 256.2 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet //
ĀK, 1, 23, 499.2 lihyānmadhusitopetaṃ trisaptāhādbṛhaspatiḥ //
ĀK, 1, 23, 566.1 lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ /
ĀK, 1, 25, 30.2 lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet //
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 3.2, 1.0 aśitādyāditi aśitapītalīḍhajagdhāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 171.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
ŚdhSaṃh, 2, 12, 179.2 madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //
ŚdhSaṃh, 2, 12, 199.2 dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //
ŚdhSaṃh, 2, 12, 200.2 lihedairaṇḍatailāktamanupānaṃ sukhāvaham //
ŚdhSaṃh, 2, 12, 205.2 triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
ŚdhSaṃh, 2, 12, 216.2 trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //
ŚdhSaṃh, 2, 12, 217.1 saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu /
ŚdhSaṃh, 2, 12, 229.1 māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /
ŚdhSaṃh, 2, 12, 258.1 rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet /
ŚdhSaṃh, 2, 12, 284.2 tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.1 mahābhūtāṅkuśo nāma raso guñjādvayaṃ lihet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 4.0 māṣamātraṃ kṣaudrairlihet upari nimbapatrakvāthaṃ pibet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 8.0 dhātakīpuṣpāṇi indrayavaḥ mustaṃ lodhraṃ bilvaṃ guḍūcī etaiḥ śāṇaṃ ṭaṅkaṃ madhunā lihet //
Kokilasaṃdeśa
KokSam, 1, 69.1 kṛṣṭvā dṛṣṭiṃ kathamapi tataḥ kautukānāṃ nidānād uḍḍīyethāḥ pathi viṭapināṃ puṣpamādhvīṃ lihānaḥ /
Mugdhāvabodhinī
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
Rasasaṃketakalikā
RSK, 3, 6.2 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam //
RSK, 4, 33.2 suvarṇaṃ bhasmasūtaṃ ca vallārdhaṃ madhunā lihet //
RSK, 4, 35.1 kṣīrabhugleḍhi tasyāśu kṣayakṣayakaro rasaḥ /
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 41.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /