Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāśikāvṛtti
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasādhyāya
Rājanighaṇṭu
Ānandakanda
Caurapañcaśikā
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 13.0 sarvaśa evainaṃ stambaṃ lunoti //
BaudhŚS, 1, 2, 15.0 tūṣṇīm ata ūrdhvam ayujo muṣṭīn lunoti //
BaudhŚS, 1, 2, 28.0 tūṣṇīṃ paribhojanīyāni lunoti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 13.0 saṃnakhaṃ muṣṭiṃ lunoti //
BhārŚS, 1, 3, 19.0 evam evāyujo muṣṭīṃllunoti //
BhārŚS, 1, 3, 22.0 ayuñji nidhanāni lunotīty ekeṣām //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 17.0 upamūlalūnaḥ pitṛbhyaḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
Kauśikasūtra
KauśS, 1, 1, 25.0 upamūlalūnaṃ barhiḥ pitṝṇām //
KauśS, 1, 1, 28.0 oṣadhīr dāntu parvan ityupari parvaṇāṃ lūtvā tūṣṇīm āhṛtyottarato 'gner upasādayati //
KauśS, 4, 7, 1.0 yas te mada iti śamīlūnapāpalakṣaṇayoḥ śamīśamyākenābhyudya vāpayati //
KauśS, 4, 11, 7.0 khe lūnāṃśca palāśatsarūn nivṛtte nighṛṣyādhāya śiśne grāmaṃ praviśati //
KauśS, 8, 2, 39.0 oṣadhīr dāntu parvann ity upari parvaṇāṃ lunāti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 11, 19.0 yad alūnaḥ samṛddhas tena //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 17.1 prathamalūnaṃ saṃnakhaṃ prastaraṃ kṛtvā pṛthivyāḥ saṃpṛcaḥ pāhīti tṛṇam antardhāya sādayati //
VārŚS, 1, 2, 1, 18.1 ācchettā te mā riṣam iti prabhūtaṃ lūtvā japati //
VārŚS, 1, 7, 4, 8.1 varṣīyo nityād barhir upamūlalūnaṃ varṣīyān idhmaḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 15.1 saṃnakhaṃ muṣṭiṃ lunoti //
ĀpŚS, 1, 4, 2.1 ayujo muṣṭīṃl lunoti //
ĀpŚS, 1, 4, 8.1 sarvaṃ lutvā devabarhiḥ śatavalśaṃ virohety ālavān abhimṛśati //
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
Mahābhārata
MBh, 1, 192, 22.12 asahāyāśca me putrā lūnapakṣā iva dvijāḥ /
MBh, 3, 252, 6.1 bālyāt prasuptasya mahābalasya siṃhasya pakṣmāṇi mukhāllunāsi /
MBh, 5, 123, 20.2 hatamitrau hatāmātyau lūnapakṣāviva dvijau //
MBh, 6, 99, 3.2 dhānyānām iva lūnānāṃ prakaraṃ gogaṇā iva //
MBh, 7, 95, 40.1 dasyūnāṃ saśirastrāṇaiḥ śirobhir lūnamūrdhajaiḥ /
MBh, 8, 5, 53.2 dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ //
MBh, 8, 5, 55.2 tathāham api samprāpto lūnapakṣa iva dvijaḥ //
MBh, 9, 2, 44.2 imām avasthāṃ prāptasya lūnapakṣasya saṃjaya //
MBh, 9, 28, 66.2 luluvuśca tadā keśān krośantyastatra tatra ha //
MBh, 11, 1, 11.2 lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ //
Rāmāyaṇa
Rām, Bā, 54, 10.1 hataputrabalo dīno lūnapakṣa iva dvijaḥ /
Rām, Ay, 58, 3.2 apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau //
Rām, Ār, 10, 48.2 lūnāś ca pathi dṛśyante darbhā vaiḍūryavarcasaḥ //
Saṅghabhedavastu
SBhedaV, 1, 66.1 sa sāyaṃ lūnaḥ kālyaṃ pakvaś ca bhavati prativirūḍhaś ca //
SBhedaV, 1, 67.1 kālyaṃ lūnaḥ sāyaṃ pakvaś ca bhavati prativirūḍhaś ca iti lūno lūnaḥ prativirohaty alūnaś ca prajñāyate //
SBhedaV, 1, 67.1 kālyaṃ lūnaḥ sāyaṃ pakvaś ca bhavati prativirūḍhaś ca iti lūno lūnaḥ prativirohaty alūnaś ca prajñāyate //
SBhedaV, 1, 67.1 kālyaṃ lūnaḥ sāyaṃ pakvaś ca bhavati prativirūḍhaś ca iti lūno lūnaḥ prativirohaty alūnaś ca prajñāyate //
SBhedaV, 1, 67.1 kālyaṃ lūnaḥ sāyaṃ pakvaś ca bhavati prativirūḍhaś ca iti lūno lūnaḥ prativirohaty alūnaś ca prajñāyate //
SBhedaV, 1, 92.1 yataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 92.1 yataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 106.1 sa sāyaṃ lūnaḥ kālyam pakvaś ca bhavati prativirūḍhaś ceti lūnaḥ lūnaḥ prativirohati alūnaś ca prajñāyate sma //
SBhedaV, 1, 106.1 sa sāyaṃ lūnaḥ kālyam pakvaś ca bhavati prativirūḍhaś ceti lūnaḥ lūnaḥ prativirohati alūnaś ca prajñāyate sma //
SBhedaV, 1, 106.1 sa sāyaṃ lūnaḥ kālyam pakvaś ca bhavati prativirūḍhaś ceti lūnaḥ lūnaḥ prativirohati alūnaś ca prajñāyate sma //
SBhedaV, 1, 106.1 sa sāyaṃ lūnaḥ kālyam pakvaś ca bhavati prativirūḍhaś ceti lūnaḥ lūnaḥ prativirohati alūnaś ca prajñāyate sma //
SBhedaV, 1, 110.1 lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 110.1 lūno lūno na prativirohaty abalaś ca prajñāyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 111.1 rāhor amṛtacauryeṇa lūnād ye patitā galāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 100.2 rambhāstambam ivāsāram alunād asidhārayā //
BKŚS, 15, 158.2 śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa //
BKŚS, 18, 40.2 patitāḥ karṇikāreṣu lūnanāsā ivālinaḥ //
Daśakumāracarita
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 156.1 snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat //
Kirātārjunīya
Kir, 16, 14.2 āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ //
Kumārasaṃbhava
KumSaṃ, 2, 41.1 tenāmaravadhūhastaiḥ sadayālūnapallavāḥ /
KumSaṃ, 3, 61.1 tasyāḥ sakhībhyāṃ praṇipātapūrvaṃ svahastalūnaḥ śiśirātyayasya /
Kāśikāvṛtti
Matsyapurāṇa
MPur, 159, 43.1 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 31, 10.2 lunanti cākṣipakṣmāṇi so 'cirād yāti mṛtyave //
Su, Ka., 8, 92.1 tṛṇe maharṣiṇā lūne dhenvarthaṃ saṃbhṛte 'pi ca /
Su, Ka., 8, 93.1 yasmāllūnaṃ tṛṇaṃ prāptā muneḥ prasvedabindavaḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 27.1 ete lūnaśikhāstasya daśanairacirodgataiḥ /
Śatakatraya
ŚTr, 1, 106.1 kāntākaṭākṣaviśikhā na lunanti yasya cittaṃ na nirdahati kipakṛśānutāpaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 9, 27.2 ghrāṇo 'nyataś capaladṛk kva ca karmaśaktir bahvyaḥ sapatnya iva gehapatiṃ lunanti //
Hitopadeśa
Hitop, 2, 84.5 tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat /
Hitop, 4, 85.2 yadviyogāsilūnasya manaso nāsti bheṣajam //
Kathāsaritsāgara
KSS, 3, 4, 339.2 mayaiva sa bhujas tatra lūnaste pauṇḍravardhane //
KSS, 6, 1, 143.2 devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ //
Rasādhyāya
RAdhy, 1, 51.2 nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 153.0 pakvaṃ haritalūnaṃ ca dhānyaṃ sarvaguṇāvaham //
RājNigh, Śālyādivarga, 154.0 śuṣkalūnaṃ tu niḥsāraṃ rūkṣaṃ tatsattvanāśanam //
Ānandakanda
ĀK, 1, 16, 32.2 durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt //
Caurapañcaśikā
CauP, 1, 49.2 tad bhrātaro maraṇam eva hi duḥkhaśāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam //
Kokilasaṃdeśa
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //