Occurrences

Atharvaveda (Paippalāda)
Āśvalāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Āryāsaptaśatī
Śivasūtravārtika
Haribhaktivilāsa
Kokilasaṃdeśa

Atharvaveda (Paippalāda)
AVP, 5, 27, 4.2 namo 'stu te nirṛte mā tv asmān parā bhujo nāparaṃ hātayāsi //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 8.1 darbhān dviguṇabhugnān āsanaṃ pradāya //
Ṛgveda
ṚV, 1, 30, 20.1 kas ta uṣaḥ kadhapriye bhuje marto amartye /
ṚV, 1, 33, 9.1 pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm /
Arthaśāstra
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
Carakasaṃhitā
Ca, Śār., 8, 29.4 vyapagatavibandhāṃ caināṃ sukhasalilapariṣiktāṅgīṃ sthairyakaram avidāhinam āhāraṃ bhuktavatīṃ sāyaṃ madhurakasiddhena tailenānuvāsayet /
Mahābhārata
MBh, 1, 119, 38.80 bhuktavān paramānnaṃ ca nāgair dattaṃ mahābalaḥ /
MBh, 1, 151, 1.22 tasya bhuktavataḥ paurā yathāvat samupārjitam /
MBh, 3, 4, 7.1 bhuktavatsu ca vipreṣu bhojayitvānujān api /
MBh, 3, 97, 6.2 bhuktavatyasura āhvānam akarot tasya ilvalaḥ //
MBh, 12, 97, 12.1 bhujyamānā hyayogena svarāṣṭrād abhitāpitāḥ /
Manusmṛti
ManuS, 3, 244.2 samutsṛjed bhuktavatām agrato vikiran bhuvi //
Rāmāyaṇa
Rām, Su, 3, 30.1 karālān bhugnavaktrāṃśca vikaṭān vāmanāṃstathā /
Rām, Su, 15, 8.2 karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām //
Amarakośa
AKośa, 2, 325.2 nyubjo bhugne rujā vṛddhanābhau tundilatundibhau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 29.1 hastapādaśirobhir yo yoniṃ bhugnaḥ prapadyate /
AHS, Śār., 2, 29.2 pādena yonim ekena bhugno 'nyena gudaṃ ca yaḥ //
AHS, Śār., 5, 99.1 vāyuḥ suptatvacaṃ bhugnaṃ kampaśopharujāturam /
AHS, Nidānasthāna, 2, 29.1 sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
AHS, Utt., 27, 10.2 taruṇāsthīni bhujyante bhajyante nalakāni tu //
AHS, Utt., 33, 16.2 viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 21, 102.2 antarhasitabhugnauṣṭhī vṛddhājñāṃ samapādayat //
BKŚS, 22, 23.2 lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat //
Kirātārjunīya
Kir, 7, 19.2 āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ //
Kir, 10, 9.1 mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 42.2 astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 131.2 bhruvau ca bhugne na tathāpy aduṣṭasyāsti me bhayam //
Kūrmapurāṇa
KūPur, 2, 12, 51.2 vṛddhāya bhārabhugnāya rogiṇe durbalāya ca //
Matsyapurāṇa
MPur, 17, 40.2 bhuktavatsu tatasteṣu bhojanopāntike nṛpa //
MPur, 17, 41.2 samutsṛjedbhuktavatāmagrato vikiredbhuvi //
MPur, 120, 19.1 kācidbhugnā sakhīdattajānudeśe nakhakṣatā /
Suśrutasaṃhitā
Su, Cik., 24, 62.2 ādhmānārocakājīrṇabhuktavatsu ca garhitam //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Viṣṇupurāṇa
ViPur, 6, 5, 10.2 ulbasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ //
Viṣṇusmṛti
ViSmṛ, 81, 22.2 samutsṛjed bhuktavatām agrato vikiran bhuvi //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 8.2 āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ //
Bhāratamañjarī
BhāMañj, 13, 539.2 babhūvaturbhugnamukhau balavatprītiśaṅkitau //
Garuḍapurāṇa
GarPur, 1, 65, 13.1 kośagūḍhe dīrghairbhugnaiśca dhanavarjitaḥ /
GarPur, 1, 65, 36.1 aromaśā bhugnapṛṣṭhaṃ śubhaṃ cāśubhamanyathā /
GarPur, 1, 65, 37.2 saṃmāsau caiva bhugnālpau śliṣṭau ca vipulau śubhau //
GarPur, 1, 147, 14.1 sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
GarPur, 1, 154, 2.1 vātena śūnyatātyarthaṃ bhujyate rorudīti ca /
Mātṛkābhedatantra
MBhT, 3, 10.1 bhujyate kuṇḍalī devī iti cintāparo hi yaḥ /
MBhT, 3, 15.2 bhujyate sarparūpeṇa tatraiva dāruṇaṃ viṣam //
Āryāsaptaśatī
Āsapt, 2, 394.1 parapaṭa iva rajakībhir malino bhuktvāpi nirdayaṃ tābhiḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 1.0 viśeṣabhogyaśabdādivāsanāveśarūpitam //
Haribhaktivilāsa
HBhVil, 5, 231.2 tarjanīmadhyamānāmāḥ saṃhatā bhugnasajjitāḥ /
Kokilasaṃdeśa
KokSam, 1, 48.1 tāmāyāntīṃ stanabharaparitrastabhugnāvalagnāṃ svedacchedacchuritavadanāṃ śroṇibhāreṇa khinnām /