Occurrences

Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambadharmasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Spandakārikā
Spandakārikānirṇaya
Kokilasaṃdeśa

Taittirīyasaṃhitā
TS, 6, 1, 3, 8.1 kaṇḍūyeta pāmanambhāvukāḥ prajāḥ syur yat smayeta nagnambhāvukāḥ /
TS, 6, 1, 3, 8.2 kṛṣṇaviṣāṇayā kaṇḍūyate 'pigṛhya smayate prajānāṃ gopīthāya /
Taittirīyāraṇyaka
TĀ, 5, 1, 3.3 so 'smayata /
TĀ, 5, 1, 3.5 tasya siṣmiyāṇasya tejo 'pākrāmat /
TĀ, 5, 1, 4.2 tasmād dīkṣitenāpigṛhya smetavyam /
Āpastambadharmasūtra
ĀpDhS, 1, 7, 6.0 na smayeta //
ĀpDhS, 1, 7, 7.0 yadi smayetāpigṛhya smayeteti hi brāhmaṇam //
ĀpDhS, 1, 7, 7.0 yadi smayetāpigṛhya smayeteti hi brāhmaṇam //
Ṛgveda
ṚV, 1, 79, 2.2 śivābhir na smayamānābhir āgāt patanti miha stanayanty abhrā //
ṚV, 1, 92, 6.2 śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ //
ṚV, 1, 168, 8.2 ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti //
ṚV, 2, 4, 6.2 kṛṣṇādhvā tapū raṇvaś ciketa dyaur iva smayamāno nabhobhiḥ //
ṚV, 3, 4, 6.1 ā bhandamāne uṣasā upāke uta smayete tanvā virūpe /
ṚV, 4, 58, 8.1 abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim /
Carakasaṃhitā
Ca, Indr., 11, 18.2 smayate 'pi ca kālāndha ūrdhvagānimiṣekṣaṇaḥ //
Mahābhārata
MBh, 1, 26, 2.1 tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan /
MBh, 1, 65, 6.2 uvāca smayamāneva kiṃ kāryaṃ kriyatām iti /
MBh, 1, 65, 26.1 rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ /
MBh, 1, 123, 58.1 tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata /
MBh, 1, 165, 40.15 yaṣṭyā nivārayāmāsa sarvāṇyastrāṇi sa smayan /
MBh, 2, 6, 9.2 pāṇḍavaṃ pratyuvācedaṃ smayanmadhurayā girā //
MBh, 2, 62, 23.2 smayann ivedaṃ vacanaṃ babhāṣe pāñcālarājasya sutāṃ tadānīm //
MBh, 2, 63, 10.2 smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ //
MBh, 3, 21, 17.1 sa samālokya dūrānmāṃ smayann iva yudhiṣṭhira /
MBh, 3, 26, 5.2 saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye 'smayatāmitaujāḥ //
MBh, 3, 26, 6.2 bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya //
MBh, 3, 26, 7.2 na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ /
MBh, 3, 44, 26.1 smayann iva guḍākeśaṃ prekṣamāṇaḥ sahasradṛk /
MBh, 3, 52, 18.1 athainaṃ smayamāneva smitapūrvābhibhāṣiṇī /
MBh, 3, 71, 24.1 rājāpi ca smayan bhīmo manasābhivicintayat /
MBh, 3, 77, 17.1 smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ /
MBh, 3, 124, 16.1 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ /
MBh, 3, 147, 17.1 sāvajñam atha vāmena smayañjagrāha pāṇinā /
MBh, 3, 149, 8.1 ābabhāṣe ca hanumān bhīmasenaṃ smayann iva /
MBh, 3, 154, 40.2 smayamāna iva krodhāt sākṣāt kālāntakopamaḥ /
MBh, 3, 157, 53.2 sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt //
MBh, 3, 164, 19.2 uvāca bhagavān vākyaṃ smayann iva surārihā //
MBh, 3, 180, 47.1 uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ /
MBh, 3, 185, 24.2 tata enam idaṃ vākyaṃ smayamāna ivābravīt //
MBh, 3, 224, 17.1 smayitvā tu yaduśreṣṭho draupadīṃ parisāntvya ca /
MBh, 3, 240, 35.2 smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ //
MBh, 3, 286, 19.2 uvāca taṃ tathetyeva karṇaṃ sūryaḥ smayann iva //
MBh, 3, 290, 18.2 tvayā pralabdhaṃ paśyanti smayanta iva bhāmini //
MBh, 3, 291, 6.2 mohenābhiparītāṅgī smayamānā punaḥ punaḥ //
MBh, 3, 294, 37.2 dṛṣṭvā karṇaṃ śastrasaṃkṛttagātraṃ muhuś cāpi smayamānaṃ nṛvīram //
MBh, 4, 21, 43.2 harṣonmathitacittātmā smayamāno 'bhyabhāṣata //
MBh, 4, 65, 7.2 smayamāno 'rjuno rājann idaṃ vacanam abravīt //
MBh, 5, 31, 21.2 smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha //
MBh, 5, 53, 5.2 dyūtakāle mahārāja smayase sma kumāravat //
MBh, 5, 53, 10.1 kumāravacca smayase dyūte vinikṛteṣu yat /
MBh, 5, 73, 10.1 akasmāt smayamānaśca rahasyāsse rudann iva /
MBh, 5, 92, 38.1 smayamānastu rājānaṃ bhīṣmadroṇau ca mādhavaḥ /
MBh, 5, 128, 13.2 teṣām etam abhiprāyam ācacakṣe smayann iva //
MBh, 5, 151, 26.2 smayamāno 'bravīt pārtham evam etad iti bruvan //
MBh, 5, 172, 4.1 tām abravīcchālvapatiḥ smayann iva viśāṃ pate /
MBh, 5, 180, 1.2 tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam /
MBh, 5, 180, 3.1 tato mām abravīd rāmaḥ smayamāno raṇājire /
MBh, 5, 180, 22.2 tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam //
MBh, 5, 186, 5.2 te māṃ smayanto rājendra śanakair idam abruvan //
MBh, 5, 187, 36.2 mātā mama mahābhāgā smayamāneva bhāminī //
MBh, 6, 51, 36.2 abravīt samare śūraṃ bhāradvājaṃ smayann iva //
MBh, 6, 75, 16.2 ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ //
MBh, 6, 96, 44.1 ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva /
MBh, 6, 112, 99.2 smayamānaśca gāṅgeyastān bāṇāñ jagṛhe tadā //
MBh, 6, 113, 46.1 nābhisaṃdhatta pāñcālyaṃ smayamāno muhur muhuḥ /
MBh, 6, 114, 54.1 tato duḥśāsanaṃ bhūyaḥ smayamāno 'bhyabhāṣata /
MBh, 6, 115, 65.1 evam uktaḥ pratyuvāca smayamāno janārdanaḥ /
MBh, 7, 13, 33.2 viddhvā vivyādha saptatyā punar anyaiḥ smayann iva //
MBh, 7, 25, 12.2 nārācair arkaraśmyābhair bhīmasenaṃ smayann iva //
MBh, 7, 30, 20.2 pūrvābhibhāṣī suślakṣṇaṃ smayamāno 'bhyabhāṣata //
MBh, 7, 30, 25.2 bhallenāpāharad drauṇiḥ smayamāna ivānagha //
MBh, 7, 36, 22.2 bāhū dhanuḥ śiraścorvyāṃ smayamāno 'bhyapātayat //
MBh, 7, 38, 14.2 ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayann iva //
MBh, 7, 39, 1.3 abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt //
MBh, 7, 39, 15.1 paśyantaḥ smayamānāśca saubhadrasya viceṣṭitam /
MBh, 7, 40, 2.2 sacchatradhvajayantāraṃ sāśvam āśu smayann iva //
MBh, 7, 40, 4.1 tasyābhimanyur āyamya smayann ekena patriṇā /
MBh, 7, 56, 5.1 smayamānastu govindaḥ phalgunaṃ pratyabhāṣata /
MBh, 7, 57, 63.2 vāsudevārjunau devaḥ smayamāno 'bhyabhāṣata //
MBh, 7, 60, 3.2 āśiṣaḥ paramāḥ procya smayamāno 'bhyabhāṣata //
MBh, 7, 66, 7.1 evam uktastadācāryaḥ pratyuvāca smayann iva /
MBh, 7, 66, 13.2 arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat //
MBh, 7, 66, 32.1 tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate /
MBh, 7, 67, 41.1 tato 'rjunaḥ smayann eva śrutāyudham ariṃdamaḥ /
MBh, 7, 85, 22.1 smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam /
MBh, 7, 98, 45.2 na vivyathe tato droṇaḥ smayann evānvayudhyata //
MBh, 7, 102, 78.1 lalāṭe 'tāḍayaccainaṃ nārācena smayann iva /
MBh, 7, 106, 26.1 saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva /
MBh, 7, 108, 40.1 sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam /
MBh, 7, 114, 5.2 ājaghāna bhṛśaṃ bhīmaḥ smayann iva mahābalaḥ //
MBh, 7, 123, 30.1 evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān /
MBh, 7, 130, 16.2 sārathiṃ cāsya bhallena smayamāno nyapātayat //
MBh, 7, 131, 70.1 tataḥ smayann iva drauṇir vajram astram udīrayat /
MBh, 7, 133, 12.3 smayann iva mahābāhuḥ sūtaputram idaṃ vacaḥ //
MBh, 7, 134, 45.2 vyadhamaccharavarṣeṇa smayann iva dhanaṃjayaḥ //
MBh, 7, 140, 37.2 dvidhā cicheda hārdikyaḥ kṛtahastaḥ smayann iva //
MBh, 7, 149, 34.1 abhyetya ca mahābāhuḥ smayamānaḥ sa rākṣasaḥ /
MBh, 7, 150, 69.1 smayann iva tataḥ karṇo divyam astram udīrayat /
MBh, 7, 152, 5.1 upapraikṣanta pāñcālāḥ smayamānāḥ sarājakāḥ /
MBh, 8, 11, 5.2 lalāṭe 'bhyahanad rājan nārācena smayann iva //
MBh, 8, 15, 20.2 smayann abhyahanad drauṇiḥ pāṇḍyam ācāryasattamaḥ //
MBh, 8, 18, 61.2 hārdikyo vārayāmāsa smayann iva muhur muhuḥ //
MBh, 8, 24, 43.2 brūta brūteti bhagavān smayamāno 'bhyabhāṣata //
MBh, 8, 24, 112.2 sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata //
MBh, 8, 39, 34.1 evam ukto mahārāja droṇaputraḥ smayann iva /
MBh, 8, 44, 35.1 nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva /
MBh, 8, 59, 12.1 tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan /
MBh, 8, 61, 15.2 punar āha mahārāja smayaṃs tau keśavārjunau //
MBh, 8, 62, 52.1 tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ kuṇindaputro nakulātmajaṃ smayan /
MBh, 9, 10, 32.2 smayamānaśca śanakair aśvatthāmā mahārathaḥ /
MBh, 9, 10, 40.2 avidhyad ācāryasuto nātikruddhaḥ smayann iva //
MBh, 9, 14, 13.2 vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare //
MBh, 9, 47, 11.1 ityukto bhagavān devaḥ smayann iva nirīkṣya tām /
MBh, 10, 8, 65.1 dadṛśuḥ kālarātriṃ te smayamānām avasthitām /
MBh, 11, 20, 23.1 kām idānīṃ naravyāghra ślakṣṇayā smitayā girā /
MBh, 12, 8, 2.2 smayamāno mahātejāḥ sṛkkiṇī saṃlihanmuhuḥ //
MBh, 12, 29, 25.2 sahasraśo 'tha śataśastato 'smayata vaitithiḥ //
MBh, 12, 126, 1.3 ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt //
MBh, 12, 151, 22.2 uvāca vākyaṃ smayamāna enaṃ mudā yutaṃ śalmaliṃ rugṇaśākham //
MBh, 12, 161, 40.2 uvāca vācāvitathaṃ smayan vai bahuśruto dharmabhṛtāṃ variṣṭhaḥ //
MBh, 12, 250, 13.2 smayamānaśca lokeśo lokān sarvān avaikṣata //
MBh, 12, 324, 30.2 garutmantaṃ mahāvegam ābabhāṣe smayann iva //
MBh, 13, 2, 62.2 kathaṃ na pratyudetyadya smayamānā yathā purā //
MBh, 13, 2, 67.2 tyakterṣyastyaktamanyuśca smayamāno 'bravīd idam //
MBh, 13, 43, 8.1 te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam /
MBh, 13, 103, 12.2 drutaṃ sarasvatīkūlāt smayann iva mahābalaḥ //
MBh, 13, 121, 5.2 pratiṣṭhamāno 'smayata prītaḥ kṛṣṇo mahāmanāḥ //
MBh, 13, 121, 6.2 kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaśca te /
MBh, 13, 127, 26.1 tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā /
MBh, 13, 144, 23.2 tām api smayamānaḥ sa pāyasenābhyalepayat //
MBh, 14, 73, 20.1 taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva /
MBh, 14, 82, 29.2 smayan provāca kaunteyastadā citrāṅgadāsutam //
Rāmāyaṇa
Rām, Bā, 7, 5.1 tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ /
Rām, Bā, 63, 7.2 lobhayāmāsa lalitā viśvāmitraṃ śucismitā //
Rām, Ay, 4, 42.2 prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva //
Rām, Ār, 17, 8.2 tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt //
Rām, Ār, 29, 1.2 smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt //
Rām, Yu, 25, 2.2 uvāca kāle kālajñā smitapūrvābhibhāṣiṇī //
Rām, Yu, 59, 45.2 amṛṣyamāṇaśca samutpapāta jagrāha cāpaṃ ca tataḥ smayitvā //
Rām, Utt, 4, 2.2 agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata //
Rām, Utt, 26, 12.2 kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata //
Amaruśataka
AmaruŚ, 1, 82.1 kṛto dūrādeva smitamadhuramabhyudgamavidhiḥ śirasyājñā nyastā prativacanavatyānatimati /
Bodhicaryāvatāra
BoCA, 5, 71.1 evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 24.1 smayamānas tato rājā mantriṇāv idam abravīt /
BKŚS, 8, 20.2 gomukhena smitaṃ sadya upakṣiptaṃ kathāntaram //
BKŚS, 11, 73.2 smitvā sotkamparomāñcaṃ gāḍham aṅgam apīḍayat //
BKŚS, 14, 110.1 atha kṣaṇam iva dhyātvā tayoktaṃ smayamānayā /
BKŚS, 17, 120.2 smayamāno vilakṣyatvāt svam evābhajatāsanam //
BKŚS, 18, 64.1 athāvocad asau smitvā harṣāśrukaluṣekṣaṇā /
BKŚS, 18, 374.1 anāsthottānahastena tataḥ smitvā mayoditam /
BKŚS, 18, 523.2 vrīḍāmantharam āha sma smitveti munipuṃgavaḥ //
BKŚS, 20, 337.1 uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati /
BKŚS, 21, 80.1 atha bhinnatamāḥ smitvā dṛḍhodyamam abhāṣata /
BKŚS, 27, 64.2 āsīnaḥ smayamānena sopālambham ivoditaḥ //
BKŚS, 28, 67.1 punar uktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ /
Daśakumāracarita
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 184.1 smitvā punarmayoktam kiṃ vā śapathena //
DKCar, 2, 5, 46.1 ahaṃ ca tatra saṃnihitaḥ kiṃcid asmeṣi //
Harivaṃśa
HV, 12, 9.1 sa mām uvāca dharmātmā smayamāna ivānagha /
Kirātārjunīya
Kir, 10, 36.2 iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 67.2 avāpa paramāṃ prītiṃ vyājahāra smayanniva //
KūPur, 1, 11, 217.1 īṣatsmitaṃ subimboṣṭhaṃ nūpurārāvasaṃyutam /
KūPur, 1, 14, 49.2 uvāca bhadrayā rudrair vīrabhadraḥ smayanniva //
KūPur, 1, 14, 62.2 dharṣayāmāsa balavān smayamāno gaṇeśvaraḥ //
KūPur, 1, 15, 206.2 uvāca bhagavān viṣṇurdevadevaṃ smayanniva //
KūPur, 1, 25, 71.2 vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ //
KūPur, 1, 47, 57.1 īṣatsmitaiḥ subimboṣṭhair bālamugdhamṛgekṣaṇaiḥ /
Liṅgapurāṇa
LiPur, 1, 17, 20.1 mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha /
LiPur, 1, 19, 10.2 praṇipatya sthitaṃ mūrdhnā kṛtāñjalipuṭaṃ smayan //
LiPur, 1, 24, 6.1 smayanprāha mahādeva ṛgyajuḥsāmasaṃbhavaḥ /
LiPur, 1, 30, 19.2 nihantumantakaṃ smayan smarāriyajñahā haraḥ //
LiPur, 1, 37, 33.2 smayamānastu bhagavān pratibudhya pitāmaham //
LiPur, 1, 43, 51.2 smayantī varadaṃ prāha bhavaṃ bhūtapatiṃ patim //
LiPur, 1, 71, 116.2 somaḥ somām athāliṅgya nandidattakaraḥ smayan //
Matsyapurāṇa
MPur, 153, 204.1 mahīdharaṃ tam āyāntaṃ daityaḥ smitamukhastadā /
MPur, 154, 145.2 smitānano mahābhāgo vākyaṃ provāca nāradaḥ //
MPur, 156, 31.1 ityukto dānavendrastu tadābhāṣatsmayañchanaiḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 42.1 smitonmudrau kiliñjaṃ tu sūkṣmadārvatha pallavaḥ /
Viṣṇupurāṇa
ViPur, 5, 7, 32.2 smitaśobhimukhaṃ gopyaḥ kṛṣṇasyāsmadvilokane //
ViPur, 5, 14, 10.2 na cacāla tataḥ sthānādavajñāsmitalīlayā //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 1.3 devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayann iva //
BhāgPur, 1, 10, 16.2 vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ //
BhāgPur, 3, 3, 20.1 snigdhasmitāvalokena vācā pīyūṣakalpayā /
BhāgPur, 3, 7, 8.3 pratyāha bhagavaccittaḥ smayann iva gatasmayaḥ //
BhāgPur, 3, 8, 27.1 mukhena lokārtiharasmitena parisphuratkuṇḍalamaṇḍitena /
BhāgPur, 3, 15, 20.2 yeṣāṃ bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ //
BhāgPur, 3, 16, 11.1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ /
BhāgPur, 3, 17, 27.2 smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam //
BhāgPur, 3, 23, 49.2 smayamānā viklavena hṛdayena vidūyatā //
BhāgPur, 4, 8, 51.1 smayamānam abhidhyāyet sānurāgāvalokanam /
BhāgPur, 4, 22, 17.3 smayamāna iva prītyā kumāraḥ pratyuvāca ha //
BhāgPur, 8, 7, 4.3 smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ //
Bhāratamañjarī
BhāMañj, 1, 683.1 sūto 'yamiti vijñāya bhīmaḥ smitamukho 'bravīt /
BhāMañj, 5, 194.2 smayamāno muhuḥ paśyansamājaṃ jagatībhujām //
BhāMañj, 7, 801.2 astambhayadbhujastambhaṃ jambhārāteḥ smitānanaḥ //
BhāMañj, 8, 47.1 ukte duryodhaneneti madrarājaḥ smitānanaḥ /
BhāMañj, 8, 78.2 kākena sārdhaṃ śaravannipapāta smitānanaḥ //
BhāMañj, 8, 173.1 āścaryayodhinastasya smayamāna ivārjunaḥ /
BhāMañj, 13, 499.2 munistaṃ vṛṣabho nāma babhāṣe sa smitānanaḥ //
BhāMañj, 14, 70.1 iti pṛṣṭastayā viprastāmuvāca smitānanaḥ /
Gītagovinda
GītGov, 2, 35.2 mām udvīkṣya vilakṣitam smitasudhāmugdhānanam kānane govindam vrajasundarīgaṇavṛtam paśyāmi hṛṣyāmi ca //
Kathāsaritsāgara
KSS, 2, 4, 72.2 so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat //
Spandakārikā
SpandaKār, 1, 11.2 smayamāna ivāste yas tasyeyaṃ kusṛtiḥ kutaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Kokilasaṃdeśa
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī //