Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Āyurvedadīpikā
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā

Aitareyabrāhmaṇa
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
Atharvaveda (Paippalāda)
AVP, 4, 23, 3.1 śataṃ cana praharanto abhighnanto na tastrire /
Atharvaveda (Śaunaka)
AVŚ, 11, 10, 22.2 jyāpāśaiḥ kavacapāśair ajmanābhihataḥ śayām //
Gautamadharmasūtra
GautDhS, 2, 3, 1.1 śūdro dvijātīn abhisaṃdhāyābhihatya cavāgdaṇḍapāruṣyābhyām aṅgamocyo yenopahanyāt //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 12.0 tāṃ brūyād imām erakāṃ dakṣiṇena pādenābhijahīti //
Jaiminīyabrāhmaṇa
JB, 1, 208, 13.0 punarabhighātaṃ vāvaināṃs tad aghnan //
JB, 1, 208, 15.0 punarabhighātam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
Kāṭhakasaṃhitā
KS, 12, 4, 10.0 sarveṣām abhighātam avadyati //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 8, 18.0 namo 'paguramāṇāya cābhighnate ca //
Vasiṣṭhadharmasūtra
VasDhS, 6, 36.1 na pādena pāṇinā vā jalam abhihanyāt //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 26.1 anabhighnann aparyāvartayan vedena pramṛjya pātryām avadadhāti //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 13.0 śanair apo 'bhyaveyād abhighnann abhimukham ādityam udakam upaspṛśet //
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 18.1 mukhato 'bhighnanti //
Ṛgvedakhilāni
ṚVKh, 1, 2, 2.1 yad aśvaṃ śvetaṃ dadhato abhighnan nāsatyā bhujyū sumatāya pedave /
Arthaśāstra
ArthaŚ, 4, 3, 30.1 āvaraṇinaḥ śastrapāṇayo vyālān abhihanyuḥ //
Aṣṭasāhasrikā
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.17 evaṃ sarve 'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran /
ASāh, 6, 17.24 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ /
Buddhacarita
BCar, 2, 30.1 kalairhi cāmīkarabaddhakakṣair nārīkarāgrābhihatairmṛdaṅgaiḥ /
BCar, 5, 29.1 iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla /
BCar, 8, 16.2 viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari //
BCar, 8, 73.2 papāta śokābhihato mahīpatiḥ śacīpatervṛtta ivotsave dhvajaḥ //
BCar, 9, 1.1 tatastadā mantripurohitau tau bāṣpapratodābhihatau nṛpeṇa /
BCar, 9, 15.2 ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlamivābhihanti //
BCar, 14, 20.2 vameyuruṣṇaṃ rudhiraṃ marmasvabhihatā iva //
Carakasaṃhitā
Ca, Sū., 5, 88.1 na cābhighātābhihataṃ gātramabhyaṅgasevinaḥ /
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 21, 40.2 patitābhihatonmattāḥ klāntā yānaprajāgaraiḥ //
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Cik., 3, 126.2 manasyabhihate pūrvaṃ kāmādyairna tathā balam //
Ca, Cik., 3, 127.2 dehe cābhihate pūrvaṃ vātādyairna tathā balam //
Lalitavistara
LalVis, 6, 48.12 yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ /
Mahābhārata
MBh, 1, 2, 156.6 vākyapratodābhihato yatra kṛṣṇena pāṇḍavaḥ /
MBh, 1, 3, 2.2 sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat //
MBh, 1, 3, 3.3 kenāsyabhihata iti //
MBh, 1, 3, 4.2 janamejayasya bhrātṛbhir abhihato 'smīti //
MBh, 1, 3, 5.2 vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti //
MBh, 1, 3, 8.3 kimartham abhihata iti /
MBh, 1, 3, 8.4 yasmāccāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti //
MBh, 1, 9, 2.1 śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu /
MBh, 1, 9, 19.2 abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā //
MBh, 1, 9, 21.2 abhyaghnad ruṣito viprastam uvācātha ḍuṇḍubhaḥ //
MBh, 1, 9, 22.2 saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ //
MBh, 1, 17, 25.2 mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ //
MBh, 1, 17, 26.1 tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ /
MBh, 1, 26, 24.1 śākhino bahavaścāpi śākhayābhihatāstayā /
MBh, 1, 89, 32.4 abhyaghnan bhāratāṃścaiva sapatnānāṃ balāni ca //
MBh, 1, 91, 9.1 sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ /
MBh, 1, 91, 22.4 sā tu vidhvastavapuṣaṃ kaśmalābhihataṃ nṛpa //
MBh, 1, 119, 21.1 prahāravegābhihatād drumād vyāghūrṇitāstataḥ /
MBh, 1, 141, 23.11 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 151, 18.22 sa saṃkruddhaḥ samutpatya bhīmam abhyahanad bhṛśam /
MBh, 1, 161, 3.2 taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam /
MBh, 1, 165, 26.2 pāṣāṇadaṇḍābhihatāṃ krandantīṃ mām anāthavat /
MBh, 1, 165, 33.1 kaśāgradaṇḍābhihatā kālyamānā tatastataḥ /
MBh, 1, 166, 9.1 kaśāprahārābhihatastataḥ sa munisattamaḥ /
MBh, 1, 178, 12.2 tāṃ draupadīṃ prekṣya tadā sma sarve kandarpabāṇābhihatā babhūvuḥ /
MBh, 1, 181, 20.12 chittvāsya śarajālāni kaunteyo 'bhyahanaccharaiḥ /
MBh, 1, 181, 23.4 ācakarṣatur anyonyaṃ muṣṭibhiścābhijaghnatuḥ /
MBh, 1, 181, 23.6 pāṣāṇasaṃpātanibhaiḥ prahārair abhijaghnatuḥ /
MBh, 1, 192, 7.174 sa tenābhihataḥ pārtho vāsavir vajrasaṃnibhān /
MBh, 1, 192, 7.192 bhīmasenabhayārtāni phalgunābhihatāni ca /
MBh, 1, 200, 19.2 tilottamāyāstau hetor anyonyam abhijaghnatuḥ //
MBh, 1, 204, 19.1 tau gadābhihatau bhīmau petatur dharaṇītale /
MBh, 1, 204, 25.2 tilottamārthe saṃkruddhāvanyonyam abhijaghnatuḥ //
MBh, 2, 19, 19.1 vipulair bāhubhir vīrāste 'bhihatyābhyapātayan /
MBh, 2, 21, 14.2 ākarṣetāṃ tathānyonyaṃ jānubhiścābhijaghnatuḥ //
MBh, 2, 21, 15.2 pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ //
MBh, 2, 46, 32.3 abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ //
MBh, 2, 64, 7.1 tanno jyotir abhihataṃ dārāṇām abhimarśanāt /
MBh, 2, 66, 15.2 abhighnanto rathavrātān senāyogāya niryayuḥ //
MBh, 3, 11, 28.2 ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ //
MBh, 3, 12, 12.1 tasyoruvātābhihatā tāmrapallavabāhavaḥ /
MBh, 3, 17, 20.1 tayā tvabhihato rājan vegavān apatad bhuvi /
MBh, 3, 18, 15.1 sa tair abhihataḥ saṃkhye nāmarṣayata saubharāṭ /
MBh, 3, 18, 24.1 sa tair abhihato bāṇair bahubhis tena mohitaḥ /
MBh, 3, 20, 4.1 tvaṃ hi śālvaprayuktena pattriṇābhihato bhṛśam /
MBh, 3, 20, 4.2 kaśmalābhihato vīra tato 'ham apayātavān //
MBh, 3, 22, 28.2 abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan //
MBh, 3, 74, 17.1 tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā /
MBh, 3, 99, 14.1 sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī /
MBh, 3, 134, 3.3 padāhatasyeva śiro 'bhihatya nādaṣṭo vai mokṣyase tan nibodha //
MBh, 3, 154, 47.1 ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ /
MBh, 3, 154, 54.1 abhihatya ca bhūyas tāvanyonyaṃ baladarpitau /
MBh, 3, 154, 56.2 vegenābhyahanad bhīmo rākṣasasya śirodharām //
MBh, 3, 154, 59.2 aratninā cābhihatya śiraḥ kāyād apāharat //
MBh, 3, 163, 36.2 sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat //
MBh, 3, 167, 6.2 gāṇḍīvamuktair abhyaghnam ekaikaṃ daśabhir mṛdhe /
MBh, 3, 169, 16.1 te vajravegābhihatā dānavāḥ parvatopamāḥ /
MBh, 3, 170, 17.2 abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ //
MBh, 3, 205, 24.3 tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati //
MBh, 3, 214, 35.1 sa tenābhihato dīno giriḥ śveto 'calaiḥ saha /
MBh, 3, 221, 66.1 sā muktābhyahanacchaktir mahiṣasya śiro mahat /
MBh, 3, 225, 8.1 provāca dainyābhihatāntarātmā niḥśvāsabāṣpopahataḥ sa pārthān /
MBh, 3, 230, 13.2 gandharvāñśataśo 'bhyaghnaṃllaghutvāt sūtanandanaḥ //
MBh, 3, 230, 30.2 gandharvā bahusāhasrāḥ khaṇḍaśo 'bhyahanan ratham //
MBh, 3, 231, 5.2 aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanan ratham //
MBh, 3, 262, 22.1 sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā /
MBh, 3, 264, 36.2 vitatrāsa tadā vālī śareṇābhihato hṛdi //
MBh, 3, 264, 37.1 sa bhinnamarmābhihato vaktrācchoṇitam udvaman /
MBh, 3, 270, 2.1 sa tayābhihato dhīmān gadayā bhīmavegayā /
MBh, 3, 271, 2.2 abhyaghnaṃśca mahākāyair bahubhir jagatīruhaiḥ /
MBh, 3, 271, 17.1 sa papāta mahāvīryo divyāstrābhihato raṇe /
MBh, 4, 21, 54.1 talābhyāṃ tu sa bhīmena vakṣasyabhihato balī /
MBh, 4, 40, 25.2 yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ //
MBh, 4, 43, 5.1 śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham /
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 4, 53, 41.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 4, 55, 22.2 ākarṇamuktair abhyaghnaṃste hatāḥ prāpatan bhuvi //
MBh, 4, 56, 9.1 aham indrasya vacanāt saṃgrāme 'bhyahanaṃ purā /
MBh, 4, 56, 24.2 lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt //
MBh, 4, 59, 9.1 dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham /
MBh, 4, 60, 5.1 sa tena bāṇābhihatastarasvī duryodhanenoddhatamanyuvegaḥ /
MBh, 4, 61, 17.1 tathā tu yāntaṃ puruṣapravīraṃ bhīṣmaḥ śarair abhyahanat tarasvī /
MBh, 5, 18, 13.2 agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ //
MBh, 5, 37, 54.1 prajñāśareṇābhihatasya jantoś cikitsakāḥ santi na cauṣadhāni /
MBh, 5, 47, 71.2 vegeneva śailam abhihatya jambhaḥ śete sa kṛṣṇena hataḥ parāsuḥ //
MBh, 5, 54, 38.1 gadāprahārābhihato himavān api parvataḥ /
MBh, 5, 61, 10.2 sa pāṇḍuputrābhihataḥ śaraughaiḥ saha tvayā yāsyati karṇa nāśam //
MBh, 5, 159, 5.1 ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam /
MBh, 5, 164, 29.2 yathā satatago rājannābhihatya parān raṇe //
MBh, 5, 181, 23.1 tena tvabhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ /
MBh, 5, 183, 7.2 śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ //
MBh, 5, 185, 6.2 sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata //
MBh, 5, 185, 9.1 sa tenābhihato vīro lalāṭe dvijasattamaḥ /
MBh, 6, BhaGī 1, 13.2 sahasaivābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, 41, 3.2 sahasaivābhyahanyanta tataḥ śabdo mahān abhūt //
MBh, 6, 43, 4.1 talatrābhihatāścaiva jyāśabdā bharatarṣabha /
MBh, 6, 44, 8.2 dantair abhihatāstatra cukruśuḥ paramāturāḥ //
MBh, 6, 44, 32.2 vikośair vimalaiḥ khaḍgair abhijaghnuḥ parān raṇe //
MBh, 6, 47, 23.2 ānakāścābhyahanyanta sa śabdastumulo 'bhavat //
MBh, 6, 50, 63.1 kaliṅgabāṇābhihatastottrārdita iva dvipaḥ /
MBh, 6, 55, 6.1 dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām /
MBh, 6, 56, 15.1 rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ /
MBh, 6, 56, 15.2 gajo gajenābhihataḥ papāta padātinā cābhihataḥ padātiḥ //
MBh, 6, 56, 15.2 gajo gajenābhihataḥ papāta padātinā cābhihataḥ padātiḥ //
MBh, 6, 58, 46.1 ekaprahārābhihatān bhīmasenena kuñjarān /
MBh, 6, 58, 58.2 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn //
MBh, 6, 59, 16.1 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn /
MBh, 6, 60, 41.1 sa śastravṛṣṭyābhihataḥ prādravad dviguṇaṃ padam /
MBh, 6, 67, 35.2 babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ //
MBh, 6, 68, 21.2 abhyaghnan samare bhīmaṃ tailadhautāḥ sutejanāḥ //
MBh, 6, 74, 7.2 sa tathābhihato rājā nācalad girirāḍ iva //
MBh, 6, 80, 30.1 nistriṃśavegābhihatau tatastau puruṣarṣabhau /
MBh, 6, 83, 34.1 prāsair abhihatāḥ kecid gajayodhāḥ samantataḥ /
MBh, 6, 85, 28.1 tatra bhārata bhīmena nārācābhihatā gajāḥ /
MBh, 6, 86, 17.2 kroḍaiḥ kroḍān abhighnanto ghoṇābhiśca parasparam /
MBh, 6, 86, 17.3 nipetuḥ sahasā rājan suvegābhihatā bhuvi //
MBh, 6, 88, 9.1 sa tayābhihato rājaṃstena bāhuvimuktayā /
MBh, 6, 89, 31.2 abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge //
MBh, 6, 89, 36.1 nārācābhihatāstvanye tathā viddhāśca tomaraiḥ /
MBh, 6, 112, 24.2 anyonyavegābhihatau nipetatur ariṃdamau //
MBh, 6, 114, 42.1 sa tenābhihataḥ saṃkhye bhīṣmaḥ kurupitāmahaḥ /
MBh, 6, 114, 80.1 abhihatya śaraughaistaṃ śataśo 'tha sahasraśaḥ /
MBh, 7, 7, 1.2 tathā droṇam abhighnantaṃ sāśvasūtarathadvipān /
MBh, 7, 12, 16.2 tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire //
MBh, 7, 14, 18.1 tathaiva bhīmasenasya dviṣatābhihatā gadā /
MBh, 7, 14, 23.1 tato gadāgrābhihatau kṣaṇena rudhirokṣitau /
MBh, 7, 14, 28.2 sahasā lohadaṇḍābhyām anyonyam abhijaghnatuḥ //
MBh, 7, 19, 43.1 tomarābhihatāḥ kecid bāṇaiśca paramadvipāḥ /
MBh, 7, 19, 44.1 viṣāṇābhihatāścāpi kecit tatra gajā gajaiḥ /
MBh, 7, 19, 53.1 krauñcavad vinadanto 'nye nārācābhihatā gajāḥ /
MBh, 7, 20, 6.2 droṇaṃ so 'bhijaghānāśu viṃśadbhiḥ kaṅkapatribhiḥ //
MBh, 7, 31, 11.1 sādinaḥ sādino 'bhyaghnaṃstathaiva rathino rathān /
MBh, 7, 38, 16.2 arjunasya sutaṃ mūḍhaṃ nābhihantum ihecchati //
MBh, 7, 52, 2.1 śokasaṃmūḍhahṛdayo duḥkhenābhihato bhṛśam /
MBh, 7, 64, 26.2 punar evābhyahanyanta tava sainyapraharṣaṇāḥ //
MBh, 7, 74, 56.2 abhihatyārjunaścakre vājipānaṃ saraḥ śubham //
MBh, 7, 82, 10.2 śarair anekasāhasrair anyonyam abhijaghnatuḥ //
MBh, 7, 82, 17.1 sa tayā vīraghātinyā śaktyā tvabhihato bhṛśam /
MBh, 7, 85, 37.2 kaśmalābhihato rājā cintayāmāsa pāṇḍavaḥ //
MBh, 7, 88, 38.1 karṇasya sainyaṃ sumahad abhihatya śitaiḥ śaraiḥ /
MBh, 7, 88, 47.2 abhyahan dakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ //
MBh, 7, 90, 26.2 abhihatya dṛḍhaṃ yuddhe tān sarvān pratyavidhyata //
MBh, 7, 94, 13.1 tathā tu tenābhihatastarasvī naptā śiner indrasamānavīryaḥ /
MBh, 7, 108, 30.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 109, 2.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 109, 12.2 dhvajam ādhiratheśchittvā sūtam abhyahanat tadā //
MBh, 7, 115, 17.1 tathā tu tenābhihatastarasvī naptā śineścakradharaprabhāvaḥ /
MBh, 7, 117, 19.2 jighāṃsū paramakruddhāvabhijaghnatur āhave //
MBh, 7, 117, 29.2 jigīṣantau paraṃ sthānam anyonyam abhijaghnatuḥ //
MBh, 7, 122, 8.1 te nātibhṛśam abhyaghnan viśikhā jayacoditāḥ /
MBh, 7, 130, 20.2 rathād ratham abhidrutya muṣṭinābhijaghāna ha //
MBh, 7, 131, 127.1 balānīkaṃ jayānīkaṃ jayāśvaṃ cābhijaghnivān /
MBh, 7, 132, 14.1 sa tayābhihato bhīmaścakampe ca mumoha ca /
MBh, 7, 138, 22.1 prakampitānām abhighātavegair abhighnatāṃ cāpatatāṃ javena /
MBh, 7, 144, 2.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 7, 149, 19.2 ghaṭotkacaṃ raṇe kruddho muṣṭinābhyahanad dṛḍham //
MBh, 7, 149, 20.1 muṣṭinābhihatastena pracacāla ghaṭotkacaḥ /
MBh, 7, 152, 10.2 nānāśastrair abhihatān pādapān iva dantinā //
MBh, 7, 152, 44.2 muṣṭibhir vajrasaṃhrādair anyonyam abhijaghnatuḥ //
MBh, 7, 153, 25.2 mahadbhiḥ samare tasmin anyonyam abhijaghnatuḥ //
MBh, 7, 153, 28.2 pragṛhya niśitau khaḍgāvanyonyam abhijaghnatuḥ //
MBh, 7, 154, 31.1 subhīmanānāvidhaśastrapātair ghaṭotkacenābhihataṃ samantāt /
MBh, 7, 161, 38.3 pāñcālāstvekato droṇam abhyaghnan pāṇḍavānyataḥ //
MBh, 7, 163, 10.2 ākarṇapūrṇair abhyaghnan bāhvor urasi cānadat //
MBh, 7, 164, 45.2 dhanuḥ śarāṃśca cicheda sūtaṃ cābhyahanaccharaiḥ //
MBh, 7, 164, 54.1 pāñcālāstvekato droṇam abhyaghnan bahubhiḥ śaraiḥ /
MBh, 7, 165, 26.2 marmāṇyabhyahanad bhūyaḥ sa vyathāṃ paramām agāt //
MBh, 7, 165, 69.1 vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ /
MBh, 7, 166, 58.1 bherīścābhyahanan hṛṣṭā ḍiṇḍimāṃśca sahasraśaḥ /
MBh, 7, 167, 16.2 nābhijānanti cānyonyaṃ kaśmalābhihataujasaḥ //
MBh, 7, 171, 56.3 pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam //
MBh, 8, 1, 2.1 te droṇam upaśocantaḥ kaśmalābhihataujasaḥ /
MBh, 8, 1, 27.1 sa samudvīkṣya rājānaṃ kaśmalābhihataujasam /
MBh, 8, 5, 71.2 ghaṭotkacaṃ rākṣasendraṃ śakraśaktyābhijaghnivān //
MBh, 8, 7, 35.2 sahasaivābhyahanyanta saśabdāś ca samantataḥ //
MBh, 8, 11, 5.2 lalāṭe 'bhyahanad rājan nārācena smayann iva //
MBh, 8, 11, 20.2 śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ //
MBh, 8, 12, 8.3 nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ //
MBh, 8, 12, 52.2 drauṇāyaniṃ cābhyahanat pṛṣatkair vajrāgnivaivasvatadaṇḍakalpaiḥ //
MBh, 8, 13, 12.2 atīva cukṣobhayiṣur janārdanaṃ dhanaṃjayaṃ cābhijaghāna tomaraiḥ //
MBh, 8, 15, 20.2 smayann abhyahanad drauṇiḥ pāṇḍyam ācāryasattamaḥ //
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 17, 32.2 pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī //
MBh, 8, 18, 70.2 anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva //
MBh, 8, 18, 74.1 sa tenābhihato rājan mūrchām āśu samāviśat /
MBh, 8, 21, 9.2 dinakarakiraṇaprabhaiḥ pṛṣatkai ravitanayo 'bhyahanacchinipravīram //
MBh, 8, 29, 12.2 tasyāstram astrair abhihatya saṃkhye śarottamaiḥ pātayiṣyāmi pārtham //
MBh, 8, 34, 40.1 sa bhīmasenābhihato sūtaputraḥ kurūdvaha /
MBh, 8, 36, 12.2 viṣāṇābhihatās te ca bhrājante dviradā yathā //
MBh, 8, 37, 7.2 janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje /
MBh, 8, 40, 104.2 pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanacchiraḥ //
MBh, 8, 43, 27.1 ete bhārata mātaṅgāḥ karṇenābhihatā raṇe /
MBh, 8, 56, 57.2 draupadeyāś ca saṃkruddhā abhyaghnaṃs tāvakaṃ balam //
MBh, 8, 57, 67.1 tato 'bhijaghnuḥ kupitāḥ parasparaṃ śarais tadāñjogatibhiḥ sutejanaiḥ /
MBh, 8, 59, 3.2 bāṇavarṣair abhighnantaḥ saṃśaptakarathā yayuḥ //
MBh, 8, 59, 10.2 pārśvato 'bhyahanan pārthaṃ tava putrasya śāsanāt //
MBh, 8, 60, 4.2 śarair vibhinnaṃ bhṛśam ugravegaiḥ karṇātmajaṃ so 'bhyahanat suṣeṇam //
MBh, 8, 60, 6.2 pracchādya nṛtyann iva sautiputraḥ śaineyabāṇābhihataḥ papāta //
MBh, 8, 60, 28.2 paraspareṇābhihatāś ca caskhalur vinedur ārtā vyasavo 'patanta ca //
MBh, 8, 62, 61.1 sa pārthabāṇābhihataḥ papāta rathād vibāhur viśirā dharāyām /
MBh, 8, 62, 62.1 taṃ prekṣya bāṇābhihataṃ patantaṃ rathāt sutaṃ sūtajaḥ kṣiprakārī /
MBh, 8, 63, 68.1 utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ /
MBh, 8, 65, 27.1 sa karṇabāṇābhihataḥ kirīṭī bhīmaṃ tathā prekṣya janārdanaṃ ca /
MBh, 8, 66, 11.2 tataḥ śaraḥ so 'bhyahanat kirīṭaṃ tasya dhīmataḥ //
MBh, 8, 68, 5.1 praviddhavarmābharaṇāmbarāyudhaṃ dhanaṃjayenābhihataṃ hataujasam /
MBh, 8, 68, 20.1 śaraprahārābhihatair mahābalair avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ /
MBh, 9, 8, 6.2 vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhistathā //
MBh, 9, 10, 35.2 samabhyayād ugratejāḥ śaraiścābhyahanad balī //
MBh, 9, 11, 24.2 bhṛśaṃ marmaṇyabhihatāvubhāvāstāṃ suvihvalau //
MBh, 9, 17, 14.2 abhyaghnan yuyudhānaśca madrarājapadānugān //
MBh, 9, 20, 12.2 abhijaghnatur anyonyaṃ prahṛṣṭāviva kuñjarau //
MBh, 9, 22, 30.2 pṛṣṭhataḥ pāṇḍavānīkam abhyaghnanniśitaiḥ śaraiḥ //
MBh, 9, 22, 62.2 pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm //
MBh, 9, 27, 45.2 bhṛśam abhyahanat kruddhastottrair iva mahādvipam //
MBh, 9, 28, 13.2 abhyaghnaṃstāvakān yuddhe muhūrtād iva bhārata /
MBh, 9, 56, 40.1 tayā tvabhihato bhīmaḥ putreṇa tava pāṇḍavaḥ /
MBh, 9, 56, 41.2 yad gadābhihato bhīmo nākampata padāt padam //
MBh, 9, 56, 47.1 gadayābhihato bhīmo muhyamāno mahāraṇe /
MBh, 9, 56, 60.1 sa bhīmasenābhihatastavātmajaḥ papāta saṃkampitadehabandhanaḥ /
MBh, 9, 59, 3.2 śirasyabhihataṃ dṛṣṭvā bhīmasenena te sutam /
MBh, 10, 8, 52.2 punar abhyahanat pārśve sa bhinnahṛdayo 'patat //
MBh, 10, 8, 76.1 ūrustambhagṛhītāśca kaśmalābhihataujasaḥ /
MBh, 11, 17, 28.1 svaśiraḥ pañcaśākhābhyām abhihatyāyatekṣaṇā /
MBh, 11, 25, 19.1 droṇāstram abhihatyaiṣa vimarde madhusūdana /
MBh, 12, 96, 12.2 savraṇo nābhihantavyo nānapatyaḥ kathaṃcana //
MBh, 12, 117, 19.3 tato dṛṣṭvā sa śārdūlo nābhyahaṃstaṃ viśāṃ pate //
MBh, 12, 137, 51.1 kasmād devāsurāḥ pūrvam anyonyam abhijaghnire /
MBh, 13, 10, 66.2 duruktavācābhihatāḥ prāpnuvantīha duṣkṛtam //
MBh, 13, 35, 3.2 gīrbhir dāruṇayuktābhir abhihanyur apūjitāḥ //
MBh, 13, 70, 7.1 tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ /
MBh, 13, 92, 4.1 ajīrṇenābhihanyante te devāḥ pitṛbhiḥ saha /
MBh, 13, 95, 47.3 tasmāt tridaṇḍābhihatā gaccha bhasmeti māciram //
MBh, 13, 102, 27.1 tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam /
MBh, 13, 103, 20.2 agastyasya tadā kruddho vāmenābhyahanacchiraḥ //
MBh, 13, 103, 21.1 tasmiñśirasyabhihate sa jaṭāntargato bhṛguḥ /
MBh, 13, 148, 29.3 pāpenābhihataḥ pāpaḥ pāpam evābhijāyate //
MBh, 14, 68, 4.2 kaśmalābhihatā vīra vairāṭī tvabhavat tadā //
MBh, 14, 73, 5.1 tam anādṛtya te sarve śarair abhyahanaṃstadā /
MBh, 14, 73, 15.2 abhyaghnanniśitair bāṇair bībhatsuḥ paravīrahā //
MBh, 14, 73, 16.1 ketuvarmaṇyabhihate dhṛtavarmā mahārathaḥ /
MBh, 14, 75, 18.1 sa tena vāraṇo rājanmarmaṇyabhihato bhṛśam /
MBh, 14, 83, 16.1 avadhyamānaḥ so 'bhyaghnanmāgadhaḥ pāṇḍavarṣabham /
MBh, 16, 4, 31.2 yuyudhānam athābhyaghnann ucchiṣṭair bhājanaistadā //
Manusmṛti
ManuS, 11, 207.1 avagūrya tv abdaśataṃ sahasram abhihatya ca /
Rāmāyaṇa
Rām, Ay, 46, 66.2 śubhasphyavegābhihatā śīghraṃ salilam atyagāt //
Rām, Ay, 57, 19.2 iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā //
Rām, Ay, 57, 30.1 ekena khalu bāṇena marmaṇy abhihate mayi /
Rām, Ay, 57, 38.1 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ /
Rām, Ay, 58, 13.2 dvipo 'yam iti matvā hi bāṇenābhihato mayā //
Rām, Ay, 58, 17.1 ajñānād bhavataḥ putraḥ sahasābhihato mayā /
Rām, Ay, 75, 2.1 suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ /
Rām, Ār, 27, 25.2 tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha //
Rām, Ār, 36, 23.2 drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān //
Rām, Ār, 46, 18.2 caraṇenābhihatyeva purūravasam urvaśī //
Rām, Ār, 49, 32.2 talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ //
Rām, Ār, 50, 32.1 utpātavātābhihatā nānādvijagaṇāyutāḥ /
Rām, Ār, 57, 23.1 asau hi rākṣasaḥ śete śareṇābhihato mayā /
Rām, Ār, 59, 23.1 uvāca dīnayā vācā duḥkhābhihatacetanaḥ /
Rām, Ār, 60, 33.2 kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Ār, 67, 12.2 vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum //
Rām, Ki, 16, 21.2 gātreṣv abhihato vālī vajreṇeva mahāgiriḥ //
Rām, Ki, 16, 26.2 vegenābhihato vālī nipapāta mahītale //
Rām, Ki, 17, 1.1 tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ /
Rām, Ki, 20, 2.2 iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam //
Rām, Ki, 24, 40.2 citām āropayāmāsa śokenābhihatendriyaḥ //
Rām, Ki, 27, 26.1 dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ /
Rām, Ki, 47, 19.1 rāvaṇo 'yam iti jñātvā talenābhijaghāna ha /
Rām, Ki, 47, 19.2 sa vāliputrābhihato vaktrāc choṇitam udvaman //
Rām, Ki, 66, 38.2 rarāsa siṃhābhihato mahānmatta iva dvipaḥ //
Rām, Su, 1, 65.2 abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ //
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 11, 32.2 śirāṃsyabhihaniṣyanti talair muṣṭibhir eva ca //
Rām, Su, 42, 8.1 tasya tacchuśubhe tāmraṃ śareṇābhihataṃ mukham /
Rām, Su, 42, 9.1 cukopa bāṇābhihato rākṣasasya mahākapiḥ /
Rām, Su, 43, 12.1 talenābhihanat kāṃścit pādaiḥ kāṃścit paraṃtapaḥ /
Rām, Su, 43, 12.2 muṣṭinābhyahanat kāṃścin nakhaiḥ kāṃścid vyadārayat //
Rām, Su, 44, 28.2 mudgarābhyāṃ mahābāhur vakṣasyabhihataḥ kapiḥ //
Rām, Su, 45, 32.1 tatastalenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ /
Rām, Yu, 21, 8.1 jānubhir muṣṭibhir dantaistalaiścābhihato bhṛśam /
Rām, Yu, 33, 39.2 vakṣasyabhijaghānāśu suṣeṇaṃ harisattamam //
Rām, Yu, 33, 41.1 śilāprahārābhihato vidyunmālī niśācaraḥ /
Rām, Yu, 37, 21.1 sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau /
Rām, Yu, 39, 16.1 bāṇābhihatamarmatvānna śaknotyabhivīkṣitum /
Rām, Yu, 44, 6.2 harīn abhyahanat krodhāccharajālair akampanaḥ //
Rām, Yu, 44, 28.2 śirasyabhijaghānāśu rākṣasendram akampanam //
Rām, Yu, 46, 19.2 vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ //
Rām, Yu, 46, 32.1 sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ /
Rām, Yu, 47, 59.1 sa talābhihatastena cacāla ca muhur muhuḥ /
Rām, Yu, 47, 60.1 tatastalenābhihato vānareṇa mahātmanā /
Rām, Yu, 47, 123.1 yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ /
Rām, Yu, 47, 129.2 sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ //
Rām, Yu, 48, 36.2 abhighnanto nadantaśca naiva saṃvivide tu saḥ //
Rām, Yu, 49, 15.2 sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda //
Rām, Yu, 55, 15.2 tam āpatantaṃ samprekṣya muṣṭinābhijaghāna ha //
Rām, Yu, 55, 16.1 muṣṭiprahārābhihataṃ tacchailāgraṃ vyaśīryata /
Rām, Yu, 55, 45.1 sa śailaśṛṅgābhihataścukopa nanāda kopācca vivṛtya vaktram /
Rām, Yu, 55, 49.1 sa śailaśṛṅgābhihato visaṃjñaḥ papāta bhūmau yudhi vānarendraḥ /
Rām, Yu, 55, 59.2 śailaprahārābhihataḥ kumbhakarṇena saṃyuge //
Rām, Yu, 55, 69.1 sa bhūtale bhīmabalābhipiṣṭaḥ surāribhistair abhihanyamānaḥ /
Rām, Yu, 55, 124.1 tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam /
Rām, Yu, 57, 83.2 talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni //
Rām, Yu, 58, 11.2 upagamyābhihatyāśu vyapacakrāma vegavān //
Rām, Yu, 58, 17.1 parighābhihataścāpi vānarendrātmajastadā /
Rām, Yu, 58, 18.2 ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha //
Rām, Yu, 58, 28.2 vipothito bhūmitale gatāsuḥ papāta vajrābhihato yathādriḥ //
Rām, Yu, 58, 35.1 khaḍgaprahārābhihato hanūmānmārutātmajaḥ /
Rām, Yu, 58, 36.1 sa talābhihatastena srastahastāmbaro bhuvi /
Rām, Yu, 58, 50.1 sa tayābhihatastena gadayā vānararṣabhaḥ /
Rām, Yu, 59, 87.1 tāvubhāvambare bāṇāvanyonyam abhijaghnatuḥ /
Rām, Yu, 60, 4.2 nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum //
Rām, Yu, 60, 30.2 raṇe nipetur harayo 'drikalpā yathendravajrābhihatā nagendrāḥ //
Rām, Yu, 63, 8.1 sahasābhihatastena vipramuktapadaḥ sphuran /
Rām, Yu, 63, 12.2 marmaṇyabhihatastena papāta bhuvi mūrchitaḥ //
Rām, Yu, 63, 49.1 sa tatrābhihatastena sugrīvo vānararṣabhaḥ /
Rām, Yu, 63, 51.1 muṣṭinābhihatastena nipapātāśu rākṣasaḥ /
Rām, Yu, 64, 15.1 sa tathābhihatastena hanūmān plavagottamaḥ /
Rām, Yu, 69, 14.2 vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau //
Rām, Yu, 73, 11.2 abhijaghnur nijaghnuśca samare rākṣasarṣabhān //
Rām, Yu, 73, 23.1 abhijaghnuḥ samāsādya samantāt parvatopamam /
Rām, Yu, 76, 30.2 anyonyaṃ tāvabhighnantau na śramaṃ pratyapadyatām //
Rām, Yu, 84, 19.1 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ /
Rām, Yu, 84, 24.2 kavacaṃ pātayāmāsa sa khaḍgābhihato 'patat //
Rām, Yu, 84, 29.1 mahendrāśanikalpena talenābhihataḥ kṣitau /
Rām, Yu, 86, 16.2 talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale //
Rām, Yu, 88, 59.2 bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ //
Rām, Yu, 90, 24.2 aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ //
Rām, Yu, 95, 4.2 tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam //
Rām, Yu, 103, 25.2 mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī //
Rām, Utt, 7, 34.2 lalāṭadeśe 'bhyahanad vajreṇendro yathācalam //
Rām, Utt, 7, 35.1 gadayābhihatastena mālinā garuḍo bhṛśam /
Rām, Utt, 8, 14.2 pragṛhyābhyahanad devaṃ stanayor antare dṛḍham //
Rām, Utt, 15, 3.2 abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ //
Rām, Utt, 15, 23.2 gadayābhihato mūrdhni na ca sthānād vyakampata //
Rām, Utt, 15, 27.1 evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ /
Rām, Utt, 19, 16.2 talenābhihato mūrdhni sa rathānnipapāta ha //
Rām, Utt, 28, 14.2 tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ //
Rām, Utt, 35, 64.2 jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ //
Rām, Utt, 61, 4.2 tad adya bāṇābhihato vraja tvaṃ yamasādanam //
Rām, Utt, 61, 12.2 śirasyabhyahanacchūraṃ srastāṅgaḥ sa mumoha vai //
Rām, Utt, 91, 7.2 kṣaṇenābhihatāstisrastatra koṭyo mahātmanā //
Saundarānanda
SaundĀ, 2, 52.2 sācalā pracacālorvī taraṅgābhihateva nauḥ //
SaundĀ, 6, 24.2 pragṛhya bāhū virurāva coccairhṛdīva digdhābhihatā kareṇuḥ //
SaundĀ, 7, 39.2 pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne //
SaundĀ, 8, 29.1 vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam /
SaundĀ, 9, 15.1 yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati /
SaundĀ, 11, 21.1 ślakṣṇapūrvamatho tena hṛdi so 'bhihatastadā /
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 59.1 ajīrṇyabhihatonmattān divāsvapnocitān api /
AHS, Sū., 21, 4.1 śirasyabhihate pāṇḍuroge jāgarite niśi /
AHS, Śār., 4, 66.2 vardhayet saṃdhito gātraṃ marmaṇyabhihate drutam //
AHS, Cikitsitasthāna, 1, 166.2 kevalānilavīsarpavisphoṭābhihatajvare //
AHS, Cikitsitasthāna, 5, 46.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
AHS, Utt., 7, 1.4 jāyate 'bhihate citte cintāśokabhayādibhiḥ //
AHS, Utt., 26, 56.2 gūḍhaprahārābhihate patite viṣamoccakaiḥ //
AHS, Utt., 29, 12.2 sārdre vā bandharahite gātre 'śmābhihate 'thavā //
AHS, Utt., 36, 16.1 kadācit kurute śophaṃ sarpāṅgābhihataṃ tu tat /
AHS, Utt., 36, 35.2 viṣapītasya daṣṭasya digdhenābhihatasya ca //
AHS, Utt., 36, 90.1 sarpāṅgābhihate yuñjyāt tathā śaṅkāviṣārdite /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 1, 1, 69.2 kallolamālikābhihataḥ potaḥ samudrāmbhasyamajjat //
DKCar, 1, 2, 7.2 teṣāṃ bhāṣaṇapāruṣyamasahiṣṇur aham avanisurarakṣaṇāya ciraṃ prayudhya tair abhihato gatajīvito 'bhavam //
DKCar, 2, 2, 277.1 abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam //
DKCar, 2, 4, 14.0 mayāpi dviguṇābaddhamanyunā nirbhartsyābhihato nivṛtyāpādravat //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
DKCar, 2, 6, 50.1 pakṣamṛjvāgataṃ ca vāmadakṣiṇābhyāṃ karābhyāṃ paryāyeṇābhighnatī śakuntamivodasthāpayat //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 54.1 abhihatya bhūtalākāśayorapi krīḍāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat //
DKCar, 2, 8, 276.0 tato mayābhigamya saṃgarāya samāhūto vasantabhānuḥ sametya māmasiprahāreṇa dṛḍhamabhyahan //
Harṣacarita
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Kirātārjunīya
Kir, 13, 63.1 abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ /
Kir, 14, 27.2 yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ //
Kūrmapurāṇa
KūPur, 2, 16, 60.2 nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana //
KūPur, 2, 31, 87.1 sa śūlābhihato 'tyarthaṃ tyaktvā svaṃ paramaṃ balam /
KūPur, 2, 35, 35.1 kāle maheśābhihate lokanāthaḥ pitāmahaḥ /
Matsyapurāṇa
MPur, 1, 32.1 yugāntavātābhihatā yadā bhavati naur nṛpa /
MPur, 47, 231.2 evaṃ daityāḥ purā kāvyaśāpenābhihatāstadā //
MPur, 135, 37.2 cūrṇyante'bhihatā daityāḥ kācāṣṭaṅkahatā iva //
MPur, 135, 56.2 papāta vajrābhihataḥ śakreṇādririvāhataḥ //
MPur, 136, 35.2 bāṇaiśca dṛḍhanirmuktairabhijaghnuḥ parasparam //
MPur, 136, 61.1 sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare /
MPur, 145, 45.1 ākruṣṭo'bhihato yastu nākrośetpraharedapi /
MPur, 150, 57.1 sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi /
MPur, 150, 75.1 sa tayābhihato gāḍhaṃ papāta rathakūbare /
MPur, 152, 18.2 śaktyā ca garuḍaṃ vīro mahiṣo'bhyahanaddhṛdi //
MPur, 152, 22.1 sa tairbāṇairabhihato mahiṣo'calasaṃnibhaḥ /
MPur, 154, 519.2 śukairyatrābhihanyante padmarāgavinirmitāḥ //
MPur, 163, 42.1 gṛhīto rāhuṇā candra ulkābhirabhihanyate /
MPur, 172, 14.2 anyonyavegābhihatāḥ pravavuḥ saha mārutāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
Suśrutasaṃhitā
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 27, 21.1 grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṃ skandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Nid., 9, 11.2 taistair bhāvair abhihate kṣate vāpathyasevinaḥ //
Su, Śār., 6, 15.1 marmāṇi nāma māṃsasirāsnāyvasthisandhisaṃnipātās teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṃstān bhāvān āpadyante //
Su, Śār., 6, 17.2 naivaṃ yato 'sthimarmasvapyabhihateṣu śoṇitāgamanaṃ bhavati //
Su, Śār., 6, 23.1 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti //
Su, Śār., 6, 33.1 tasmāt tayor abhihatasya tu pāṇipādaṃ chettavyamāśu maṇibandhanagulphadeśe /
Su, Śār., 6, 36.1 marmasvabhihatāstasmānna jīvanti śarīriṇaḥ /
Su, Śār., 8, 14.1 kṣīṇasya bahudoṣasya mūrchayābhihatasya ca /
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 2, 19.2 sūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayādvinā //
Su, Cik., 15, 36.1 vātakṣīṇe marmahate mathite 'bhihate tathā /
Su, Cik., 24, 31.2 kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ //
Su, Cik., 24, 92.7 nāpo bhūmiṃ vā pāṇipādenābhihanyāt //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Ka., 4, 14.3 sarpāṅgābhihataṃ kecidicchanti khalu tadvidaḥ //
Su, Ka., 4, 19.2 kasyacit kurute śophaṃ sarpāṅgābhihataṃ tu tat //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Utt., 22, 10.1 doṣair vidagdhairathavāpi jantor lalāṭadeśe 'bhihatasya taistu /
Su, Utt., 47, 15.2 vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi //
Su, Utt., 53, 17.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
Su, Utt., 55, 8.1 kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā /
Su, Utt., 55, 9.1 purīṣamāsyād api vā nireti purīṣavege 'bhihate narasya /
Su, Utt., 55, 9.2 mūtrasya vege 'bhihate narastu kṛcchreṇa mūtraṃ kurute 'lpamalpam //
Su, Utt., 55, 14.1 udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ /
Su, Utt., 55, 21.2 sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate pibet //
Su, Utt., 59, 8.1 mūtravāhiṣu śalyena kṣateṣvabhihateṣu ca /
Su, Utt., 61, 6.2 cetasyabhihate puṃsāmapasmāro 'bhijāyate //
Tantrākhyāyikā
TAkhy, 2, 207.1 punar api cirād baddhāśaḥ samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ yenādyāpi svapnagatānām api tādṛśānām udvije //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 3.0 saṃyuktasaṃyogācca nudyamānābhihanyamānābhyāṃ ca saṃyukteṣu bhavanti karmāṇi //
VaiSūVṛ zu VaiśSū, 6, 1, 16.1, 1.0 anenaiva viparītakrameṇa brāhmaṇa ātmano hīnai ripubhirmāraṇāyākṣiptastāneva śatrūnabhihanyāt //
Viṣṇupurāṇa
ViPur, 1, 17, 80.1 tāpatrayeṇābhihataṃ yad etad akhilaṃ jagat /
ViPur, 4, 24, 144.2 sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 31.1, 1.2 yenābhihatāḥ prāṇinas tadupaghātāya prayatante tad duḥkham /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 40.1 kaccin nābhihato 'bhāvaiḥ śabdādibhiramaṅgalaiḥ /
BhāgPur, 1, 15, 7.2 tejo hṛtaṃ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā //
BhāgPur, 3, 5, 39.1 dhātar yad asmin bhava īśa jīvās tāpatrayeṇābhihatā na śarma /
BhāgPur, 3, 17, 26.2 maurvyābhijaghne gadayā vibhāvarīm āsedivāṃs tāta purīṃ pracetasaḥ //
BhāgPur, 3, 18, 18.2 jigīṣayā susaṃrabdhāv anyonyam abhijaghnatuḥ //
BhāgPur, 11, 19, 9.1 tāpatrayeṇābhihatasya ghore saṃtapyamānasya bhavādhvanīśa /
Bhāratamañjarī
BhāMañj, 1, 964.1 ruṣā prahārābhihato munisūnuḥ śaśāpa tam /
BhāMañj, 6, 302.1 gadāprahārābhihatairvajrabhinnairivācalaiḥ /
BhāMañj, 7, 214.1 maṇḍalāni carantau tāvanyonyamabhijaghnatuḥ /
BhāMañj, 7, 215.1 guruprahārābhihatau petatustau mahābhujau /
BhāMañj, 7, 421.2 paśyāmi timirākrāntāḥ kaśmalābhihato diśaḥ //
BhāMañj, 8, 181.1 pārthadhvajenābhihataḥ karṇaketurakampata /
BhāMañj, 9, 22.2 ghātajātasphuliṅgābhyāṃ gadābhyāmabhijaghnatuḥ //
BhāMañj, 10, 73.1 gāḍhaprahārābhihataḥ patitaḥ kauraveśvaraḥ /
BhāMañj, 13, 443.1 durdinābhihate kāle kadācittasya jambukaiḥ /
BhāMañj, 13, 674.1 asurābhihate kāle himavacchikhare purā /
BhāMañj, 13, 1547.2 nāsiketābhidhaḥ prāṇāṃstatyājābhihato dṛśā //
Garuḍapurāṇa
GarPur, 1, 46, 25.2 vistārābhihataṃ dairghyaṃ rāśiṃ vāstostu kārayet //
Kathāsaritsāgara
KSS, 2, 2, 116.2 sarvān prahārābhihatān sahabhāvanikān sakhīn //
KSS, 3, 6, 92.1 tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ /
Āryāsaptaśatī
Āsapt, 1, 24.1 talpīkṛtāhir agaṇitagaruḍo hārābhihatavidhir jayati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 27, 56.1, 6.0 vikīryetyatra bhakṣayanti iti śeṣaḥ evaṃ pratudyetyatrāpi pratudyeti bahudhābhihatya //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 366.0 vajreṇa vā etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 21.1 corau śvapākacaṇḍālau vipreṇābhihatau yadi /