Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 4.0 nadaṃ yoyuvatīnām itī3ṁ āpo vāva yoyuvatyo yā antarikṣyās tā hi poplūyanta ivāpo vāva yoyuvatyo yāḥ svedate tā hi sarīsṛpyanta iva //
Atharvaveda (Śaunaka)
AVŚ, 6, 115, 3.1 drupadād iva mumucānaḥ svinnaḥ snātvā malād iva /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 13, 6.0 sa ha svinna udakam abhyaveyāya //
Chāndogyopaniṣad
ChU, 6, 2, 3.7 tasmād yatra kva ca śocati svedate vā puruṣas tejasa eva tad adhy āpo jāyante //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 10, 21.1 drupadād iven mumucānaḥ svinnaḥ snātvī malād iva /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
Ṛgveda
ṚV, 4, 2, 6.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā /
ṚV, 5, 42, 10.2 yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ //
ṚV, 7, 103, 8.2 adhvaryavo gharmiṇaḥ siṣvidānā āvir bhavanti guhyā na ke cit //
Carakasaṃhitā
Ca, Sū., 5, 69.1 snigdhasvinnottamāṅgasya picunā nāvanaistribhiḥ /
Ca, Sū., 7, 47.1 snigdhasvinnaśarīrāṇāmūrdhvaṃ cādhaśca nityaśaḥ /
Ca, Sū., 13, 52.1 svedyāḥ śodhayitavyāśca rūkṣā vātavikāriṇaḥ /
Ca, Sū., 14, 12.2 jalārdrairjalajairhastaiḥ svidyato hṛdayaṃ spṛśet //
Ca, Sū., 14, 14.2 dāhaḥ svarāṅgadaurbalyam atisvinnasya lakṣaṇam //
Ca, Sū., 14, 15.2 so 'tisvinnasya kartavyo madhuraḥ snigdhaśītalaḥ //
Ca, Sū., 14, 28.2 vidhūmāṅgāratapteṣu svabhyaktaḥ svidyate sukham //
Ca, Sū., 14, 49.1 tasyāṃ svabhyaktasarvāṅgaḥ svapan svidyati nā sukham /
Ca, Sū., 14, 51.2 tasyāmupari śayyāyāṃ svapan svidyati nā sukham //
Ca, Sū., 14, 54.2 parivāryāntarārohedabhyaktaḥ svidyate sukham //
Ca, Sū., 14, 58.1 pāṣāṇān voṣmaṇā tena tatsthaḥ svidyati nā sukham /
Ca, Sū., 14, 60.2 svavacchannaḥ susaṃstīrṇe 'bhyaktaḥ svidyati nā sukham //
Ca, Sū., 14, 62.2 svavacchannaḥ svapaṃstatrābhyaktaḥ svidyati nā sukham //
Ca, Sū., 14, 67.1 snigdhaḥ svedairupakramyaḥ svinnaḥ pathyāśano bhavet /
Ca, Sū., 14, 67.2 tadahaḥ svinnagātrastu vyāyāmaṃ varjayennaraḥ //
Ca, Sū., 14, 69.1 svinnātisvinnarūpāṇi tathātisvinnabheṣajam /
Ca, Sū., 14, 69.1 svinnātisvinnarūpāṇi tathātisvinnabheṣajam /
Ca, Sū., 14, 69.1 svinnātisvinnarūpāṇi tathātisvinnabheṣajam /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 11.2 svidyati klidyate gandhī sa paittaḥ śvayathuḥ smṛtaḥ //
Ca, Sū., 27, 104.1 svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ tat praśasyate /
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 3, 324.2 śvasanvivarṇaḥ svinnāṅgo vepate līyate muhuḥ //
Ca, Cik., 4, 8.2 svidyatastena saṃvṛddhiṃ bhūyastadadhigacchati //
Ca, Cik., 4, 40.2 svinnaṃ vā sarpiṣā bhṛṣṭaṃ yūṣavadvā vipācitam //
Ca, Cik., 5, 52.1 dṛṣṭvādau svedayedyuktyā svinnaṃ ca vilayedbhiṣak /
Ca, Cik., 5, 137.2 snigdhasvinnaśarīrāya gulme śaithilyamāgate //
Ca, Cik., 5, 172.2 snigdhasvinnaśarīrāyai dadyāt snehavirecanam //
Mahābhārata
MBh, 2, 64, 13.2 svidyate ca mahābāhur antardāhena vīryavān //
MBh, 3, 147, 19.2 svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha //
MBh, 6, 2, 26.2 vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 30.2 sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ //
AHS, Sū., 6, 96.1 svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ nātidoṣalam /
AHS, Sū., 8, 16.2 nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet //
AHS, Sū., 17, 15.1 śītaśūlakṣaye svinno jāte 'ṅgānāṃ ca mārdave /
AHS, Sū., 18, 12.1 atha sādhāraṇe kāle snigdhasvinnaṃ yathāvidhi /
AHS, Sū., 20, 17.1 snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca /
AHS, Sū., 22, 10.2 nivāte sātape svinnamṛditaskandhakandharaḥ //
AHS, Sū., 22, 27.2 śuddhāktasvinnadehasya dinānte gavyamāhiṣam //
AHS, Sū., 27, 19.2 agnitāpātapasvinno jānūccāsanasaṃsthitaḥ //
AHS, Śār., 4, 66.1 svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ /
AHS, Śār., 5, 61.2 grīvālalāṭahṛdayaṃ yasya svidyati śītalam //
AHS, Śār., 5, 69.1 vaktram āpūryate 'śrūṇāṃ svidyataścaraṇau bhṛśam /
AHS, Nidānasthāna, 2, 77.1 tato naraḥ śvasan svidyan kūjan vamati ceṣṭate /
AHS, Nidānasthāna, 4, 9.1 ucchritākṣo lalāṭena svidyatā bhṛśam artimān /
AHS, Cikitsitasthāna, 3, 114.1 vītatvagasthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet /
AHS, Cikitsitasthāna, 3, 168.1 svinnā mṛditvā tās tasmin purāṇāt ṣaṭpalaṃ guḍāt /
AHS, Cikitsitasthāna, 4, 3.2 svinnaṃ ca bhojayed annaṃ snigdham ānūpajai rasaiḥ //
AHS, Cikitsitasthāna, 4, 14.2 avaśyaṃ svedanīyānām asvedyānām api kṣaṇam //
AHS, Cikitsitasthāna, 4, 17.2 anutkliṣṭakaphāsvinnadurbalānāṃ hi śodhanāt //
AHS, Cikitsitasthāna, 5, 1.3 balino bahudoṣasya snigdhasvinnasya śodhanam /
AHS, Cikitsitasthāna, 6, 49.2 kaphodbhave vamet svinnaḥ picumandavacāmbhasā //
AHS, Cikitsitasthāna, 9, 18.2 svinnāni guḍatailena bhakṣayed badarāṇi vā //
AHS, Cikitsitasthāna, 9, 79.2 mṛlliptād agninā svinnād rasaṃ niṣpīḍitaṃ himam //
AHS, Cikitsitasthāna, 10, 23.2 dvyahaṃ tryahaṃ vā saṃsnehya svinnābhyaktaṃ nirūhayet //
AHS, Cikitsitasthāna, 11, 46.1 abhyaktasvinnavapuṣam abhuktaṃ kṛtamaṅgalam /
AHS, Cikitsitasthāna, 13, 35.2 medojaṃ mūtrapiṣṭena susvinnaṃ surasādinā //
AHS, Cikitsitasthāna, 14, 85.1 snigdhasvinnaśarīrasya gulme śaithilyam āgate /
AHS, Cikitsitasthāna, 14, 120.1 snigdhasvinnaśarīrāyai dadyāt snehavirecanam /
AHS, Cikitsitasthāna, 15, 56.2 sodāvartaṃ punaḥ snigdhasvinnam āsthāpayet tataḥ //
AHS, Cikitsitasthāna, 15, 66.2 svinnaṃ snukkṣīrasiddhena balavantaṃ virecitam //
AHS, Cikitsitasthāna, 15, 83.1 niramlalavaṇasnehaṃ svinnāsvinnam anannabhuk /
AHS, Cikitsitasthāna, 15, 99.1 svinnāya baddhodariṇe mūtratīkṣṇauṣadhānvitam /
AHS, Cikitsitasthāna, 15, 108.1 snigdhasvinnatanor nābheradho baddhakṣatāntrayoḥ /
AHS, Cikitsitasthāna, 15, 113.2 svinnasyoṣṇāmbunākakṣam udare paṭṭaveṣṭite //
AHS, Cikitsitasthāna, 19, 55.2 svinnotsannaṃ kuṣṭhaṃ śastrair likhitaṃ pralepanair limpet //
AHS, Cikitsitasthāna, 20, 19.1 snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare /
AHS, Cikitsitasthāna, 21, 4.2 snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ savedanam //
AHS, Cikitsitasthāna, 21, 7.1 svinnasyāśu praśāmyanti mārdavaṃ copajāyate /
AHS, Cikitsitasthāna, 21, 26.1 tatra prāg eva susnigdhasvinnāṅge tīkṣṇanāvanam /
AHS, Cikitsitasthāna, 21, 41.1 hanusraṃse hanū snigdhasvinnau svasthānam ānayet /
AHS, Kalpasiddhisthāna, 2, 12.2 ekīkṛtya ca tat svinnaṃ puṭapākena bhakṣayet //
AHS, Kalpasiddhisthāna, 2, 53.1 tat kṣaudrapippalīliptaṃ svedyaṃ mṛddarbhaveṣṭitam /
AHS, Kalpasiddhisthāna, 3, 5.2 asnigdhasvinnadehasya purāṇaṃ rūkṣam auṣadham //
AHS, Kalpasiddhisthāna, 3, 7.2 snigdhasvinnasya vātyalpaṃ dīptāgner jīrṇam auṣadham //
AHS, Kalpasiddhisthāna, 3, 9.1 taṃ tailalavaṇābhyaktaṃ svinnaṃ prastarasaṃkaraiḥ /
AHS, Kalpasiddhisthāna, 5, 1.3 asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ /
AHS, Kalpasiddhisthāna, 5, 9.1 svabhyaktasvinnagātrasya tatra vartiṃ prayojayet /
AHS, Kalpasiddhisthāna, 5, 18.1 pakvāśayasthite svinne nirūho dāśamūlikaḥ /
AHS, Utt., 6, 19.2 snigdhasvinnasya vastiṃ ca śirasaḥ savirecanam //
AHS, Utt., 9, 12.2 svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭalīkṛtam //
AHS, Utt., 11, 1.3 upanāhaṃ bhiṣak svinnaṃ bhinnaṃ vrīhimukhena ca /
AHS, Utt., 11, 6.2 kṛmigranthiṃ karīṣeṇa svinnaṃ bhittvā vilikhya ca //
AHS, Utt., 11, 14.1 uttānasyetarat svinnaṃ sasindhūtthena cāñjitam /
AHS, Utt., 14, 10.1 yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ /
AHS, Utt., 14, 29.1 sirāṃ tathānupaśame snigdhasvinnasya mokṣayet /
AHS, Utt., 16, 6.1 āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ /
AHS, Utt., 18, 1.4 vātaghnasādhitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet //
AHS, Utt., 18, 2.2 tailasindhūtthadigdhānāṃ svinnānāṃ puṭapākataḥ //
AHS, Utt., 18, 38.2 svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ //
AHS, Utt., 18, 48.2 svinnāṃ gomayajaiḥ piṇḍair bahuśaḥ parilehikām //
AHS, Utt., 22, 9.1 svinnaṃ bhinnaṃ vimedaskaṃ dahen medojam agninā /
AHS, Utt., 22, 11.2 svinnasya śītadantasya pālīṃ vilikhitāṃ dahet //
AHS, Utt., 22, 19.1 jayed visrāvaṇaiḥ svinnam acalaṃ kṛmidantakam /
AHS, Utt., 22, 29.1 dantamāṃsānyupakuśe svinnānyuṣṇāmbudhāraṇaiḥ /
AHS, Utt., 22, 32.2 dantapuppuṭake svinnacchinnabhinnavilekhite //
AHS, Utt., 22, 58.2 athāntarbāhyataḥ svinnāṃ vātarohiṇikāṃ likhet //
AHS, Utt., 22, 65.1 galagaṇḍaḥ pavanajaḥ svinno niḥsrutaśoṇitaḥ /
AHS, Utt., 23, 27.1 sā vātād agnidagdhābhā pittāt svinnasirāvṛtā /
AHS, Utt., 27, 30.1 saṃdhīṃściravimuktāṃstu snigdhasvinnān mṛdūkṛtān /
AHS, Utt., 30, 8.2 ślīpade 'nilaje vidhyet snigdhasvinnopanāhite //
AHS, Utt., 30, 15.2 svinnān lavaṇapoṭalyā kaṭhinān anu mardayet //
AHS, Utt., 34, 24.2 snigdhasvinnāṃ tathā yoniṃ duḥsthitāṃ sthāpayet samām //
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
AHS, Utt., 37, 12.1 svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ /
AHS, Utt., 39, 12.1 snigdhasvinno naraḥ pūrvaṃ tena sādhu viricyate /
AHS, Utt., 39, 30.1 svinnāni tāny āmalakāni tṛptyā khāden naraḥ kṣaudraghṛtānvitāni /
AHS, Utt., 39, 87.2 snigdhasvinno hṛtamalaḥ pakṣād uddhṛtya tat tataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 210.1 kāṣṭhabhāraśataṃ dagdhaṃ na ca svidyanti taṇḍulāḥ /
BKŚS, 17, 89.2 jātam ucchvasitaṃ svinnakapolasthalapīvaram //
BKŚS, 18, 305.2 sātha prasārayat svinnaṃ sphurantaṃ dakṣiṇaṃ karam //
BKŚS, 19, 117.2 svinnakaṇṭakite pāṇau gṛhītvāntaḥ praveśitaḥ //
BKŚS, 20, 120.1 madīyaṃ ca tadīyena svinnaṃ svinnena pāṇinā /
BKŚS, 20, 120.1 madīyaṃ ca tadīyena svinnaṃ svinnena pāṇinā /
Kumārasaṃbhava
KumSaṃ, 7, 77.1 romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
Kāmasūtra
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
KāSū, 5, 3, 13.4 svinnakaracaraṇāṅguliḥ svinnamukhī ca bhavati /
KāSū, 5, 3, 13.4 svinnakaracaraṇāṅguliḥ svinnamukhī ca bhavati /
Kūrmapurāṇa
KūPur, 2, 22, 60.1 svinnagātro na tiṣṭheta sannidhau tu dvijanmanām /
Liṅgapurāṇa
LiPur, 1, 85, 141.2 svinnānāmapi bījānāṃ punarjanma na vidyate //
Nāradasmṛti
NāSmṛ, 2, 1, 177.1 bhidyate mukhavarṇo 'sya lalāṭaṃ svidyate tathā /
Suśrutasaṃhitā
Su, Sū., 12, 20.2 śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitam //
Su, Sū., 12, 20.2 śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitam //
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 29, 16.2 prakīrṇakeśam abhyaktaṃ svinnaṃ viklavam eva vā //
Su, Sū., 29, 20.1 svinnābhitaptā madhyāhne jvalanasya samīpataḥ /
Su, Sū., 31, 23.1 vaktramāpūryate 'śrubhiḥ svidyataścaraṇāvubhau /
Su, Sū., 44, 46.2 pippalīkṣaudrayuktāni svinnānyuddhṛtya śoṣayet //
Su, Sū., 46, 347.2 svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ //
Su, Sū., 46, 350.2 svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam //
Su, Nid., 1, 47.1 prāgrūpe śithilau svinnau śītalau saviparyayau /
Su, Nid., 13, 58.2 svinnasyāsnāpyamānasya kaṇḍū raktakaphodbhavā //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 8, 24.1 tatra snigdhasvinnavāntaviriktāsthāpitānuvāsitasirāviddhaiḥ parihartavyāni krodhāyāsamaithunadivāsvapnavāgvyāyāmayānādhyayanasthānāsanacaṅkramaṇaśītavātātapaviruddhāsātmyājīrṇāny ā balalābhāt māsameke manyante /
Su, Cik., 3, 36.1 sannamunnamayet svinnamakṣakaṃ musalena tu /
Su, Cik., 3, 51.1 sandhīṃściravimuktāṃstu snigdhān svinnān mṛdūkṛtān /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 16.2 svinnaṃ ca pāyayedenaṃ kuṣṭhaṃ ca lavaṇāni ca //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 13, 24.1 snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān /
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 18, 12.2 svinnasya vimlāpanam eva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ //
Su, Cik., 18, 41.1 medo'rbudaṃ svinnamatho vidārya viśodhya sīvyedgataraktamāśu /
Su, Cik., 18, 44.2 visrāvayet svinnam atandritaśca śuddhaṃ vraṇaṃ cāpyupanāhayettu //
Su, Cik., 19, 5.1 svinnaṃ cainaṃ yathānyāyaṃ pāyayeta virecanam /
Su, Cik., 19, 16.1 svinnāṃ cāveṣṭya paṭṭena samāśvāsya tu mānavam /
Su, Cik., 19, 25.1 upadaṃśeṣu sādhyeṣu snigdhasvinnasya dehinaḥ /
Su, Cik., 20, 12.1 vidārikāṃ samabhyajya svinnāṃ vimlāpya lepayet /
Su, Cik., 20, 24.1 indralupte sirāṃ mūrdhni snigdhasvinnasya mokṣayet /
Su, Cik., 20, 29.3 sirāṃ dāruṇake viddhvā snigdhasvinnasya mūrdhani //
Su, Cik., 20, 61.1 gudabhraṃśe gudaṃ svinnaṃ snehābhyaktaṃ praveśayet /
Su, Cik., 22, 38.2 jayedvisrāvaṇaiḥ svinnamacalaṃ kṛmidantakam //
Su, Cik., 24, 43.1 vyāyāmasvinnagātrasya padbhyāmudvartitasya ca /
Su, Cik., 25, 21.2 svinnāṃ gomayapiṇḍena pradihyāt parilehike //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 32, 17.2 śodhanīyāśca ye kecit pūrvaṃ svedyāstu te matāḥ //
Su, Cik., 32, 18.1 paścāt svedyā hṛte śalye mūḍhagarbhānupadravā /
Su, Cik., 32, 18.2 samyak prajātā kāle yā paścāt svedyā vijānatā //
Su, Cik., 32, 19.1 svedyaḥ pūrvaṃ ca paścācca bhagaṃdaryarśasastathā /
Su, Cik., 32, 23.2 samyaksvinne lakṣaṇaṃ prāhuretanmithyāsvinne vyatyayenaitadeva //
Su, Cik., 32, 23.2 samyaksvinne lakṣaṇaṃ prāhuretanmithyāsvinne vyatyayenaitadeva //
Su, Cik., 32, 24.1 svinne 'tyarthaṃ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ /
Su, Cik., 32, 25.2 tṛṭchardyārto garbhiṇī pītamadyo naite svedyā yaśca martyo 'tisārī /
Su, Cik., 32, 26.1 svedaiḥ sādhyo durbalo 'jīrṇabhaktaḥ syātāṃ ceddvau svedanīyau tatastau /
Su, Cik., 32, 28.1 svidyamānasya ca muhurhṛdayaṃ śītalaiḥ spṛśet /
Su, Cik., 32, 28.2 samyaksvinnaṃ vimṛditaṃ snātamuṣṇāmbubhiḥ śanaiḥ //
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 6.3 snigdhasvinnāya vamanaṃ dattaṃ samyak pravartate //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 33, 39.2 saṃdhukṣitāgniṃ snigdhaṃ ca svinnaṃ caiva virecayet //
Su, Cik., 33, 40.1 snigdhasvinnasya bhaiṣajyair doṣastūtkleśito balāt /
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 10.3 asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena /
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 37, 108.2 athāturam upasnigdhaṃ svinnaṃ praśithilāśayam //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Utt., 13, 7.1 svinnaṃ manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ /
Su, Utt., 14, 6.2 svinnāṃ bhinnāṃ viniṣpīḍya bhiṣagañjananāmikām //
Su, Utt., 14, 8.2 samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam //
Su, Utt., 17, 57.1 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale /
Su, Utt., 17, 95.1 śāmyatyevaṃ na cecchūlaṃ snigdhasvinnasya mokṣayet /
Su, Utt., 18, 11.1 svinnena yavapiṣṭena snehavīryeritaṃ tataḥ /
Su, Utt., 18, 37.1 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ nṛṇām /
Su, Utt., 21, 24.1 puṭapākakramasvinnān pīḍayed ā rasāgamāt /
Su, Utt., 26, 6.2 svinnair vā matsyapiśitaiḥ kṛsarair vā sasaindhavaiḥ //
Su, Utt., 26, 43.2 na cecchāntiṃ vrajantyevaṃ snigdhasvinnāṃstato bhiṣak //
Su, Utt., 38, 28.2 prasraṃsinīṃ ghṛtābhyaktāṃ kṣīrasvinnāṃ praveśayet //
Su, Utt., 40, 10.2 durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam //
Su, Utt., 40, 83.1 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ tataḥ /
Su, Utt., 40, 133.1 svinnāni guḍatailābhyāṃ bhakṣayedbadarāṇi ca /
Su, Utt., 40, 133.2 svinnāni piṣṭavadvāpi samaṃ bilvaśalāṭubhiḥ //
Su, Utt., 51, 49.2 svinnaṃ jñātvā tataścaiva bhojayitvā rasaudanam //
Su, Utt., 55, 20.2 āsthāpanaṃ mārutaje snigdhasvinne viśiṣyate //
Su, Utt., 55, 28.2 aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ //
Su, Utt., 55, 41.2 taṃ tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet //
Su, Utt., 55, 43.1 athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ /
Su, Utt., 56, 25.2 svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṃ pradhamettu nāḍyā //
Su, Utt., 62, 14.1 snigdhaṃ svinnaṃ tu manujamunmādārtaṃ viśodhayet /
Yājñavalkyasmṛti
YāSmṛ, 2, 13.2 lalāṭaṃ svidyate cāsya mukhaṃ vaivarṇyam eti ca //
Śatakatraya
ŚTr, 2, 25.2 upari suratakhedasvinnagaṇḍasthalānāmadharamadhu vadhūnāṃ bhāgyavantaḥ pibanti //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 20.1 daivatāni rudantīva svidyanti hyuccalanti ca /
Bhāratamañjarī
BhāMañj, 13, 1296.1 tatroce vānaraḥ premṇā śṛgālaṃ svinnamānasaḥ /
Garuḍapurāṇa
GarPur, 1, 94, 19.1 madhu māṃsaṃ tathā svinnamityādi parivarjayet /
GarPur, 1, 150, 9.2 ucchritākṣo lalāṭena svidyatā bhṛśamārtimān //
GarPur, 1, 169, 16.2 mūlakaṃ doṣakṛcchāmaṃ svinnaṃ vātakaphāpadam //
Gītagovinda
GītGov, 11, 18.2 saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje priyaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 11.2 svinno dānair vipinakariṇāṃ saumya seviṣyate tvām āmodānām ahamahamikām ādiśan gandhavāhaḥ //
Kathāsaritsāgara
KSS, 3, 4, 78.2 kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 17.2 svinnā saṃgrāhiṇī proktā bhṛṣṭā pathyā tridoṣanut //
Narmamālā
KṣNarm, 3, 18.2 viviśuḥ svinnanaivedyāmodavaktrodakākulāḥ //
Rasahṛdayatantra
RHT, 4, 9.1 muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ /
RHT, 5, 54.1 tailena tena vidhinā svinnā piṣṭī bhavedakhilam /
RHT, 9, 10.1 svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati /
RHT, 19, 3.1 vidhinā svedyo dehaḥ kartavyo vārtikendreṇa /
Rasamañjarī
RMañj, 2, 7.2 piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //
RMañj, 2, 35.1 aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ /
RMañj, 3, 70.1 śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /
RMañj, 3, 79.1 jambīrasya rase svinnā meṣaśṛṅgīrase'thavā /
RMañj, 3, 85.0 sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RMañj, 3, 86.1 kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham /
RMañj, 3, 91.1 varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt /
RMañj, 9, 44.1 bījāni mātuluṅgasya dugdhasvinnā sasarpiṣā /
Rasaprakāśasudhākara
RPSudh, 5, 62.1 kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam /
RPSudh, 6, 4.3 cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati //
RPSudh, 6, 66.1 bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate /
RPSudh, 11, 110.2 vajrīkṣīreṇa tatsvedyaṃ dolāyaṃtreṇa vārtikaiḥ //
Rasaratnasamuccaya
RRS, 2, 92.1 āṭarūṣajale svinno vimalo vimalo bhavet /
RRS, 2, 92.2 jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /
RRS, 2, 124.2 dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
RRS, 3, 21.1 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
RRS, 3, 141.0 varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //
RRS, 4, 35.1 kulatthakvāthake svinnaṃ kodravakvathitena vā /
RRS, 4, 35.2 ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //
RRS, 9, 74.2 tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //
RRS, 11, 29.2 kṣiptvā sūto muhuḥ svedyaḥ kāñjikena dinatrayam //
RRS, 11, 52.2 yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
RRS, 16, 41.2 mandavahnau śanaiḥ svedyaṃ yāmārdhaṃ lauhapātrake //
RRS, 16, 147.2 svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ //
Rasaratnākara
RRĀ, R.kh., 4, 21.2 andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet //
RRĀ, V.kh., 3, 87.2 dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 6, 105.2 tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ //
RRĀ, V.kh., 6, 112.2 arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //
RRĀ, V.kh., 7, 5.1 divyauṣadhīdravaireva yāmātsvinnātape khare /
RRĀ, V.kh., 9, 34.2 vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike //
RRĀ, V.kh., 15, 16.2 ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //
RRĀ, V.kh., 16, 22.2 ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //
RRĀ, V.kh., 16, 64.2 aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet //
RRĀ, V.kh., 16, 111.1 ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /
RRĀ, V.kh., 18, 136.2 ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //
Rasendracintāmaṇi
RCint, 3, 34.3 vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //
RCint, 3, 81.1 adhikastolitaścetsyātpunaḥ svedyaḥ samāvadhi /
RCint, 3, 182.1 snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ /
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 5, 18.2 svinnakhalve vinikṣipya devadālīrasaplutam /
RCint, 7, 110.0 sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RCint, 7, 115.0 varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt //
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
Rasendracūḍāmaṇi
RCūM, 5, 86.2 tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //
RCūM, 10, 75.1 dolāyantreṇa susvinnaṃ sasyakaṃ praharatrayam /
RCūM, 10, 88.1 āṭarūṣajalasvinno vimalo vimalo bhavet /
RCūM, 11, 8.2 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //
RCūM, 11, 12.1 tadrasaiḥ saptadhā svinno gandhakaḥ pariśudhyati /
RCūM, 11, 35.1 svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /
RCūM, 11, 89.1 kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /
RCūM, 11, 102.2 varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //
RCūM, 12, 29.1 kulatthakvāthake svinnaṃ kodravakvathitena vā /
RCūM, 12, 29.2 ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //
Rasendrasārasaṃgraha
RSS, 1, 170.1 śuddhaṃ syāttālakaṃ svinnaṃ kūṣmāṇḍasalile tataḥ /
RSS, 1, 172.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RSS, 1, 204.1 jambīrasya rasaiḥ svinno meṣaśṛṅgīrasaistathā /
RSS, 1, 214.2 sakṛdbhṛṅgāmbunā svinnaṃ kāśīśaṃ nirmalaṃ bhavet //
RSS, 1, 222.1 varāṭī kāñjike svinnā yāvacchuddhimavāpnuyāt /
RSS, 1, 237.1 jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /
RSS, 1, 281.0 vaṅgaṃ cūrṇodake svinnaṃ yāmārddhena viśudhyati //
Rasādhyāya
RAdhy, 1, 113.3 svinnastryahe tuṣajale'thabhavetsudīptaḥ //
RAdhy, 1, 125.1 evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām /
RAdhy, 1, 449.1 ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram /
RAdhy, 1, 449.2 itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ //
RAdhy, 1, 469.2 asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 3.0 tataḥ punarapi śigrupattrair navāṃ kulhaḍīṃ kṛtvā dolāyantreṇa tathaivāhorātraṃ rasaḥ svedanīyaḥ //
RAdhyṬ zu RAdhy, 383.2, 2.0 tatastāni patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādho haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 3.0 tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 5.0 tato jalena prakṣālyātape śoṣayitvā kuṣmāṇḍaphalaṃ khaṇḍaśaḥ kṛtvā tadrasena pūrvavatpraharadvayaṃ svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 6.0 tataḥ payasā prakṣālyātape śoṣayitvā vaḍavāīkā nisāhāyāṃ vartayitvā tadrasena yāmadvayaṃ pūrvavat svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati //
Rasārṇava
RArṇ, 6, 106.2 susvinnā iva jāyante mṛdutvamupajāyate //
RArṇ, 6, 117.2 jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //
RArṇ, 6, 120.1 athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam /
RArṇ, 10, 51.1 kārpāsapattraniryāse svinnas trikaṭukānvite /
RArṇ, 11, 26.3 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
RArṇ, 15, 12.2 ādau susvinnam ādāya pale palaśataṃ kṣipet //
RArṇ, 15, 205.1 āranālena tat svinnaṃ dolāyāṃ dhṛtameva ca /
RArṇ, 17, 90.1 śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 12.1, 1.0 harītakyādikaṃ yogam uṣṇajalena prāk snigdhasvinno naraḥ pibet //
SarvSund zu AHS, Utt., 39, 32.2, 3.1 tāni cāmalakāni svinnāni kṣaudraghṛtayutāni tṛptyā puruṣaḥ khādet /
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
Ānandakanda
ĀK, 1, 4, 139.2 svinnaṃ tridivasaṃ kuryāttasminṭaṅkaṇasaindhavam //
ĀK, 1, 4, 421.2 ruddhvā svedyaṃ dinaikaṃ tu karīṣāgnau dravatyalam //
ĀK, 1, 6, 13.1 kuryāt tasyoṣmaṇā gātraṃ svinnaṃ dvighaṭikāvadhi /
ĀK, 1, 15, 242.1 svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ /
ĀK, 1, 15, 492.2 duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye //
ĀK, 1, 23, 231.2 andhamūṣāgataṃ svedyaṃ bhūdhare mūrchito dināt //
ĀK, 1, 24, 12.1 ādau susvinnamādāya pale palaśataṃ kṣipet /
ĀK, 1, 26, 85.1 tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca /
ĀK, 2, 1, 54.2 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
ĀK, 2, 1, 110.2 ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //
ĀK, 2, 8, 213.1 āṭarūṣarase svinno vimalo vimalo bhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 3.0 yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 70.2 navanītena tu svinnāṃ liptvā vastreṇa veṣṭayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.2 jambīrāṇāṃ rasaiḥ svinnaṃ meṣaśṛṅgīrase'thavā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 101.2 dinatrayaṃ sāranālaiḥ svedyaścāñcalyaśāntaye /
Bhāvaprakāśa
BhPr, 6, 2, 30.2 svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut //
BhPr, 7, 3, 168.3 tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān //
BhPr, 7, 3, 239.1 jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.2 adhikaṃ tolitaṃ cetsyātpunaḥ svedyaṃ samāvadhi //
Kokilasaṃdeśa
KokSam, 1, 84.1 bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ /
KokSam, 1, 88.2 yatrāśliṣṭo varayuvatibhiścumbati svinnagaṇḍaṃ cūrṇīvātaḥ priya iva ratiśrāntamāsyāravindam //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 11.0 tena yuktaṃ rasasvinnaṃ tridinaṃ mṛduvahninā //
MuA zu RHT, 2, 6.2, 25.1 sindhūtthaṭaṅkaṇābhyāṃ ca mardayen madhusaṃyutaṃ dolāyantre tataḥ svedyaḥ kṣārāmlalavaṇaiḥ saha /
MuA zu RHT, 2, 21.1, 8.3 piṣṭastataḥ svinnatanuḥ suvarṇamukhānayaṃ khādati sarvadhātūn //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 10.2, 1.1 adhunā viśeṣaprakārāntaram āha svedya ityādi /
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 9, 10.2, 1.0 rasānāṃ krameṇa śodhanamāha svinnamityādi //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 19, 4.2, 5.0 tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ //
Rasakāmadhenu
RKDh, 1, 1, 29.2 sūtādikaṃ svedanīyaṃ nikṣipet triguṇāmbare /
RKDh, 1, 1, 126.2 tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //
RKDh, 1, 1, 129.2 tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //
RKDh, 1, 5, 5.2 rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 97.2, 2.0 auṣadhaiḥ svedanīyauṣadhaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
Rasasaṃketakalikā
RSK, 1, 11.1 tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam /
RSK, 4, 107.2 śuddhasūtastryahaṃ svedyo mandāgnau dadhni mahiṣe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 78.2 sa khinnaḥ svinnagātrastu praskhalaṃstu muhur muhuḥ //
Yogaratnākara
YRā, Dh., 225.1 athavā daradākṛṣṭaṃ svinnaṃ lavaṇāmbubhāji dolāyām /
YRā, Dh., 228.2 piṣṭastataḥ svinnatanuḥ suvarṇamukhyānayaṃ khādati sarvadhātūn //