Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 22.2 ghaṭe dolākhyayantre ca svedayettamaharniśam //
ĀK, 1, 4, 59.2 kṛtvāloḍyāranālena taddravaiḥ svedayeddinam //
ĀK, 1, 4, 141.2 dhānyāmlairamlavargaiśca svedayedabhrakaṃ dinam //
ĀK, 1, 23, 71.2 taṃ gomayaiḥ samālipya svedayedgomayāgninā //
ĀK, 1, 23, 83.2 svedayettaṃ samuddhṛtya bhūyo divyauṣadhodbhavaiḥ //
ĀK, 1, 23, 224.2 ityādiparivartena svedayeddivasatrayam //
ĀK, 1, 23, 227.2 tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu //
ĀK, 1, 23, 332.1 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ /
ĀK, 1, 23, 460.1 mardayettena toyena saptāhaṃ svedayettataḥ /
ĀK, 1, 23, 463.2 svedayetsaptarātraṃ tu trilohena ca veṣṭayet //
ĀK, 1, 23, 641.2 svedayeddevadeveśi yāvadbhavati golakaḥ //
ĀK, 1, 24, 9.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
ĀK, 1, 24, 25.1 svedayejjārayeccaiva tato vahnisaho bhavet /
ĀK, 1, 24, 27.2 svedito marditaścaiva māsādagnisaho bhavet //
ĀK, 1, 24, 146.2 andhamūṣāgataṃ bhūmau svedayetkarṣakāgninā //
ĀK, 1, 26, 13.1 pradravatyativegena sveditā nātra saṃśayaḥ /
ĀK, 1, 26, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
ĀK, 1, 26, 101.1 svedayettattalagataṃ ḍolāyantramiti smṛtam /
ĀK, 1, 26, 105.2 kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu //
ĀK, 2, 1, 109.2 punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase //
ĀK, 2, 1, 112.2 dolāyantre sāranāle mākṣikaṃ svedayeddinam //
ĀK, 2, 3, 21.2 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā //
ĀK, 2, 8, 193.1 saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet /
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //