Occurrences

Sāmavidhānabrāhmaṇa
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Garuḍapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Yogaratnākara

Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
Carakasaṃhitā
Ca, Sū., 14, 10.1 vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu naiva vā /
Ca, Sū., 14, 11.2 padmotpalapalāśairvā svedyaḥ saṃvṛtya cakṣuṣī //
Ca, Sū., 14, 27.1 ślaiṣmikān svedayet pūrvairvātikān samupācaret /
Ca, Sū., 14, 40.1 kūpo holāka ityete svedayanti trayodaśa /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 65.1 svedayanti daśaitāni naramagniguṇādṛte /
Ca, Sū., 22, 7.1 ke snehāḥ snehanīyāśca svedāḥ svedyāśca ke matāḥ /
Ca, Sū., 22, 31.1 snehāḥ snehayitavyāśca svedāḥ svedyāśca ye narāḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Cik., 5, 52.1 dṛṣṭvādau svedayedyuktyā svinnaṃ ca vilayedbhiṣak /
Ca, Cik., 5, 99.1 śūlānāhavibandhārtaṃ svedayedvātagulminam /
Ca, Cik., 5, 141.2 śleṣmagulmamayaḥpātraiḥ sukhoṣṇaiḥ svedayedbhiṣak //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 5.1 svedyasaṃśodhyamadyastrīvyāyāmāsaktacintakāḥ /
AHS, Sū., 17, 21.2 na svedayed atisthūlarūkṣadurbalamūrchitān //
AHS, Sū., 18, 36.1 uṣṇāmbu svedayed asya pāṇitāpena codaram /
AHS, Sū., 20, 17.2 nivātaśayanasthasya jatrūrdhvaṃ svedayet punaḥ //
AHS, Sū., 23, 4.2 anyena koṣṇapānīyaplutena svedayen mṛdu //
AHS, Sū., 27, 6.2 asnigdhāsveditātyarthasveditānilarogiṇām //
AHS, Cikitsitasthāna, 4, 15.1 svedayet sasitākṣīrasukhoṣṇasnehasecanaiḥ /
AHS, Cikitsitasthāna, 8, 16.2 svedayed anu piṇḍena dravasvedena vā punaḥ //
AHS, Cikitsitasthāna, 8, 135.2 susnigdhaiḥ svedayet piṇḍair vartim asmai gude tataḥ //
AHS, Cikitsitasthāna, 9, 52.2 praveśayed gudaṃ dhvastam abhyaktaṃ sveditaṃ mṛdu //
AHS, Cikitsitasthāna, 9, 73.2 kṛṣṇamṛttikayālipya svedayed gomayāgninā //
AHS, Cikitsitasthāna, 9, 81.1 kaṭvaṅgatvagghṛtayutā sveditā saliloṣmaṇā /
AHS, Cikitsitasthāna, 11, 1.4 susnigdhaiḥ svedayed aṅgaṃ piṇḍasekāvagāhanaiḥ //
AHS, Cikitsitasthāna, 11, 60.2 daśāhaṃ svedayeccainaṃ svamārgaṃ saptarātrataḥ //
AHS, Cikitsitasthāna, 13, 39.1 mūtrajaṃ sveditaṃ snigdhair vastrapaṭṭena veṣṭitam /
AHS, Cikitsitasthāna, 14, 88.1 śleṣmagulmam ayaḥpātraiḥ sukhoṣṇaiḥ svedayet tataḥ /
AHS, Cikitsitasthāna, 15, 50.1 viriktamlānam udaraṃ sveditaṃ śālvaṇādibhiḥ /
AHS, Cikitsitasthāna, 15, 54.1 pāyayeta tataḥ snigdhaṃ sveditāṅgaṃ virecayet /
AHS, Cikitsitasthāna, 15, 85.1 plīhodare yathādoṣaṃ snigdhasya sveditasya ca /
AHS, Cikitsitasthāna, 21, 3.2 nāvanais tarpaṇaiścānnaiḥ susnigdhaiḥ svedayet tataḥ //
AHS, Kalpasiddhisthāna, 5, 21.2 vastir atyuṣṇatīkṣṇāmlaghano 'tisveditasya vā //
AHS, Utt., 2, 67.1 baddhvā gośakṛtā liptam kukūle svedayet tataḥ /
AHS, Utt., 9, 3.2 bahiḥ koṣṇāmbutaptena sveditaṃ vartma vāsasā //
AHS, Utt., 14, 16.1 sthire doṣe cale vāti svedayed akṣi bāhyataḥ /
AHS, Utt., 18, 14.1 svedayet puṭapākena sa rasaḥ śūlajit param /
AHS, Utt., 22, 4.2 nāḍyoṣṭhaṃ svedayed dugdhasiddhaireraṇḍapallavaiḥ //
AHS, Utt., 25, 32.2 abhyajya svedayitvā ca veṇunāḍyā śanaiḥ śanaiḥ //
AHS, Utt., 28, 23.2 pāke punarupasnigdhaṃ sveditaṃ cāvagāhataḥ //
AHS, Utt., 32, 1.4 svedayitvā yavaprakhyāṃ vilayāya pralepayet //
AHS, Utt., 34, 14.2 nivṛttaṃ sarpiṣābhyajya svedayitvopanāhayet //
AHS, Utt., 34, 15.2 svedayitvā tato bhūyaḥ snigdhaṃ carma samānayet //
AHS, Utt., 34, 20.1 granthitaṃ sveditaṃ nāḍyā snigdhoṣṇairupanāhayet /
AHS, Utt., 37, 31.2 ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchāya pratisārayet //
AHS, Utt., 39, 29.2 ādīpya gomayair vanyair nirvāte svedayet tataḥ //
Suśrutasaṃhitā
Su, Sū., 16, 20.1 sveditonmarditaṃ karṇaṃ snehenaitena yojayet /
Su, Sū., 44, 12.2 āmṛdnīyāt sarpiṣā tacchṛtena tatkvāthoṣmasveditaṃ sāmitaṃ ca //
Su, Cik., 1, 22.2 abhyajya svedayitvā tu veṇunāḍyā tataḥ śanaiḥ //
Su, Cik., 3, 40.1 svedayitvā sthite samyak pañcāṅgīṃ vitaredbhiṣak /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 14.2 nāḍīsvedena tenāsya taṃ vraṇaṃ svedayedbhiṣak //
Su, Cik., 8, 16.1 āturaṃ svedayettena tathā sidhyati kurvataḥ /
Su, Cik., 12, 7.1 na caitān kathaṃcid api svedayet medobahutvādeteṣāṃ viśīryate dehaḥ svedena //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 16, 6.2 svedayet satataṃ cāpi nirhareccāpi śoṇitam //
Su, Cik., 16, 23.1 mūtrair uṣṇaiśca satataṃ svedayecchleṣmavidradhim /
Su, Cik., 19, 18.2 mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet //
Su, Cik., 20, 41.1 praviṣṭe ca maṇau carma svedayedupanāhanaiḥ /
Su, Cik., 20, 62.1 vinirgamārthaṃ vāyośca svedayecca muhurmuhuḥ /
Su, Cik., 21, 5.1 svedayedgrathitaṃ śaśvannāḍīsvedena buddhimān /
Su, Cik., 22, 9.1 medoje svedite bhinne śodhite jvalano hitaḥ /
Su, Cik., 32, 5.1 ūṣmasvedastu kapālapāṣāṇeṣṭakālohapiṇḍān agnivarṇān adbhir āsiñcedamladravyair vā tair ārdrālaktakapariveṣṭitair aṅgapradeśaṃ svedayet /
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Su, Cik., 32, 6.2 hastiśuṇḍikayā nāḍyā svedayedvātarogiṇam /
Su, Cik., 32, 9.1 patrabhaṅgair avacchādya śayānaṃ svedayettataḥ /
Su, Cik., 32, 9.2 pūrvavat svedayeddagdhvā bhasmāpohyāpi vā śilām //
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Cik., 32, 12.1 upanāhasvedastu vātaharamūlakalkair amlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ pradihya svedayet /
Su, Cik., 32, 12.2 evaṃ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ svedayet //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 36, 46.1 atyuṣṇatīkṣṇo 'tibahurdatto 'tisveditasya ca /
Su, Cik., 37, 58.1 athānuvāsyaṃ svabhyaktamuṣṇāmbusveditaṃ śanaiḥ /
Su, Ka., 8, 46.1 na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi vṛścike /
Su, Ka., 8, 67.2 ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchitaṃ pratisārayet //
Su, Utt., 9, 3.2 svedayitvā yathānyāyaṃ sirāmokṣeṇa yojayet //
Su, Utt., 13, 4.2 svedayedvartma nirbhujya vāmāṅguṣṭhāṅgulisthitam //
Su, Utt., 14, 3.1 svedayitvā bisagranthiṃ chidrāṇyasya nirāśayam /
Su, Utt., 14, 10.2 saṃsnehya pattrabhaṅgaiśca svedayitvā yathāsukham //
Su, Utt., 15, 12.2 svedayitvā tataḥ paścādbadhnīyāt kuśalo bhiṣak //
Su, Utt., 17, 62.1 sthire doṣe cale vāpi svedayedakṣi bāhyataḥ /
Su, Utt., 17, 69.2 vāyor bhayāt tryahādūrdhvaṃ svedayedakṣi pūrvavat //
Su, Utt., 26, 19.2 acchaṃ ca pāyayetsarpiḥ svedayeccāpyabhīkṣṇaśaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 1.0 snehanīyān āha svedyetyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 2.0 svedyaḥ kartavyasvedaḥ //
Garuḍapurāṇa
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
Hitopadeśa
Hitop, 2, 138.2 svedito marditaś caiva rañjubhiḥ pariveṣṭitaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 pṛthivyādibhūtadravyabhedena ca bhavantīti atisvedite //
Rasahṛdayatantra
RHT, 4, 10.1 svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ /
RHT, 18, 38.1 svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /
RHT, 18, 65.2 saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //
Rasamañjarī
RMañj, 6, 237.1 vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /
RMañj, 6, 243.2 svedayed dolikāyantre yāvattoyaṃ na vidyate //
Rasaprakāśasudhākara
RPSudh, 1, 35.0 tridinaṃ svedayetsamyak svedanaṃ tadudīritam //
RPSudh, 1, 46.1 dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam /
RPSudh, 1, 65.3 dinatrayaṃ sveditaśca vīryavānapi jāyate //
RPSudh, 1, 72.1 kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /
RPSudh, 1, 109.2 saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ //
RPSudh, 2, 10.1 tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā /
RPSudh, 2, 75.1 tato dhūrtarasenaiva svedayetsaptavāsarān /
RPSudh, 2, 78.1 vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ /
RPSudh, 2, 88.2 rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham //
RPSudh, 2, 95.1 triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ /
RPSudh, 2, 96.1 bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /
RPSudh, 2, 105.2 etāsāṃ svarasenaiva svedayedbahuśo bhiṣak //
RPSudh, 2, 106.1 yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam /
RPSudh, 3, 61.2 tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //
RPSudh, 5, 13.1 svedayeddinamekaṃ tu kāṃjikena tathābhrakam /
RPSudh, 5, 55.1 gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /
RPSudh, 5, 71.1 sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā /
RPSudh, 5, 110.2 viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam //
RPSudh, 6, 46.1 vahninā svedayedrātrau prātarutthāya mardayet /
RPSudh, 6, 76.2 sveditā hyāranālena yāmācchuddhimavāpnuyāt //
RPSudh, 6, 80.2 kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā /
RPSudh, 7, 27.1 yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /
RPSudh, 7, 32.2 sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //
RPSudh, 7, 56.2 vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //
RPSudh, 8, 5.1 eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /
RPSudh, 11, 8.1 suvarṇamākṣikaṃ svedyaṃ kāṃjike divasatrayam /
RPSudh, 11, 9.1 daradaṃ romadeśīyaṃ gomūtreṇaiva svedayet /
RPSudh, 11, 10.2 sveditā munipuṣpasya rasenaiva tu dolayā //
RPSudh, 11, 22.2 tāpyakaṃ svedayetpaścāllohapātre pramardayet //
RPSudh, 11, 139.2 vartiṃ vidhāya matimān kārpāsāsthiṣu svedayet //
Rasaratnasamuccaya
RRS, 2, 112.2 sveditaṃ ghaṭikāmānācchilādhātu viśudhyati //
RRS, 3, 77.3 svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RRS, 3, 131.2 svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //
RRS, 3, 161.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RRS, 4, 68.1 ahorātratrayaṃ yāvat svedayet tīvravahninā /
RRS, 4, 70.2 amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //
RRS, 4, 72.3 saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //
RRS, 5, 35.1 svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /
RRS, 5, 236.1 svedayetkanduke yantre ghaṭikādvitayaṃ tataḥ /
RRS, 9, 4.2 baddhvā tu svedayedetaddolāyantramiti smṛtam //
RRS, 9, 30.1 karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /
RRS, 9, 46.1 dviyāmaṃ svedayedeva rasotthāpanahetave /
RRS, 9, 76.2 svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca /
RRS, 9, 87.2 pradravatyativegena sveditā nātra saṃśayaḥ /
RRS, 11, 49.3 samaṃ kṛtvāranālena svedayecca dinatrayam //
RRS, 11, 52.1 svedayedāsavāmlena vīryatejaḥpravṛddhaye /
RRS, 11, 119.2 saptadhā sveditaḥ sūto mriyate gomayāgninā //
RRS, 13, 84.2 aṅgāraiḥ svedayed īṣat parpaṭarasam uttamam //
RRS, 17, 3.2 pakvaṃ mūṣāgataṃ śuṣkaṃ svedayejjalayantrataḥ //
Rasaratnākara
RRĀ, R.kh., 2, 36.1 saptadhā mriyate sūtaḥ svedayed gomayāgninā /
RRĀ, R.kh., 4, 13.2 ityādiparivartena svedayeddivasatrayam //
RRĀ, R.kh., 4, 17.1 tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /
RRĀ, Ras.kh., 1, 28.1 sveditaṃ mardayed bhūyo bījair divyauṣadhodbhavaiḥ /
RRĀ, Ras.kh., 2, 96.1 svedayetpūrvavadyantre jīrṇe svarṇaṃ ca dāpayet /
RRĀ, Ras.kh., 3, 136.2 svedayedvā karīṣāgnau divārātramathoddharet //
RRĀ, V.kh., 3, 86.2 punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //
RRĀ, V.kh., 6, 105.1 dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /
RRĀ, V.kh., 6, 106.1 athavā dolikāyantre svedayed drutasūtakam /
RRĀ, V.kh., 6, 107.2 kāñjikaiḥ svedayettaṃ tu andhamūṣāgataṃ dhamet //
RRĀ, V.kh., 7, 20.1 mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /
RRĀ, V.kh., 7, 84.2 amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //
RRĀ, V.kh., 11, 10.3 dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //
RRĀ, V.kh., 13, 22.1 dolāyaṃtre sāranāle mākṣikaṃ svedayeddinam /
RRĀ, V.kh., 14, 10.2 dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 14, 48.2 sveditaṃ ca punarmardyaṃ tadvadruddhvā dhamed dṛḍham //
RRĀ, V.kh., 16, 39.1 svedayenmṛdupākena samuddhṛtyātha mardayet /
RRĀ, V.kh., 16, 41.1 mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat /
RRĀ, V.kh., 16, 58.2 svedayedvā divārātrau kārīṣāgnāvathoddharet //
RRĀ, V.kh., 16, 68.1 svedayedvā divārātrau nirvāte kariṣāgninā /
RRĀ, V.kh., 16, 78.2 ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //
RRĀ, V.kh., 17, 66.2 jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //
RRĀ, V.kh., 17, 70.1 saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /
RRĀ, V.kh., 18, 12.2 svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 19, 37.1 madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /
Rasendracintāmaṇi
RCint, 3, 103.3 kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //
RCint, 7, 66.1 svedayeddolikāyantre jayantyā svarasena ca /
Rasendracūḍāmaṇi
RCūM, 5, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
RCūM, 5, 88.2 svedyadravyaṃ vinikṣipya pidhānyā prapidhāya ca //
RCūM, 10, 57.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RCūM, 10, 103.2 sveditaṃ ghaṭikāmānācchilādhātur viśudhyati //
RCūM, 12, 62.1 ahorātratrayaṃ yāvatsvedayettīvravahninā /
RCūM, 13, 24.2 śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ //
RCūM, 14, 35.1 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /
RCūM, 14, 227.2 svedayet kanduke yantre ghaṭikādvitayaṃ tataḥ //
RCūM, 15, 36.2 sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //
RCūM, 15, 61.1 svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /
RCūM, 16, 22.1 sarvāmlagojalopetakāñjikaiḥ svedayettryaham /
RCūM, 16, 25.1 sāvaśeṣe punargrāse saviḍaṃ svedayetpunaḥ /
Rasendrasārasaṃgraha
RSS, 1, 203.1 muhuḥ śūraṇakandasthaṃ svedayedvaravahninā /
RSS, 1, 357.1 svedayeddolikāyantre jayantyāḥ svarasena ca /
Rasādhyāya
RAdhy, 1, 78.2 culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //
RAdhy, 1, 78.2 culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //
RAdhy, 1, 79.2 svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //
RAdhy, 1, 81.2 pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram //
RAdhy, 1, 83.2 tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //
RAdhy, 1, 124.2 svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam //
RAdhy, 1, 127.1 yavaciñcikātoyena svedayan svedayed budhaḥ /
RAdhy, 1, 127.1 yavaciñcikātoyena svedayan svedayed budhaḥ /
RAdhy, 1, 131.1 tato lohakapālasthaṃ svedayenmṛduvahninā /
RAdhy, 1, 377.1 tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā /
RAdhy, 1, 379.1 yaṃtre yaṃtre punastāni svedyāni praharadvayam /
RAdhy, 1, 379.2 luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //
RAdhy, 1, 380.1 tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /
RAdhy, 1, 380.2 kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca //
RAdhy, 1, 381.2 susūkṣmāścandanākārāḥ svedayettadrasena ca //
RAdhy, 1, 395.2 niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam //
RAdhy, 1, 449.2 itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ //
RAdhy, 1, 468.1 mṛdvagnau svedayettena dolāyantre dinadvayam /
RAdhy, 1, 468.2 svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca //
RAdhy, 1, 472.2 madhuyuktikrameṇaiva pañcadhā svedayed guṭīm //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 9.0 svedena sveditasya ca niyāmitvam //
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 89.2, 2.0 tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 89.2, 16.0 iti sveditarasasya niyāmakasaṃskāro'ṣṭamaḥ //
RAdhyṬ zu RAdhy, 383.2, 4.0 punaruttārya jalena prakṣālya gavādidugdhena pūrṇasthālyāṃ svedayetpraharadvayam //
RAdhyṬ zu RAdhy, 403.2, 5.0 tatastāṃ pīṭhīṃ vastre baddhvā lavaṇayuktakāṃjikapūrṇasthālikāyāṃ niṃbukakhaṇḍāni prakṣipya dolāyaṃtreṇa dinamekaṃ svedayet //
RAdhyṬ zu RAdhy, 478.2, 13.0 sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet //
RAdhyṬ zu RAdhy, 478.2, 13.0 sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
RAdhyṬ zu RAdhy, 478.2, 18.0 tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre //
RAdhyṬ zu RAdhy, 478.2, 20.1 eva pañcāmṛtena pañcavāraṃ guṭikāṃ svedayitvā /
Rasārṇava
RArṇ, 4, 7.3 taṃ svedayet talagataṃ dolāyantramiti smṛtam //
RArṇ, 6, 13.2 tridinaṃ svedayed devi jāyate doṣavarjitam //
RArṇ, 6, 119.2 dolāyāṃ svedayeddevi jāyate rasavad yathā //
RArṇ, 6, 131.1 aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt /
RArṇ, 6, 132.2 kulatthakodravakvāthe svedayet sapta vāsarān //
RArṇ, 7, 6.3 muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini //
RArṇ, 7, 74.2 kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //
RArṇ, 10, 23.1 dolāsvedena cāvaśyaṃ svedito hi dinatrayam /
RArṇ, 10, 38.3 pāradaṃ devadeveśi svedayeddivasatrayam //
RArṇ, 10, 41.2 dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //
RArṇ, 11, 60.2 jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ //
RArṇ, 11, 61.3 kṣārāranālataileṣu svedayenmṛdunāgninā //
RArṇ, 11, 66.1 ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /
RArṇ, 11, 67.2 ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //
RArṇ, 11, 188.2 mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //
RArṇ, 11, 189.3 dolāyantre punarapi svedayeddivasatrayam //
RArṇ, 12, 103.2 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //
RArṇ, 12, 248.2 mardayettena toyena saptavāraṃ tu svedayet //
RArṇ, 12, 256.0 svedayet saptarātraṃ tu trilohena ca veṣṭayet //
RArṇ, 13, 23.1 tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam /
RArṇ, 14, 50.3 svedayeddevadeveśi yāvadbhavati golakam //
RArṇ, 15, 10.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
RArṇ, 15, 29.1 svedayejjārayeccaiva tato vahnisaho bhavet /
RArṇ, 15, 31.3 svedito marditaścaiva māsādagnisaho rasaḥ //
RArṇ, 15, 155.2 andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //
RArṇ, 16, 5.1 dolāyantre sureśāni svedayeddivasatrayam /
RArṇ, 16, 10.2 kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam //
RArṇ, 16, 11.2 ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //
RArṇ, 16, 19.1 dolāyāṃ svedayeddevi viḍayogena jārayet /
RArṇ, 16, 92.1 svedayedāranālena mardayet pūrvakalkavat /
RArṇ, 16, 102.1 ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 2.0 na hyasnehitaḥ svedya ity arthaḥ //
SarvSund zu AHS, Sū., 16, 6.2, 4.0 svedyāḥ svedārhāḥ //
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
SarvSund zu AHS, Utt., 39, 74.2, 1.0 piṣṭaṃ śālicūrṇaṃ svedyate 'sminn iti piṣṭasvedanaṃ bhāṇḍam //
Ānandakanda
ĀK, 1, 4, 22.2 ghaṭe dolākhyayantre ca svedayettamaharniśam //
ĀK, 1, 4, 59.2 kṛtvāloḍyāranālena taddravaiḥ svedayeddinam //
ĀK, 1, 4, 141.2 dhānyāmlairamlavargaiśca svedayedabhrakaṃ dinam //
ĀK, 1, 23, 71.2 taṃ gomayaiḥ samālipya svedayedgomayāgninā //
ĀK, 1, 23, 83.2 svedayettaṃ samuddhṛtya bhūyo divyauṣadhodbhavaiḥ //
ĀK, 1, 23, 224.2 ityādiparivartena svedayeddivasatrayam //
ĀK, 1, 23, 227.2 tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu //
ĀK, 1, 23, 332.1 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ /
ĀK, 1, 23, 460.1 mardayettena toyena saptāhaṃ svedayettataḥ /
ĀK, 1, 23, 463.2 svedayetsaptarātraṃ tu trilohena ca veṣṭayet //
ĀK, 1, 23, 641.2 svedayeddevadeveśi yāvadbhavati golakaḥ //
ĀK, 1, 24, 9.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
ĀK, 1, 24, 25.1 svedayejjārayeccaiva tato vahnisaho bhavet /
ĀK, 1, 24, 27.2 svedito marditaścaiva māsādagnisaho bhavet //
ĀK, 1, 24, 146.2 andhamūṣāgataṃ bhūmau svedayetkarṣakāgninā //
ĀK, 1, 26, 13.1 pradravatyativegena sveditā nātra saṃśayaḥ /
ĀK, 1, 26, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
ĀK, 1, 26, 101.1 svedayettattalagataṃ ḍolāyantramiti smṛtam /
ĀK, 1, 26, 105.2 kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu //
ĀK, 2, 1, 109.2 punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase //
ĀK, 2, 1, 112.2 dolāyantre sāranāle mākṣikaṃ svedayeddinam //
ĀK, 2, 3, 21.2 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā //
ĀK, 2, 8, 193.1 saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet /
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 88.2 svedayeddolikāyantre jayantyāḥ svarasena ca //
ŚdhSaṃh, 2, 12, 5.1 vastreṇa dolikāyantre svedayetkāñjikaistryaham /
ŚdhSaṃh, 2, 12, 198.1 vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 7.1 kṣārāmlamūtravargeṇa svedayecca dinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 10.3 svedayettanmadhyagataṃ dolāyantramiti smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 12.0 tadanu sveditā manaḥśilā ajāyāḥ pittadravaiḥ kṛtvā saptadhā gharme bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 3.0 kathaṃ yathā īṣaccūrṇayuktaṃ kāñjikaṃ bhāṇḍe kṣiptvā dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.2 saptāhāt sveditaḥ śuddho rasako naravāriṇā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 22.1 kṣārāmlamūtravargeṇa svedayecca dinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.4 taṃ svedayenmadhyagataṃ dolāyantramiti smṛtam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.6 yantrāduddhṛtya sūto'sau svedayet tadanantaram /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 97.2 svedayeddolikāyantre hyamlavarge dinatrayam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.1 sthāpayedbhūdhare yantre svedayeddinasaptakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.2 svāṅgaśītaṃ samuddhṛtya kaṣāyaiḥ svedayet punaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 103.1 piṇḍamadhye rasaṃ kṛtvā svedayet saptadhā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 12.0 hayāriḥ karavīraḥ vālukāyantragaṃ svedyamiti //
Agastīyaratnaparīkṣā
AgRPar, 1, 42.1 svedayed agninā vāpi śvetavastreṇa veṣṭayet /
Bhāvaprakāśa
BhPr, 7, 3, 37.1 sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca /
BhPr, 7, 3, 153.2 dolāyantre'mlasaṃyukte jāyate svedito rasaḥ //
BhPr, 7, 3, 156.1 svedayeddinam ekaṃ ca dolāyantreṇa buddhimān /
BhPr, 7, 3, 168.1 bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /
BhPr, 7, 3, 168.2 sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 gomūtre svedayennityam ekaviṃśativāsaram //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 2.0 jayantīsvarasena dolāyantre maṇikādīni svedayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 15.2 baddhvā tu svedayedetaddolāyantramiti smṛtam /
MuA zu RHT, 2, 16.2, 10.1 svedayet tat prayatnena bhūgarbhe sthāpayettataḥ /
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
MuA zu RHT, 19, 4.2, 5.0 tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ //
Rasakāmadhenu
RKDh, 1, 1, 20.1 pradravatyativegena sveditā nātra saṃśayaḥ /
RKDh, 1, 1, 23.1 taṃ svedayedatalagaṃ dolāyantram iti smṛtam /
RKDh, 1, 1, 24.2 baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //
RKDh, 1, 1, 26.2 baddhvā tu svedayedetad dolāyantram iti smṛtam //
RKDh, 1, 1, 32.1 svedayecca tataścaitad dolāyantramiti smṛtam /
RKDh, 1, 1, 128.2 svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 56.3, 5.3 dviyāmaṃ svedayedenaṃ rasotthāpanahetave //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 15.1 dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ /
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
Rasataraṅgiṇī
RTar, 4, 2.1 sūtādikaṃ svedanīyaṃ nikṣipettriguṇāmbare /
RTar, 4, 5.1 svedayecca tataścaitaddolāyantramiti smṛtam /
Rasārṇavakalpa
RAK, 1, 158.2 rasaṃ tanmadhyagaṃ kṛtvā svedayenmūrchayetpunaḥ //
RAK, 1, 404.1 naṣṭapiṣṭaṃ bhavettāvadyāvatsvedyaṃ dinatrayam /
RAK, 1, 475.1 ekatra marditaṃ golaṃ svedayetsaptarātrayaḥ /
RAK, 1, 483.2 marditaṃ golakaṃ svedyamahorātraṃ maheśvari //
Yogaratnākara
YRā, Dh., 187.2 triphalāvāriṇā svedyaṃ taddvayaṃ śuddhimṛcchati //
YRā, Dh., 316.1 svedayeddolikāyantre jayantyāḥ svarasena ca /