Occurrences

Atharvaprāyaścittāni
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 3, 1, 17.0 vāyur abhihriyamāṇaḥ //
AVPr, 3, 2, 17.0 yajñasya saṃtatir vasatīvarīṣv abhihriyamāṇāsu //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 11.0 na prāg godānakarmaṇa snānīyam abhiharate na gandhān //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 3, 1.6 abhiharantyasmai svāścānye ca ya evaṃ veda /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 6.0 athāsmai varmābhiharet //
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
Gopathabrāhmaṇa
GB, 2, 1, 3, 26.0 yat samayābhihared anabhividdhaṃ yajñasyābhividhyet //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
Kauśikasūtra
KauśS, 11, 1, 16.0 srajo 'bhiharanti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 7, 2.0 sa vaṣaṭkāro 'bhihṛtya gāyatryāḥ śiro 'chinat //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 26.1 paśūn me yacchety abhihṛtya sādayati //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 7.0 snātas tu kāle yathāvidhy abhihṛtam āhūto 'bhyeto vā na pratisaṃhared ity eke //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 10, 2, 5, 13.3 tūṣṇīm māsaṃ stomabhāgāpurīṣam abhiharanti /
ŚBM, 10, 4, 1, 18.1 tasmā etasmai prāṇāya etāḥ ṣoḍaśa kalā annam abhiharanti /
ŚBM, 10, 4, 1, 18.2 tā yadānabhihartuṃ dhriyante 'thaitā eva jagdhvotkrāmati /
Arthaśāstra
ArthaŚ, 4, 12, 34.1 jāraṃ cora ityabhiharataḥ pañcaśato daṇḍo hiraṇyena muñcatastadaṣṭaguṇaḥ //
Carakasaṃhitā
Ca, Śār., 8, 11.5 tataḥ samāpte karmaṇi pūrvaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnim anuparikrāmet saha bhartrā /
Mahābhārata
MBh, 2, 12, 8.15 abhihartuṃ nṛpāḥ ṣaṭsu pṛthak jātyaiśca naigamaiḥ /
MBh, 2, 30, 6.2 abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak //
MBh, 2, 42, 10.2 bhāryām abhyaharanmohād akāmāṃ tām ito gatām //
MBh, 7, 51, 39.2 tad api śaraśatair ahaṃ prabhāte bhṛśam abhipatya ripoḥ śiro 'bhihartā //
MBh, 12, 69, 44.1 kāṣṭhāni cābhihāryāṇi tathā kūpāṃśca khānayet /
Rāmāyaṇa
Rām, Ay, 76, 7.2 koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 27.2 bhasmakābhihṛtā pūrvaṃ pātu māṃ kanakeśvarī //