Occurrences

Gautamadharmasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 5, 15.1 pumāṃsaṃ ghātayet //
Kauśikasūtra
KauśS, 1, 7, 24.0 jīvaghātyaṃ carma //
Mānavagṛhyasūtra
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
Vasiṣṭhadharmasūtra
VasDhS, 19, 46.2 taṃ ced vā ghātayed rājā hanti dharmeṇa duṣkṛtam iti //
VasDhS, 20, 27.1 rājārthe brāhmaṇārthe vā saṃgrāme 'bhimukham ātmānaṃ ghātayet //
Arthaśāstra
ArthaŚ, 2, 9, 27.1 suvidite śatruśāsanāpadeśenainaṃ ghātayet //
ArthaŚ, 4, 5, 16.1 abhiyoge gūḍhabalair ghātayeyuḥ madanarasayuktena vā pathyadanena //
ArthaŚ, 4, 7, 24.2 ghātayet svayam ātmānaṃ strī vā pāpena mohitā //
ArthaŚ, 4, 11, 11.1 rājyakāmukam antaḥpurapradharṣakam aṭavyamitrotsāhakaṃ durgarāṣṭradaṇḍakopakaṃ vā śirohastapradīpikaṃ ghātayet //
ArthaŚ, 4, 11, 13.1 mātṛpitṛputrabhrātrācāryatapasvighātakaṃ vātvakśiraḥpradīpikaṃ ghātayet //
ArthaŚ, 4, 11, 22.1 praharaṇāvaraṇastenam anāyudhīyam iṣubhir ghātayet //
ArthaŚ, 4, 13, 19.1 śṛṅgidaṃṣṭribhyām anyonyaṃ ghātayatastacca tāvacca daṇḍaḥ //
Lalitavistara
LalVis, 3, 4.12 hanta bhavanto mā prāṇinaṃ ghātayiṣyatha mādattādāsyatha mā kāmeṣu mithyā cariṣyatha mā mṛṣā vakṣyatha yāvanmā me vijite adharmamutpadyate mādharmacāriṇo rocetha /
Mahābhārata
MBh, 1, 1, 87.2 ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam //
MBh, 1, 2, 196.3 ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān //
MBh, 1, 61, 81.2 yaḥ sarvāṃ ghātayāmāsa pṛthivīṃ puruṣādhamaḥ /
MBh, 1, 75, 3.1 yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā /
MBh, 1, 75, 4.7 yadi brahman ghātayāmi yadi copadiśāmyaham /
MBh, 1, 96, 53.78 ahaṃ ca bhāryā tasya syāṃ yo bhīṣmaṃ ghātayiṣyati /
MBh, 1, 119, 7.6 pṛthvīnimittam anyonyaṃ ghātayiṣyanti nirghṛṇāḥ /
MBh, 1, 134, 23.2 spaśair no ghātayet sarvān rājyalubdhaḥ suyodhanaḥ //
MBh, 1, 134, 24.2 hīnakośān mahākośaḥ prayogair ghātayed dhruvam //
MBh, 1, 166, 40.1 vasiṣṭho ghātitāñśrutvā viśvāmitreṇa tān sutān /
MBh, 2, 22, 51.2 pāṇḍavair ghātayāmāsa jarāsaṃdham ariṃ tadā //
MBh, 2, 22, 52.1 ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ /
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 3, 46, 4.2 mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati //
MBh, 3, 116, 27.2 ghātayitvā śarair jagmur yathāgatam ariṃdamāḥ //
MBh, 4, 15, 40.2 ghātayāmi sukeśānte kīcakaṃ yadi manyase /
MBh, 4, 21, 63.1 kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā /
MBh, 4, 55, 14.1 bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraśca kaḥ /
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 93, 11.2 upekṣyamāṇā kauravya pṛthivīṃ ghātayiṣyati //
MBh, 5, 176, 13.3 ghātayeyaṃ yadi raṇe bhīṣmam ityeva nityadā //
MBh, 5, 176, 41.2 abhavaddhṛdi saṃkalpo ghātayeyaṃ mahāvratam //
MBh, 5, 191, 8.2 ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam //
MBh, 6, 15, 51.2 ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam //
MBh, 6, 15, 61.1 vayaṃ vā rājyam icchāmo ghātayitvā pitāmaham /
MBh, 6, 16, 18.2 mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā //
MBh, 6, BhaGī 2, 21.2 kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam //
MBh, 6, 46, 14.2 na ghātayiṣyāmi raṇe mitrāṇīmāni keśava //
MBh, 6, 46, 15.2 ghātayatyaniśaṃ bhīṣmaḥ pravarāṇāṃ prahāriṇām //
MBh, 6, 61, 9.2 ghātayiṣyati me putrān sarvān bhīmo na saṃśayaḥ //
MBh, 6, 95, 15.2 mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā //
MBh, 6, 103, 35.2 ghātayiṣyāmi gāṅgeyam ityulūkasya saṃnidhau //
MBh, 6, 103, 79.2 śarair ghātayatu kṣipraṃ samantād bharatarṣabha //
MBh, 7, 10, 12.2 pareṇa ghātayāmāsa pṛthag akṣauhiṇīpatim //
MBh, 7, 156, 1.3 jarāsaṃdhaprabhṛtayo ghātitāḥ pṛthivīśvarāḥ //
MBh, 7, 156, 24.2 haiḍimbaścāpyupāyena śaktyā karṇena ghātitaḥ //
MBh, 7, 160, 29.1 imān kiṃ pārthivān sarvān ghātayiṣyasyanāgasaḥ /
MBh, 7, 167, 37.2 śāśvataṃ dharmam utsṛjya guruḥ śiṣyeṇa ghātitaḥ //
MBh, 7, 167, 38.1 nyastaśastram adharmeṇa ghātayitvā guruṃ bhavān /
MBh, 7, 167, 50.2 ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam //
MBh, 7, 168, 27.2 ghātayiṣyati kauravyān paritrātum aśaknuvan //
MBh, 7, 170, 31.2 samarthair bahubhiḥ krūrair ghātito nābhipālitaḥ //
MBh, 8, 35, 36.2 vicaran vividhān mārgān ghātayāmāsa pothayan //
MBh, 8, 57, 5.3 avadhyamānās te 'smābhir ghātayiṣyanti somakān //
MBh, 9, 30, 16.2 sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate //
MBh, 9, 30, 24.2 ghātayitvā kathaṃ tāta hrade tiṣṭhasi sāṃpratam //
MBh, 9, 30, 27.2 ghātayitvā sarvasainyaṃ bhrātṝṃścaiva suyodhana //
MBh, 9, 58, 21.1 ghātayitvā vayasyāṃśca bhrātṝn atha pitṝṃstathā /
MBh, 9, 60, 29.1 ghātayitvā mahīpālān ṛjuyuddhān sahasraśaḥ /
MBh, 9, 60, 30.2 śikhaṇḍinaṃ puraskṛtya ghātitaste pitāmahaḥ //
MBh, 9, 60, 38.2 svadharmam anutiṣṭhanto vayaṃ cānye ca ghātitāḥ //
MBh, 9, 60, 60.1 na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ /
MBh, 11, 8, 25.2 anyonyaṃ ghātayiṣyanti dṛḍhaiḥ śastraiḥ prahāriṇaḥ //
MBh, 11, 8, 31.2 putrāstava durātmāno yair iyaṃ ghātitā mahī //
MBh, 11, 11, 8.1 ghātayitvā kathaṃ droṇaṃ bhīṣmaṃ cāpi pitāmaham /
MBh, 12, 1, 15.1 saubhadraṃ draupadeyāṃśca ghātayitvā priyān sutān /
MBh, 12, 1, 24.1 ajānatā mayā saṃkhye rājyalubdhena ghātitaḥ /
MBh, 12, 7, 27.2 patito yaśaso dīptād ghātayitvā sahodarān //
MBh, 12, 10, 12.1 yathā śatrūn ghātayitvā puruṣaḥ kurusattama /
MBh, 12, 10, 12.2 ātmānaṃ ghātayet paścāt karmedaṃ nastathāvidham //
MBh, 12, 27, 10.2 dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ //
MBh, 12, 27, 13.2 alpakālasya rājyasya kṛte mūḍhena ghātitaḥ //
MBh, 12, 27, 18.1 aghātayaṃ ca yat karṇaṃ samareṣvapalāyinam /
MBh, 12, 32, 6.3 pāpān sarvair upāyaistānniyacched ghātayeta vā //
MBh, 12, 32, 10.1 mayā hyavadhyā bahavo ghātitā rājyakāraṇāt /
MBh, 12, 33, 3.2 ghātitā rājyalubdhena mayaikena pitāmaha //
MBh, 12, 38, 19.1 ghātayitvā tam evājau chalenājihmayodhinam /
MBh, 12, 39, 27.2 ghātayitvā gurūṃścaiva mṛtaṃ śreyo na jīvitam //
MBh, 12, 101, 30.2 na ghātayeyuḥ pradaraṃ kurvāṇāstumule sati //
MBh, 12, 106, 10.3 parair vā saṃvidaṃ kṛtvā balam apyasya ghātaya //
MBh, 12, 112, 64.1 na duṣkaram idaṃ putra yat prabhur ghātayet param /
MBh, 12, 121, 18.2 ghātayann abhidhāvaṃśca daṇḍa eva caratyuta //
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 274, 31.3 sahasā ghātayāmāsa devadevaḥ pinākadhṛk //
MBh, 13, 73, 3.2 ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthinaḥ //
MBh, 13, 84, 10.1 astreṇāmoghapātena śaktyā taṃ ghātayiṣyati /
MBh, 13, 116, 12.1 na bhakṣayati yo māṃsaṃ na hanyānna ca ghātayet /
MBh, 13, 116, 29.2 ghātakaḥ khādakārthāya taṃ ghātayati vai naraḥ //
MBh, 13, 132, 55.1 na ghātayati no hanti ghnantaṃ naivānumodate /
MBh, 13, 153, 41.2 ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ //
MBh, 14, 2, 12.2 na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham /
MBh, 14, 79, 6.2 yad ghātayitvā bhartāraṃ putreṇeha na śocasi //
MBh, 14, 79, 12.2 putraṃ cainaṃ samutsāhya ghātayitvā na śocasi //
MBh, 14, 79, 16.1 putreṇa ghātayitvemaṃ patiṃ yadi na me 'dya vai /
MBh, 15, 10, 10.2 tān āptaiḥ puruṣair dūrād ghātayethāḥ parasparam //
MBh, 15, 17, 18.3 yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ //
MBh, 15, 36, 27.2 ghātitā pṛthivī ceyaṃ sahasā sanaradvipā //
MBh, 15, 36, 31.1 dūyate me mano 'bhīkṣṇaṃ ghātayitvā mahābalam /
MBh, 18, 2, 9.2 avijñāto mayā yo 'sau ghātitaḥ savyasācinā //
Manusmṛti
ManuS, 8, 34.2 yāṃs tatra caurān gṛhṇīyāt tān rājebhena ghātayet //
ManuS, 8, 306.1 rakṣan dharmeṇa bhūtāni rājā vadhyāṃś ca ghātayan /
ManuS, 9, 220.2 tān sarvān ghātayed rājā śūdrāṃś ca dvijaliṅginaḥ //
ManuS, 9, 267.1 na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ /
ManuS, 9, 267.2 sahoḍhaṃ sopakaraṇaṃ ghātayed avicārayan //
ManuS, 9, 268.2 bhāṇḍāvakāśadāś caiva sarvāṃs tān api ghātayet //
ManuS, 9, 272.2 ghātayed vividhair daṇḍair arīṇāṃ copajāpakān //
Rāmāyaṇa
Rām, Ār, 54, 19.1 idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā /
Rām, Ki, 12, 26.2 vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam //
Rām, Ki, 52, 24.2 yāvan na ghātayed rājā sarvān pratigatān itaḥ /
Rām, Ki, 52, 26.2 ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ //
Rām, Ki, 52, 30.1 rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam /
Rām, Su, 2, 38.2 ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ //
Rām, Su, 20, 5.1 etasmāt kāraṇānna tvāṃ ghātayāmi varānane /
Rām, Su, 24, 45.2 chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau //
Rām, Su, 25, 26.2 ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ //
Rām, Su, 28, 38.2 ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ //
Rām, Su, 60, 29.2 amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān //
Rām, Su, 60, 31.2 ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān //
Rām, Utt, 54, 6.2 ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam //
Agnipurāṇa
AgniPur, 250, 11.2 udyamya ghātayedyasya nāśastena śiśordṛḍhaṃ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 25.2 jahi ghātaya bālaṃ me patiṃ nityapramādinam //
BKŚS, 8, 40.2 nighnanto ghātayantaś ca na tṛptim alabhāmahi //
Daśakumāracarita
DKCar, 2, 3, 193.1 gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat //
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
Divyāvadāna
Divyāv, 11, 5.1 tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti //
Divyāv, 11, 101.1 sa kathayati aghātayitvā etān kutaḥ kṣema iti taiste jīvitādvyaparopitāḥ //
Divyāv, 18, 572.1 jānase 'smābhiridānīṃ kiṃ karaṇīyamiti gacchasva pitaramasamprāptameva ghātaya //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 575.1 tatastenoktaṃ kenopāyena ghātayāmi tayā abhihitam ahamevopāyaṃ saṃvidhāsye //
Divyāv, 18, 598.1 kathameṣa śakyaṃ ghātayituṃ tatastayoḥ saṃcintya taṃ gṛhamenamupanimantrayitvā bhuñjānaṃ ghātayāmaḥ //
Divyāv, 18, 598.1 kathameṣa śakyaṃ ghātayituṃ tatastayoḥ saṃcintya taṃ gṛhamenamupanimantrayitvā bhuñjānaṃ ghātayāmaḥ //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 18, 615.1 tataḥ punaḥ pṛṣṭo mā tāvanmātṛghātako 'si tenoktam ārya ghātitā mayā mātā //
Divyāv, 18, 616.1 sa bhūyaḥ pṛṣṭo mā tāvadarhadvadhaste kṛtas tataḥ sa kathayaty arhannapi ghātitaḥ //
Kūrmapurāṇa
KūPur, 2, 35, 27.1 mamāra so 'tibhīṣaṇo maheśapādaghātitaḥ /
Matsyapurāṇa
MPur, 29, 4.2 yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā //
MPur, 46, 13.3 ṣaṣṭho bhadravidehaśca kaṃsaḥ sarvānaghātayat //
MPur, 146, 34.2 vibudhyovāca mā śakra ghātayethāḥ prajāṃ mama //
MPur, 157, 22.2 praviṣṭo na ca dṛṣṭo'sau sa vai devena ghātitaḥ //
MPur, 157, 23.1 ghātite cāhamājñapto nīlakaṇṭhena kopinā /
Nāradasmṛti
NāSmṛ, 2, 15/16, 15.2 api tān ghātayed rājā nārthadaṇḍena daṇḍayet //
Suśrutasaṃhitā
Su, Cik., 15, 10.2 dāryamāṇo hi jananīmātmānaṃ caiva ghātayet //
Su, Ka., 3, 20.2 tato 'suraṃ ghātayitvā tattejo 'vardhatādbhutam //
Su, Ka., 8, 65.2 janmaiteṣāṃ sarpakothāt pradiṣṭaṃ dehebhyo vā ghātitānāṃ viṣeṇa //
Tantrākhyāyikā
TAkhy, 1, 166.1 asaṃśayaṃ tatsvāmī taṃ kṛṣṇasarpaṃ ghātayiṣyati //
TAkhy, 1, 174.1 tena cāsau supta eva ghātitaḥ //
TAkhy, 1, 570.1 tatas ta evainaṃ ghātayiṣyanti //
Viṣṇupurāṇa
ViPur, 3, 5, 6.1 svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭamaghātayat //
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 95.1 tāvad atra syandane bhavatā stheyam aham enam adhamācāraṃ padātir eva padātim anugamya yāvad ghātayāmi /
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 14, 47.1 yaś ca bhagavatā sakalalokaguruṇā nārasiṃhena ghātitaḥ //
ViPur, 4, 15, 27.1 tāṃśca sarvān eva kaṃso ghātitavān //
ViPur, 5, 1, 11.3 na ghātayāmāsa ca tāṃ devakīṃ tasya gauravāt //
ViPur, 5, 4, 15.2 yuvayorghātitā garbhā vṛthaivaite mayādhunā /
ViPur, 5, 10, 35.2 tadā siṃhādirūpaistānghātayanti mahīdharāḥ //
ViPur, 5, 15, 7.2 etābhyāṃ mallayuddhena ghātayiṣyāmi durmadau //
ViPur, 5, 15, 10.2 tatraivāsāvatibalastāvubhau ghātayiṣyati //
ViPur, 5, 15, 11.2 ghātayiṣyati vā gopau vasudevasutāvubhau //
ViPur, 5, 21, 10.2 cakāra pretakāryāṇi ye cānye tatra ghātitāḥ //
ViPur, 5, 24, 6.1 kṛṣṇo 'pi ghātayitvārimupāyena hi tadbalam /
ViPur, 5, 27, 5.2 ghātito 'suravaryāya śambarāya niveditaḥ //
ViPur, 5, 37, 13.2 ghātitasyodarāttasya lubdho jagrāha taṃ jarāḥ //
ViPur, 5, 37, 48.1 kṣaṇena nābhavatkaścidyādavānām aghātitaḥ /
ViPur, 6, 1, 25.2 ātmānaṃ ghātayiṣyanti tadāvṛṣṭyādiduḥkhitāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 339.2 sādhūn saṃmānayed rājā viparītāṃś ca ghātayet //
YāSmṛ, 1, 360.1 yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet /
YāSmṛ, 2, 270.1 cauraṃ pradāpyāpahṛtaṃ ghātayed vividhair vadhaiḥ /
YāSmṛ, 2, 271.1 ghātite 'pahṛte doṣo grāmabhartur anirgate /
YāSmṛ, 3, 246.1 ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 31.2 kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo vā pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 5.2 ghātayitvāsato rājñaḥ kacasparśakṣatāyuṣaḥ //
BhāgPur, 3, 3, 11.2 anyāṃś ca dantavakrādīn avadhīt kāṃś ca ghātayat //
BhāgPur, 11, 5, 16.2 traivargikā hy akṣaṇikā ātmānaṃ ghātayanti te //
Bhāratamañjarī
BhāMañj, 5, 64.2 aghātayattapasyantamugraṃ tadvrataśaṅkitaḥ //
BhāMañj, 6, 446.2 patanti tasmātklībena māṃ ghātaya śikhaṇḍinā //
BhāMañj, 7, 744.1 ghātayitvā mṛṣāvādī guruṃ rājā bakavrataḥ /
BhāMañj, 10, 10.1 ghātayitvā narapatīṃllakṣmīkulagṛhānraṇe /
BhāMañj, 13, 7.2 śarīraśeṣairasmābhirghātitā vibhavārthibhiḥ //
BhāMañj, 13, 60.2 aghātayitvā pṛthivīṃ kiṃ naiṣā dhīstvayā kṛtā //
BhāMañj, 13, 167.2 aghātayatsurapatirvajreṇa vyāghrarūpiṇā //
BhāMañj, 13, 1220.2 pitāmaha śarairyastvāṃ ghātayitvā nirīkṣate //
Garuḍapurāṇa
GarPur, 1, 84, 41.2 ayaṃ pitāmahaḥ kṛṣṇa ṛṣayo 'nena ghātitāḥ //
GarPur, 1, 87, 45.3 baliḥ śatrustaṃ hariśca gadayā ghātayiṣyati //
GarPur, 1, 87, 49.2 dhasagrīvo ripustasya śrīrūpī ghātayiṣyati //
GarPur, 1, 87, 54.2 harirnapuṃsakaṃ bhūtvā ghātayiṣyati śaṅkara //
GarPur, 1, 87, 59.1 māyūreṇa ca rūpeṇa ghātayiṣyati mādhavaḥ /
GarPur, 1, 113, 5.1 madhuheva duhet sāraṃ kusumaṃ ca na ghātayet /
GarPur, 1, 115, 21.2 ekaḥ pramāthī sa kathaṃ na ghātyo yaḥ sevate pañcabhireva pañca //
GarPur, 1, 133, 16.2 pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet //
GarPur, 1, 134, 3.2 khaḍgena ghātayitvā tu dadyātskandaviśākhayoḥ //
Hitopadeśa
Hitop, 1, 187.2 kākī kanakasūtreṇa kṛṣṇasarpam aghātayat //
Kathāsaritsāgara
KSS, 1, 5, 67.2 kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi //
KSS, 1, 5, 84.2 ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham //
KSS, 3, 4, 273.2 kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt //
KSS, 4, 3, 8.2 taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat //
Kālikāpurāṇa
KālPur, 55, 11.1 atastvāṃ ghātayāmyadya tasmād yajñe vadho'vadhaḥ /
Rasamañjarī
RMañj, 2, 1.2 athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //
Rasaratnasamuccaya
RRS, 15, 86.2 ghātayatyarśasāṃ śīghraṃ sakalāṃ vedanāṃ tathā //
Rasaratnākara
RRĀ, R.kh., 6, 40.1 sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu /
Rasārṇava
RArṇ, 11, 220.2 oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati //
RArṇ, 12, 13.2 tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //
RArṇ, 12, 34.2 anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //
RArṇ, 12, 39.1 nirgandhā jāyate sā tu ghātayettadrasāyanam /
RArṇ, 12, 47.2 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet //
RArṇ, 12, 54.1 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /
RArṇ, 12, 67.3 vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //
Ānandakanda
ĀK, 1, 2, 78.1 trivāraṃ ghātayedbhūmau prāṇāyāmo bhavetpunaḥ /
ĀK, 1, 23, 252.1 tenaiva ghātayedvaṅgaṃ nāgaṃ tāre tu nirvahet /
ĀK, 1, 23, 268.1 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye /
ĀK, 1, 23, 272.1 nirgandhā jāyate sā tu ghātayettena pannagam /
ĀK, 1, 23, 280.1 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt /
ĀK, 1, 23, 287.2 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet //
ĀK, 1, 23, 297.1 vajraṃ ca ghātayetsā tu sarvasatvaṃ ca ghātayet /
ĀK, 1, 23, 297.1 vajraṃ ca ghātayetsā tu sarvasatvaṃ ca ghātayet /
ĀK, 1, 23, 540.1 tena sūtakajīrṇena vajraratnaṃ tu ghātayet /
ĀK, 2, 1, 180.1 sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 27.2 ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu ghātayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 4.2 gobhir hataṃ tathodbaddhaṃ brāhmaṇena tu ghātitam //
ParDhSmṛti, 6, 13.1 kuraṅgaṃ vānaraṃ siṃhaṃ citraṃ vyāghraṃ tu ghātayan /
ParDhSmṛti, 6, 16.1 śilpinaṃ kārukaṃ śūdraṃ striyaṃ vā yas tu ghātayet /
Rasārṇavakalpa
RAK, 1, 82.1 tenaiva ghātayedvaṅgaṃ tāreṇa nirvahet param /
RAK, 1, 102.2 anena ghātayetsūtaṃ pañcāvasthaṃ kuru priye //
RAK, 1, 107.1 nirgandhā jāyate sā tu ghātayettena pannagam /
RAK, 1, 116.2 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet //
RAK, 1, 129.2 vajraṃ ca ghātayetsā tu nātra kāryā vicāraṇā //
RAK, 1, 258.2 vaṅgaṃ ca ghātayet tena tārapatraṃ ca lepayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 41.1 kasya mūrdhni patiṣyāmi ghātayāmi ca kaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 53, 31.1 hāhā kaṣṭaṃ kṛtaṃ tena yenāhaṃ ghātito 'dhunā /
SkPur (Rkh), Revākhaṇḍa, 53, 33.2 hāhā kaṣṭaṃ kṛtaṃ me 'dya yenāsau ghātito dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 34.2 akāmādghātitastvaṃ tu mṛgabhrāntyā mayānagha /
SkPur (Rkh), Revākhaṇḍa, 54, 18.3 kiṃ tvayā ghātito vipro hyakāmācca suto mama //
SkPur (Rkh), Revākhaṇḍa, 56, 127.2 ghātitā jantavo bhadre nirdagdhāḥ parvatāḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 157.3 gṛhapaścādgato bālo hyajñānādghātitastvayā //
SkPur (Rkh), Revākhaṇḍa, 209, 81.1 dvijā anena mitraṃ svaṃ prasuptaṃ niśi ghātitam /