Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 22.1 tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ /
KSS, 1, 6, 6.1 tacchrutvā praṇato hṛṣṭaḥ kāṇabhūtiruvāca tam /
KSS, 1, 6, 93.1 atha prabuddhas taṃ svapnaṃ smaranrājā jaharṣa saḥ /
KSS, 1, 7, 35.2 yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśi //
KSS, 2, 1, 40.1 atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam /
KSS, 2, 2, 98.1 atha sarvajane hṛṣṭe śrīdattastutitatpare /
KSS, 2, 4, 9.1 tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ /
KSS, 2, 4, 88.2 vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam //
KSS, 2, 5, 25.2 hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam //
KSS, 2, 5, 38.1 tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam /
KSS, 2, 5, 50.1 etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
KSS, 2, 5, 158.2 kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham //
KSS, 2, 6, 8.2 hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ //
KSS, 3, 1, 47.2 ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān //
KSS, 3, 3, 166.2 tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam //
KSS, 3, 4, 208.2 ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ //
KSS, 3, 4, 214.1 kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
KSS, 3, 4, 343.2 rājaputryā tayā tatra hṛṣṭastāmanayanniśām //
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
KSS, 4, 2, 172.1 abhinanditavākyaś ca tābhyāṃ hṛṣṭastadaiva saḥ /
KSS, 4, 2, 229.1 atrāntare ca hṛṣṭaṃ taṃ dṛṣṭvā jīmūtavāhanam /
KSS, 4, 2, 230.2 vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati //
KSS, 4, 3, 76.2 sa rājā sutarāṃ hṛṣṭaścakāra param utsavam //
KSS, 5, 1, 13.2 prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt //
KSS, 5, 2, 159.2 hṛṣṭastatprāptivṛttāntaṃ tasyai ca samavarṇayat //
KSS, 5, 2, 270.2 abhyarthitādhikaprāptihṛṣṭaḥ so 'pyabhavannṛpaḥ //
KSS, 5, 3, 6.2 jagrāha hṛṣṭaḥ pātheyaṃ viṣṇudattopakalpitam //
KSS, 5, 3, 118.2 tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik //
KSS, 5, 3, 155.2 śaktidevaḥ smarasvapnaṃ hṛṣṭastat pratyapadyata //
KSS, 5, 3, 246.2 hṛṣyadvidyutprabhānetracakorāmṛtacandramāḥ //
KSS, 6, 1, 54.2 kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau //
KSS, 6, 1, 102.2 devyā viṣaṇṇo hṛṣṭaśca rājā sadyo divaṃ gataḥ //