Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāvakragīta
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haṃsadūta
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 4, 5.0 atha yad uc ca hṛṣyati ni ca hṛṣyati tad asya maitrāvaruṇaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 5.0 atha yad uc ca hṛṣyati ni ca hṛṣyati tad asya maitrāvaruṇaṃ rūpaṃ tad asya tenānuśaṃsati //
Atharvaveda (Paippalāda)
AVP, 1, 56, 2.1 ud dharṣantāṃ maghavann āyudhāny ut satvanāṃ māmakānāṃ manāṃsi /
AVP, 1, 56, 2.2 ud dharṣantāṃ vājināṃ vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ //
AVP, 4, 12, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso hṛṣitā marutvan /
AVP, 4, 12, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso hṛṣitā marutvan /
Atharvaveda (Śaunaka)
AVŚ, 3, 19, 6.1 ud dharṣantāṃ maghavan vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ /
AVŚ, 4, 31, 1.1 tvayā manyo saratham ārujanto harṣamāṇā hṛṣitāso marutvan /
AVŚ, 4, 31, 1.1 tvayā manyo saratham ārujanto harṣamāṇā hṛṣitāso marutvan /
AVŚ, 6, 97, 3.1 imaṃ vīram anu harṣadhvam ugram indraṃ sakhāyo anu saṃ rabhadhvam /
Gautamadharmasūtra
GautDhS, 1, 5, 21.1 kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 25.0 abhimṛśati na nāmayati na rudati na hṛṣyati na glāyati yatra vayaṃ vadāmo yatra cābhimṛśāmasīti //
Vaitānasūtra
VaitS, 6, 4, 16.1 uddharṣantām ity ārūḍham anumantrayate //
Vārāhagṛhyasūtra
VārGS, 14, 24.2 dhātuśca yonau sukṛtasya loke hṛṣṭā saṃ saha patyā bhūyāsam /
Āpastambadharmasūtra
ĀpDhS, 1, 13, 4.0 hṛṣṭo darpati dṛpto dharmam atikrāmati dharmātikrame khalu punar narakaḥ //
Ṛgveda
ṚV, 1, 51, 7.1 tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate /
ṚV, 1, 101, 2.1 yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam /
ṚV, 1, 103, 7.2 anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā //
ṚV, 1, 127, 6.3 adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām //
ṚV, 4, 21, 9.2 kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //
ṚV, 4, 38, 3.1 yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ /
ṚV, 8, 19, 29.2 tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave //
ṚV, 9, 70, 5.1 sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ /
ṚV, 9, 96, 1.1 pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā /
ṚV, 10, 30, 5.1 yābhiḥ somo modate harṣate ca kalyāṇībhir yuvatibhir na maryaḥ /
ṚV, 10, 84, 1.1 tvayā manyo saratham ārujanto harṣamāṇāso dhṛṣitā marutvaḥ /
ṚV, 10, 86, 7.2 bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ //
ṚV, 10, 112, 1.2 harṣasva hantave śūra śatrūn ukthebhiṣ ṭe vīryā pra bravāma //
Ṛgvedakhilāni
ṚVKh, 1, 11, 1.1 idaṃ devā bhāgadheyaṃ purāṇaṃ yad āśire hṛṣitā yajñiyāsaḥ /
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 21, 2.23 tato rājā hṛṣṭatuṣṭapramudita uvāca evam eva putra yathā vadasīti /
Buddhacarita
BCar, 2, 13.1 muktaśca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ svarga ivābhireme /
BCar, 3, 25.2 tatpūrvamālokya jaharṣa kiṃcinmene punarbhāvamivātmanaśca //
BCar, 4, 54.2 martavyamiti sodvego na jaharṣa na vivyathe //
BCar, 4, 57.2 tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi //
BCar, 5, 15.1 na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre /
BCar, 7, 5.1 hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantaḥ /
Carakasaṃhitā
Ca, Sū., 5, 80.1 na śūlyante na cāmlena hṛṣyante bhakṣayanti ca /
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Indr., 6, 16.1 hṛṣṭaromā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ /
Ca, Indr., 12, 67.1 svācāraṃ hṛṣṭamavyaṅgaṃ yaśasyaṃ śuklavāsasam /
Ca, Cik., 2, 1, 13.2 yāti yāṃ prāpya visrambhaṃ dṛṣṭvā hṛṣyatyatīva yām //
Ca, Cik., 2, 2, 17.2 naro'patyaṃ suvipulaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 3, 10.2 vipulaṃ labhate'patyaṃ yuveva ca sa hṛṣyati //
Ca, Cik., 2, 3, 22.2 ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ //
Ca, Cik., 2, 4, 32.2 tāsāṃ prayogātpuruṣaḥ kuliṅga iva hṛṣyati //
Lalitavistara
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
Mahābhārata
MBh, 1, 1, 134.1 yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ /
MBh, 1, 2, 187.3 pāṇḍavāḥ pradadur hṛṣṭā draupadyai jitakāśinaḥ /
MBh, 1, 5, 16.2 dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣustām aninditām /
MBh, 1, 15, 2.1 yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan /
MBh, 1, 30, 15.9 atha sarpān uvācedaṃ sarvān paramahṛṣṭavat //
MBh, 1, 51, 3.3 hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat //
MBh, 1, 51, 18.2 nātihṛṣṭamanā vākyam āstīkam idam abravīt //
MBh, 1, 57, 68.106 hṛṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatviti /
MBh, 1, 57, 69.1 iti satyavatī hṛṣṭā labdhvā varam anuttamam /
MBh, 1, 57, 75.3 tataḥ satyavatī hṛṣṭā jagāma svaṃ niveśanam /
MBh, 1, 69, 5.3 pāṃsupātena hṛṣyanti kuñjarā madaśālinaḥ //
MBh, 1, 69, 37.2 hṛṣṭaḥ pramuditaścāpi pratijagrāha taṃ sutam /
MBh, 1, 73, 1.2 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ /
MBh, 1, 73, 34.6 anāvṛttāṃ nirīkṣyaiva hṛṣṭā svabhavanaṃ yayau //
MBh, 1, 75, 25.2 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MBh, 1, 76, 35.9 jagāma svapuraṃ hṛṣṭo 'nujñāto mahātmanā //
MBh, 1, 84, 5.5 na jātu hṛṣyen mahatā dhanena vedān adhīyīta nāhaṃkṛtaḥ syāt //
MBh, 1, 84, 7.2 tasmād diṣṭaṃ balavan manyamāno na saṃjvaren nāpi hṛṣyet kadācit //
MBh, 1, 84, 8.1 duḥkhe na tapyen na sukhena hṛṣyet samena varteta sadaiva dhīraḥ /
MBh, 1, 84, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvaren nāpi hṛṣyet kadācit /
MBh, 1, 92, 28.1 tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā /
MBh, 1, 96, 53.67 vismitaścaiva hṛṣṭaśca tasyānugrahabuddhimān /
MBh, 1, 99, 18.1 ityuktamātre bhīṣmastu mūrdhnyañjalikṛto 'hṛṣat /
MBh, 1, 105, 7.60 hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ //
MBh, 1, 105, 22.3 pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha //
MBh, 1, 105, 23.3 āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ //
MBh, 1, 114, 49.1 tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ /
MBh, 1, 119, 38.36 bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha /
MBh, 1, 122, 31.17 nanartotthāya kauravya hṛṣṭo bālyād vimohitaḥ /
MBh, 1, 123, 37.1 tathaiva hṛṣṭavadanastathaivādīnamānasaḥ /
MBh, 1, 123, 65.1 arjunenaivam uktastu droṇo hṛṣṭatanūruhaḥ /
MBh, 1, 125, 14.2 dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ //
MBh, 1, 136, 2.1 purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ /
MBh, 1, 137, 10.3 antarhṛṣṭamanāścāsau bahirduḥkhasamākulaḥ /
MBh, 1, 149, 19.3 hṛṣṭaḥ saṃpūjayāmāsa tad vākyam amṛtopamam //
MBh, 1, 150, 1.5 bubodha dharmarājastu hṛṣitaṃ bhīmam acyutam /
MBh, 1, 150, 1.6 harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ /
MBh, 1, 150, 17.5 hṛṣṭaḥ punar imaṃ vāsam āyāto 'laṃkṛtaḥ śubhaiḥ //
MBh, 1, 151, 25.5 dṛṣṭvā tām anavadyāṅgīṃ drupado hṛṣṭamānasaḥ /
MBh, 1, 151, 25.16 hṛṣṭo 'tha nṛpatiḥ prāha draṣṭavyāste kathaṃ dvija /
MBh, 1, 154, 4.3 hṛṣṭasya retaścaskanda tad ṛṣir droṇa ādadhe //
MBh, 1, 158, 1.2 gate bhagavati vyāse pāṇḍavā hṛṣṭamānasāḥ /
MBh, 1, 167, 15.2 evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 176, 29.12 niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ /
MBh, 1, 178, 17.35 vilokya draupadīṃ hṛṣṭo dhanuṣo 'bhyāśam āgamat /
MBh, 1, 178, 17.48 jaharṣa rāmeṇa sa pīḍya hastaṃ hastaṃ gatāṃ pāṇḍusutasya matvā /
MBh, 1, 179, 15.2 praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ /
MBh, 1, 180, 11.1 ityuktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ /
MBh, 1, 183, 5.1 tathaiva tasyāpyanu rauhiṇeyas tau cāpi hṛṣṭāḥ kuravo 'bhyanandan /
MBh, 1, 184, 7.1 sā hṛṣṭarūpaiva tu rājaputrī tasyā vacaḥ sādhvaviśaṅkamānā /
MBh, 1, 186, 15.2 samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān //
MBh, 1, 192, 7.88 prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ /
MBh, 1, 192, 7.199 pare 'pyabhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ /
MBh, 1, 201, 31.2 hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram //
MBh, 1, 209, 15.1 sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim /
MBh, 1, 212, 1.135 rahasyekāntam āsādya hṛṣyamāṇābhyabhāṣata /
MBh, 1, 212, 1.201 samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ /
MBh, 1, 212, 1.357 brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu /
MBh, 1, 212, 1.428 anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata /
MBh, 1, 212, 1.429 rathair bahuvidhair hṛṣṭāḥ sadaśvaiśca mahājavaiḥ /
MBh, 1, 213, 20.21 yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca /
MBh, 1, 213, 21.1 tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ /
MBh, 1, 218, 18.1 niṣpratīkārahṛṣṭaśca hutabhug vividhākṛtiḥ /
MBh, 2, 5, 114.3 praṇamya pādāvabhivādya hṛṣṭo rājābravīnnāradaṃ devarūpam //
MBh, 2, 22, 50.1 yudhiṣṭhirābhyanujñātāste nṛpā hṛṣṭamānasāḥ /
MBh, 2, 25, 8.2 dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan //
MBh, 2, 28, 35.1 tata utthāya hṛṣṭātmā prāñjaliḥ śirasānataḥ /
MBh, 2, 30, 15.2 kṛṣṇena samupetena jahṛṣe bhārataṃ puram //
MBh, 2, 41, 26.2 kecijjahṛṣire tatra kecid bhīṣmaṃ jagarhire //
MBh, 2, 45, 31.2 uttamaṃ śabdam aśrauṣaṃ tato romāṇi me 'hṛṣan //
MBh, 2, 48, 38.1 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃcana /
MBh, 2, 49, 17.2 prāṇadaṃste samādhmātāstatra romāṇi me 'hṛṣan //
MBh, 2, 58, 42.1 jaharṣa karṇo 'tibhṛśaṃ saha duḥśāsanādibhiḥ /
MBh, 2, 60, 16.1 tatasteṣāṃ mukham ālokya rājā duryodhanaḥ sūtam uvāca hṛṣṭaḥ /
MBh, 2, 60, 38.1 karṇastu tad vākyam atīva hṛṣṭaḥ saṃpūjayāmāsa hasan saśabdam /
MBh, 2, 65, 17.2 prayayur hṛṣṭamanasa indraprasthaṃ purottamam //
MBh, 3, 8, 13.3 nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ //
MBh, 3, 12, 68.2 bhīmaṃ praśasyātha guṇair anekair hṛṣṭās tato dvaitavanāya jagmuḥ //
MBh, 3, 21, 10.2 sarve mām abruvan hṛṣṭāḥ prayāhi jahi śātravān //
MBh, 3, 26, 6.2 bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya //
MBh, 3, 26, 7.2 na tāta hṛṣyāmi na ca smayāmi praharṣajo māṃ bhajate na darpaḥ /
MBh, 3, 40, 4.2 nānāveṣadharair hṛṣṭairbhūtair anugatastadā //
MBh, 3, 40, 33.1 tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ /
MBh, 3, 43, 20.1 tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ /
MBh, 3, 44, 10.2 hṛṣṭāḥ saṃpūjayāmāsuḥ pārtham akliṣṭakāriṇam //
MBh, 3, 50, 23.2 hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame //
MBh, 3, 51, 23.2 śrutvā caivābruvan hṛṣṭā gacchāmo vayam apyuta //
MBh, 3, 54, 23.2 hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim //
MBh, 3, 65, 5.1 ityuktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam /
MBh, 3, 66, 20.1 bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa /
MBh, 3, 73, 17.1 bhūya eva sugandhīni hṛṣitāni bhavanti ca /
MBh, 3, 76, 8.2 damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ //
MBh, 3, 77, 27.2 prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ //
MBh, 3, 78, 1.2 praśānte tu pure hṛṣṭe sampravṛtte mahotsave /
MBh, 3, 78, 16.2 tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha /
MBh, 3, 79, 10.2 ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye //
MBh, 3, 98, 23.1 cakāra vajraṃ bhṛśam ugrarūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ /
MBh, 3, 104, 16.2 patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā //
MBh, 3, 118, 7.2 hṛṣṭaḥ saha bhrātṛbhir arjunasya saṃkīrtayāmāsa gavāṃ pradānam //
MBh, 3, 123, 20.2 hṛṣṭo 'bravīn mahātejās tau nāsatyāvidaṃ vacaḥ //
MBh, 3, 123, 23.1 tacchrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ /
MBh, 3, 134, 35.2 śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ sākṣād devā janakasyeha yajñe //
MBh, 3, 148, 1.3 praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ /
MBh, 3, 149, 6.2 visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ //
MBh, 3, 155, 34.2 dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam //
MBh, 3, 155, 51.1 hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ /
MBh, 3, 158, 29.2 dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam //
MBh, 3, 158, 32.1 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata /
MBh, 3, 161, 24.1 te mātaleś cakrur atīva hṛṣṭāḥ satkāram agryaṃ surarājatulyam /
MBh, 3, 162, 14.2 jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ //
MBh, 3, 164, 45.2 nityatuṣṭāśca hṛṣṭāśca prāṇinaḥ suraveśmani //
MBh, 3, 170, 2.2 paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam //
MBh, 3, 170, 13.3 abruvaṃ mātaliṃ hṛṣṭo yāhyetat puram añjasā //
MBh, 3, 172, 24.2 tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā //
MBh, 3, 182, 21.2 svadeśam agaman hṛṣṭā rājāno bharatarṣabha //
MBh, 3, 184, 7.2 supuṇyagandhābhir alaṃkṛtābhir hiraṇyavarṇābhir atīva hṛṣṭaḥ //
MBh, 3, 198, 8.2 hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām //
MBh, 3, 198, 41.1 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret /
MBh, 3, 218, 38.1 etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ /
MBh, 3, 220, 26.2 hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān //
MBh, 3, 221, 1.3 tadā samprasthitaḥ śrīmān hṛṣṭo bhadravaṭaṃ haraḥ /
MBh, 3, 221, 48.1 athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ /
MBh, 3, 227, 1.3 hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt //
MBh, 3, 240, 14.2 hṛṣṭāḥ puruṣaśārdūlāḥ kaluṣīkṛtamānasāḥ /
MBh, 3, 242, 22.2 vāsobhir vividhaiś caiva yojayāmāsa hṛṣṭavat //
MBh, 3, 243, 6.2 praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ //
MBh, 3, 245, 14.2 udayāstamayajño hi na śocati na hṛṣyati //
MBh, 3, 245, 20.2 kāle pātre ca hṛṣṭātmā rājan vigatamatsaraḥ //
MBh, 3, 259, 19.2 paricaryāṃ ca rakṣāṃ ca cakratur hṛṣṭamānasau //
MBh, 3, 274, 25.2 jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ //
MBh, 3, 275, 1.3 babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha //
MBh, 3, 281, 73.1 naktaṃcarāś carantyete hṛṣṭāḥ krūrābhibhāṣiṇaḥ /
MBh, 3, 294, 40.2 tāṃ cāvasthāṃ gamitaṃ sūtaputraṃ śrutvā pārthā jahṛṣuḥ kānanasthāḥ //
MBh, 4, 5, 4.4 gavāḍhyam arthasampannaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 4, 13, 17.1 mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam /
MBh, 4, 30, 28.1 viśāradānāṃ vaśyānāṃ hṛṣṭānāṃ cānuyāyinām /
MBh, 4, 36, 8.2 hṛṣṭaromā bhayodvignaḥ pārthaṃ vairāṭir abravīt //
MBh, 4, 36, 13.2 hṛṣitāni ca romāṇi kaśmalaṃ cāgataṃ mama //
MBh, 4, 38, 18.2 hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata //
MBh, 4, 53, 28.2 śatrughnaṃ vegavaddhṛṣṭo bhārasādhanam uttamam /
MBh, 4, 61, 29.1 dṛṣṭvā prayātāṃstu kurūn kirīṭī hṛṣṭo 'bravīt tatra sa matsyaputram /
MBh, 4, 63, 1.3 prāviśannagaraṃ hṛṣṭaścaturbhiḥ saha pāṇḍavaiḥ //
MBh, 4, 63, 30.2 na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam //
MBh, 4, 63, 51.1 tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt /
MBh, 4, 67, 37.1 tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 5, 7, 30.2 vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan //
MBh, 5, 8, 18.1 tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāvubhau /
MBh, 5, 9, 39.2 jagāma tridivaṃ hṛṣṭastakṣāpi svagṛhān yayau //
MBh, 5, 9, 49.1 jahṛṣuśca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam /
MBh, 5, 10, 39.2 pravavau ca śivo vāyuḥ prajāśca jahṛṣustadā //
MBh, 5, 31, 3.2 atho mantraṃ mantrayitvā anyonyenātihṛṣṭavat //
MBh, 5, 33, 26.1 na hṛṣyatyātmasaṃmāne nāvamānena tapyate /
MBh, 5, 36, 15.2 nindāpraśaṃsāsu samasvabhāvo na śocate hṛṣyati naiva cāyam //
MBh, 5, 36, 45.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna śocet //
MBh, 5, 43, 18.1 śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati /
MBh, 5, 46, 2.2 sabhām āviviśur hṛṣṭāḥ sūtasyopadidṛkṣayā //
MBh, 5, 55, 4.2 sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata //
MBh, 5, 81, 58.2 tūrṇam abhyapataddhṛṣṭaḥ sainyasugrīvavāhanaḥ //
MBh, 5, 82, 17.1 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ /
MBh, 5, 83, 2.2 duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam //
MBh, 5, 88, 54.1 sā śokārtā ca hṛṣṭā ca dṛṣṭvā govindam āgatam /
MBh, 5, 94, 1.3 stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ //
MBh, 5, 139, 16.2 vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ //
MBh, 5, 149, 51.2 hṛṣṭānāṃ samprayātānāṃ ghoṣo divam ivāspṛśat //
MBh, 5, 149, 59.1 hṛṣṭāstuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ /
MBh, 5, 150, 17.2 hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām //
MBh, 5, 171, 3.2 āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā //
MBh, 5, 181, 16.2 rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ /
MBh, 5, 183, 9.2 meghavad vyanadaccoccair jahṛṣe ca punaḥ punaḥ //
MBh, 5, 193, 9.2 viveśa nagaraṃ hṛṣṭaḥ pitaraṃ ca samāsadat /
MBh, 5, 193, 27.2 saṃbandhinā samāgamya hṛṣṭo vāsam uvāsa ha //
MBh, 5, 193, 29.2 pratiyāte tu dāśārṇe hṛṣṭarūpā śikhaṇḍinī //
MBh, 5, 197, 8.2 hṛṣṭānāṃ tatra yodhānāṃ śabdo divam ivāspṛśat //
MBh, 6, 1, 15.1 dṛṣṭvā duryodhanaṃ hṛṣṭāḥ sarve pāṇḍavasainikāḥ /
MBh, 6, 1, 16.2 babhūvur hṛṣṭamanaso vāsudevaśca vīryavān //
MBh, 6, 1, 34.2 hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ //
MBh, 6, 4, 21.1 hṛṣṭā vācastathā sattvaṃ yodhānāṃ yatra bhārata /
MBh, 6, 4, 23.2 sadā yodhāśca hṛṣṭāśca yeṣāṃ teṣāṃ dhruvaṃ jayaḥ //
MBh, 6, 8, 24.1 pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa /
MBh, 6, 20, 1.2 sūryodaye saṃjaya ke nu pūrvaṃ yuyutsavo hṛṣyamāṇā ivāsan /
MBh, 6, 20, 3.2 ubhe sene tulyam ivopayāte ubhe vyūhe hṛṣṭarūpe narendra /
MBh, 6, 22, 20.2 ubhayoḥ senayostatra yodhā jahṛṣire mudā /
MBh, 6, BhaGī 11, 14.1 tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ /
MBh, 6, BhaGī 11, 45.1 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me /
MBh, 6, BhaGī 12, 17.1 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati /
MBh, 6, BhaGī 18, 76.2 keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ //
MBh, 6, BhaGī 18, 77.2 vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ //
MBh, 6, 41, 25.2 hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak //
MBh, 6, 41, 99.2 dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā //
MBh, 6, 41, 104.2 śaṅkhāṃśca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ //
MBh, 6, 42, 3.2 bhīṣmeṇa yuddham icchantaḥ prayayur hṛṣṭamānasāḥ //
MBh, 6, 43, 52.2 abhyudyayau samprahṛṣṭo hṛṣṭarūpaṃ paraṃtapa //
MBh, 6, 45, 26.2 dṛṣṭvā bhīmo 'nadaddhṛṣṭaḥ saubhadram abhiharṣayan //
MBh, 6, 46, 1.3 bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā //
MBh, 6, 47, 21.1 tataste tāvakāḥ sarve hṛṣṭā yuddhāya bhārata /
MBh, 6, 47, 22.1 teṣāṃ śrutvā tu hṛṣṭānāṃ kuruvṛddhaḥ pitāmahaḥ /
MBh, 6, 50, 88.1 nanarda bahudhā rājan hṛṣṭaścāsīt paraṃtapaḥ /
MBh, 6, 51, 13.1 tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau /
MBh, 6, 55, 3.3 jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu //
MBh, 6, 55, 68.3 ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham //
MBh, 6, 55, 85.2 rājyena rājānam ajātaśatruṃ saṃpādayiṣyāmyaham adya hṛṣṭaḥ //
MBh, 6, 57, 19.2 hṛṣṭa eko jaghānāśvaṃ bhallena kṛtavarmaṇaḥ //
MBh, 6, 60, 59.1 śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ /
MBh, 6, 61, 39.2 namaścakāra hṛṣṭātmā paramaṃ parameśvaram //
MBh, 6, 65, 16.2 svenānīkena hṛṣṭena yuddhāya samavasthitaḥ //
MBh, 6, 73, 71.1 tathā dṛṣṭvā ca tat sainyaṃ jahṛṣe ca balaṃ tava /
MBh, 6, 75, 7.2 ulūkasya samādeśaṃ yad dadāsi ca hṛṣṭavat //
MBh, 6, 79, 2.1 na caiva māmakaṃ kaṃciddhṛṣṭaṃ śaṃsasi saṃjaya /
MBh, 6, 79, 2.2 nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃścaiva śaṃsasi //
MBh, 6, 79, 44.1 chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat /
MBh, 6, 79, 55.1 abhidudruvatur hṛṣṭau tava sainyaṃ viśāṃ pate /
MBh, 6, 82, 27.1 sṛñjayāstu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 84, 10.2 tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan //
MBh, 6, 86, 5.3 abhyavartata tat sainyaṃ hṛṣṭarūpaḥ paraṃtapaḥ //
MBh, 6, 86, 26.3 viviśuste tadā hṛṣṭā gāndhārā yuddhadurmadāḥ //
MBh, 6, 96, 6.2 pūjayāṃcakrire hṛṣṭāḥ praśaśaṃsuśca phālgunim //
MBh, 6, 103, 9.1 nyaviśat kurubhiḥ sārdhaṃ hṛṣṭarūpaiḥ samantataḥ /
MBh, 6, 106, 4.2 hṛṣṭāvādravatāṃ bhīṣmaṃ śrutvā pārthasya bhāṣitam //
MBh, 6, 107, 14.2 duryodhano bhṛśaṃ hṛṣṭo bhrātṝn sarvān uvāca ha //
MBh, 6, 107, 37.2 ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani //
MBh, 6, 108, 16.1 hṛṣyanti romakūpāni sīdatīva ca me manaḥ /
MBh, 6, 113, 15.2 tāvakāṃstava putrāṃśca yodhayanti sma hṛṣṭavat //
MBh, 6, 115, 60.2 bhīṣmasya patanāddhṛṣṭān upagamya mahārathān /
MBh, 6, 116, 9.2 abhitaptaḥ śaraiścaiva nātihṛṣṭamanābravīt //
MBh, 7, 5, 1.3 hṛṣṭo duryodhano rājann idaṃ vacanam abravīt //
MBh, 7, 6, 11.1 hṛṣṭāśca bahavo yodhāstatrājalpanta saṃgatāḥ /
MBh, 7, 6, 14.1 evaṃ bruvantaste 'nyonyaṃ hṛṣṭarūpā viśāṃ pate /
MBh, 7, 7, 25.2 śaibyātmajaḥ kāśipatiḥ śibiśca hṛṣṭā nadanto vyakirañ śaraughaiḥ //
MBh, 7, 13, 62.2 hṛṣṭavat samprajahrāte vyāghrakesariṇāviva //
MBh, 7, 15, 35.2 prāhasat sahasā hṛṣṭastrāsayan vai yatavratam //
MBh, 7, 19, 26.2 kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva //
MBh, 7, 20, 18.2 yudhiṣṭhiram udīkṣanto hṛṣṭā droṇam upādravan //
MBh, 7, 22, 28.2 ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ //
MBh, 7, 35, 9.2 nātihṛṣṭamanāḥ sūto hemabhāṇḍaparicchadān //
MBh, 7, 40, 3.2 dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan //
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 44, 18.1 chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat /
MBh, 7, 45, 22.1 tatastat kuñjarānīkaṃ vyadhamaddhṛṣṭam ārjuniḥ /
MBh, 7, 48, 47.1 atīva hṛṣṭāḥ śvasṛgālavāyasā vaḍāḥ suparṇāśca vṛkāstarakṣavaḥ /
MBh, 7, 50, 55.1 hṛṣṭānāṃ dhārtarāṣṭrāṇāṃ siṃhanādo mayā śrutaḥ /
MBh, 7, 52, 10.2 tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ //
MBh, 7, 55, 8.1 yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ /
MBh, 7, 60, 8.2 tvaramāṇāḥ susaṃnaddhā hṛṣṭā yuddhāya niryayuḥ //
MBh, 7, 60, 9.2 hṛṣṭā viniryayuste vai yudhiṣṭhiraniveśanāt //
MBh, 7, 64, 28.2 atīva hṛṣṭo dāśārham abravīt pākaśāsaniḥ //
MBh, 7, 75, 28.2 nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakair hayaiḥ //
MBh, 7, 76, 32.2 sindhurājam abhiprekṣya hṛṣṭau vyanadatāṃ muhuḥ //
MBh, 7, 77, 22.1 ityevaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān /
MBh, 7, 77, 31.1 tau hṛṣṭarūpau samprekṣya kauraveyāśca sarvaśaḥ /
MBh, 7, 78, 25.1 śaravarṣeṇa mahatā tato 'hṛṣyanta tāvakāḥ /
MBh, 7, 81, 29.1 samutkṣipya ca tāṃ hṛṣṭo nanāda balavad balī /
MBh, 7, 82, 8.1 taṃ nihatya raṇe hṛṣṭo bṛhatkṣatro mahārathaḥ /
MBh, 7, 83, 3.2 dvābhyāṃ viddhvānadaddhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ //
MBh, 7, 84, 4.2 viddhvā viddhvānadaddhṛṣṭaḥ pūrayan khaṃ samantataḥ //
MBh, 7, 85, 38.2 kauravāśca yathā hṛṣṭā vinadanti muhur muhuḥ //
MBh, 7, 87, 65.1 tataste vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ /
MBh, 7, 90, 18.2 vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe //
MBh, 7, 92, 22.2 avākiraccharair hṛṣṭo bahubhir marmabhedibhiḥ //
MBh, 7, 93, 25.2 avidhyad brāhmaṇaṃ saṃkhye hṛṣṭarūpo viśāṃ pate //
MBh, 7, 101, 8.2 ekaikaṃ daśabhir bāṇair yudhi cicheda hṛṣṭavat //
MBh, 7, 108, 22.3 taṃ ca nādaṃ tataḥ śrutvā putrāste hṛṣitābhavan //
MBh, 7, 112, 34.1 tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ /
MBh, 7, 117, 30.2 hṛṣṭavad dhārtarāṣṭrāṇāṃ paśyatām abhyavarṣatām //
MBh, 7, 117, 50.1 athābravīddhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ /
MBh, 7, 118, 20.2 praśasyamānaśca tathā nāhṛṣyad yūpaketanaḥ //
MBh, 7, 124, 19.2 tāvabrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim //
MBh, 7, 128, 32.1 hṛṣṭo duryodhanaścāpi dṛḍham ādāya kārmukam /
MBh, 7, 140, 17.2 dhṛṣṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat //
MBh, 7, 148, 2.2 pañcabhiḥ sāyakair hṛṣṭastiṣṭha tiṣṭheti cābravīt //
MBh, 7, 148, 38.3 abravīt taṃ tadā hṛṣṭastvayam asmyanuśādhi mām //
MBh, 7, 151, 10.1 tasya tad vacanaṃ śrutvā hṛṣṭo duryodhanastadā /
MBh, 7, 154, 62.2 dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ //
MBh, 7, 154, 63.2 anvārūḍhastava putraṃ rathasthaṃ hṛṣṭaścāpi prāviśat svaṃ sa sainyam //
MBh, 7, 155, 5.2 abravīd arjuno rājannātihṛṣṭamanā iva //
MBh, 7, 158, 19.3 praṇadatsu ca hṛṣṭeṣu tāvakeṣu yuyutsuṣu //
MBh, 7, 158, 36.2 nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge //
MBh, 7, 159, 3.3 abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃcana //
MBh, 7, 160, 32.1 tvayā kathitam atyantaṃ karṇena saha hṛṣṭavat /
MBh, 7, 162, 48.2 kirañ śaraśatair hṛṣṭastatra nādo mahān abhūt //
MBh, 7, 165, 67.1 pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsan viśāṃ pate /
MBh, 7, 166, 58.1 bherīścābhyahanan hṛṣṭā ḍiṇḍimāṃśca sahasraśaḥ /
MBh, 7, 170, 11.1 teṣāṃ paramahṛṣṭānāṃ jayam ātmani paśyatām /
MBh, 7, 171, 21.2 vāhanāni ca hṛṣṭāni yodhāśca manujeśvara //
MBh, 7, 171, 23.2 astravyuparamāddhṛṣṭaṃ tava putrajighāṃsayā //
MBh, 7, 172, 29.2 tūrṇam ājaghnire hṛṣṭāstāvakā jitakāśinaḥ //
MBh, 7, 172, 92.1 hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye /
MBh, 8, 4, 100.2 vyavasthitau citrasenena sārdhaṃ hṛṣṭātmānau samare yoddhukāmau //
MBh, 8, 5, 93.1 dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān /
MBh, 8, 6, 5.1 labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā /
MBh, 8, 8, 20.2 nānāvidharavair hṛṣṭā nṛtyanti ca hasanti ca //
MBh, 8, 17, 46.2 duryodhanabalaṃ hṛṣṭaḥ prāmathad vai samantataḥ //
MBh, 8, 17, 93.2 vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ //
MBh, 8, 22, 10.2 sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ //
MBh, 8, 26, 31.2 cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa //
MBh, 8, 28, 14.2 garuḍasya gatau tulyāś cakrāṅgā hṛṣṭacetasaḥ //
MBh, 8, 29, 19.1 ahaṃ tasya pauruṣaṃ pāṇḍavasya brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām /
MBh, 8, 30, 19.2 kaścid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau //
MBh, 8, 32, 16.2 hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ //
MBh, 8, 38, 31.2 kṛtavarmābravīddhṛṣṭas tiṣṭha tiṣṭheti pārṣatam //
MBh, 8, 39, 1.3 draupadeyais tathā śūrair abhyavartata hṛṣṭavat //
MBh, 8, 42, 21.3 nātihṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ //
MBh, 8, 49, 71.2 mukto 'nṛtād bhrātṛvadhāc ca pārtha hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram //
MBh, 8, 50, 44.2 tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire //
MBh, 8, 54, 10.1 tato dhīmān sārathim abravīd balī sa bhīmasenaḥ punar eva hṛṣṭaḥ /
MBh, 8, 56, 10.2 nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ //
MBh, 8, 62, 54.1 tad asya karmātimanuṣyakarmaṇaḥ samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan /
MBh, 8, 63, 24.1 tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 64, 18.1 tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ /
MBh, 8, 65, 9.1 bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ /
MBh, 8, 67, 28.2 tūryāṇi cājaghnur atīva hṛṣṭā vāsāṃsi caivādudhuvur bhujāṃś ca /
MBh, 8, 69, 34.1 evaṃ sa bahuśo hṛṣṭaḥ praśaśaṃsa janārdanam /
MBh, 9, 1, 24.2 nātihṛṣṭamanāḥ sūto bāṣpasaṃdigdhayā girā //
MBh, 9, 2, 7.2 madhyaprāptāṃstathā śrutvā hṛṣṭa āsaṃ tathānagha //
MBh, 9, 6, 5.3 vidhinā śāstradṛṣṭena hṛṣṭarūpo viśāṃ pate //
MBh, 9, 6, 7.1 hṛṣṭāścāsaṃstadā yodhā madrakāśca mahārathāḥ /
MBh, 9, 6, 19.1 hṛṣṭāḥ sumanasaścaiva babhūvustatra sainikāḥ /
MBh, 9, 6, 40.2 karṇasya nidhane hṛṣṭāḥ suṣupustāṃ niśāṃ tadā //
MBh, 9, 16, 32.1 tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ /
MBh, 9, 17, 29.2 hṛṣṭāḥ kilakilāśabdam akurvan sahitāḥ pare //
MBh, 9, 18, 65.2 javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam //
MBh, 9, 22, 25.2 hṛṣṭāḥ kilakilāśabdam akurvantāpare tathā //
MBh, 9, 23, 8.1 duryodhanam idaṃ vākyaṃ hṛṣṭarūpo viśāṃ pate /
MBh, 9, 23, 11.2 javenābhyapatan hṛṣṭāḥ pāṇḍavānām anīkinīm //
MBh, 9, 27, 47.1 yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale /
MBh, 9, 27, 63.1 taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau /
MBh, 9, 29, 5.2 hṛṣṭaḥ paryapatad rājan duryodhanavadhepsayā //
MBh, 9, 29, 40.1 ājagmuḥ śibiraṃ hṛṣṭā dṛṣṭvā duryodhanaṃ nṛpam /
MBh, 9, 29, 44.2 ajātaśatruḥ kaunteyo hṛṣṭo 'bhūt saha sodaraiḥ //
MBh, 9, 29, 48.2 prākrośan somakāstatra hṛṣṭarūpāḥ samantataḥ //
MBh, 9, 32, 18.2 yodhayeyaṃ raṇe hṛṣṭaḥ kim utādya suyodhanam //
MBh, 9, 32, 19.3 hṛṣṭaḥ saṃpūjayāmāsa vacanaṃ cedam abravīt //
MBh, 9, 35, 16.1 somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam /
MBh, 9, 35, 19.1 tritasteṣāṃ mahārāja purastād yāti hṛṣṭavat /
MBh, 9, 36, 33.1 āplutya bahuśo hṛṣṭasteṣu tīrtheṣu lāṅgalī /
MBh, 9, 40, 24.2 hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi //
MBh, 9, 44, 98.2 hṛṣṭāḥ paripatanti sma mahāpāriṣadāstathā //
MBh, 9, 44, 107.1 abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ /
MBh, 9, 48, 16.1 vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ /
MBh, 9, 50, 18.2 prītaḥ paramahṛṣṭātmā yathāvacchṛṇu pārthiva //
MBh, 9, 54, 33.2 jahṛṣāte mahābāhū siṃhau kesariṇāviva //
MBh, 9, 56, 48.2 bhṛśopahatasaṃkalpā nahṛṣṭamanaso 'bhavan //
MBh, 9, 56, 61.1 tataḥ praṇedur jahṛṣuśca pāṇḍavāḥ samīkṣya putraṃ patitaṃ kṣitau tava /
MBh, 9, 58, 2.2 dadṛśur hṛṣṭaromāṇaḥ sarve te cāpi somakāḥ //
MBh, 9, 58, 13.1 hṛṣṭena rājan kurupārthivasya kṣudrātmanā bhīmasenena pādam /
MBh, 9, 59, 31.3 padā mūrdhnyaspṛśat krodhānna ca hṛṣye kulakṣaye //
MBh, 9, 60, 16.1 duryodhanavadhe yāni romāṇi hṛṣitāni naḥ /
MBh, 9, 60, 17.1 tān hṛṣṭān puruṣavyāghrān pāñcālān pāṇḍavaiḥ saha /
MBh, 9, 60, 64.2 hṛṣṭā duryodhanaṃ dṛṣṭvā nihataṃ puruṣarṣabhāḥ //
MBh, 9, 61, 1.3 śaṅkhān pradhmāpayanto vai hṛṣṭāḥ parighabāhavaḥ //
MBh, 9, 61, 26.2 hṛṣṭaromā mahārāja pratyuvāca janārdanam //
MBh, 9, 63, 14.1 adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ /
MBh, 10, 1, 59.2 dhamanti śaṅkhāñ śataśo hṛṣṭā ghnanti ca dundubhīn //
MBh, 10, 1, 62.1 diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam /
MBh, 10, 8, 131.1 pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare /
MBh, 10, 8, 140.2 ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho //
MBh, 10, 12, 6.2 tataḥ provāca putrāya nātihṛṣṭamanā iva //
MBh, 10, 16, 1.3 hṛṣyamāṇa idaṃ vākyaṃ drauṇiṃ pratyabravīt tadā //
MBh, 11, 26, 12.2 yair hutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge /
MBh, 11, 26, 13.1 ye tvahṛṣṭena manasā martavyam iti bhārata /
MBh, 12, 4, 21.2 hṛṣṭaḥ kanyām upādāya nagaraṃ nāgasāhvayam //
MBh, 12, 26, 31.2 paryāyaśaḥ sarvam iha spṛśanti tasmād dhīro naiva hṛṣyenna kupyet //
MBh, 12, 31, 30.2 hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā //
MBh, 12, 38, 44.2 ākulākulam utsṛṣṭaṃ hṛṣṭapuṣṭajanānvitam //
MBh, 12, 40, 1.3 kāñcane prāṅmukho hṛṣṭo nyaṣīdat paramāsane //
MBh, 12, 49, 14.2 bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat //
MBh, 12, 55, 3.2 ahṛṣyann ṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 56, 56.1 kruddhe cāsmin hasantyeva na ca hṛṣyanti pūjitāḥ /
MBh, 12, 94, 11.1 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret /
MBh, 12, 94, 34.2 priye nātibhṛśaṃ hṛṣyed yujyetārogyakarmaṇi //
MBh, 12, 101, 35.1 amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam /
MBh, 12, 102, 12.2 pravāditena nṛtyanti hṛṣyanti kalaheṣu ca //
MBh, 12, 103, 11.2 hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 117, 16.3 citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ //
MBh, 12, 122, 18.2 hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat //
MBh, 12, 124, 26.2 jñānam asti viśeṣeṇa tato hṛṣṭaśca so 'bhavat //
MBh, 12, 129, 11.1 anuraktena puṣṭena hṛṣṭena jagatīpate /
MBh, 12, 136, 165.2 kasmānmāṃ te na khādeyur hṛṣṭāḥ praṇayinastvayi //
MBh, 12, 149, 111.2 kṛtakṛtyāḥ sukhaṃ hṛṣṭāḥ prātiṣṭhanta tadā vibho //
MBh, 12, 149, 116.2 viviśuḥ putram ādāya nagaraṃ hṛṣṭamānasāḥ /
MBh, 12, 152, 30.1 ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca /
MBh, 12, 160, 51.2 niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ //
MBh, 12, 161, 47.2 tadā praṇeduśca jaharṣire ca te kurupravīrāya ca cakrur añjalīn //
MBh, 12, 162, 33.1 etat samprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijastadā /
MBh, 12, 180, 18.1 hṛṣyati krudhyati ca kaḥ śocatyudvijate ca kaḥ /
MBh, 12, 202, 14.3 śamayiṣyati śrutvā te jahṛṣuḥ surasattamāḥ //
MBh, 12, 208, 18.2 devatāstāḥ prakāśante hṛṣṭā yānti tam īśvaram //
MBh, 12, 213, 15.1 na hṛṣyati mahatyarthe vyasane ca na śocati /
MBh, 12, 220, 65.1 śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ /
MBh, 12, 222, 15.2 na krudhyanti na hṛṣyanti nāparādhyanti kasyacit /
MBh, 12, 222, 17.3 ye hyato vicyutā mārgāt te hṛṣyantyudvijanti ca //
MBh, 12, 222, 18.2 nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā //
MBh, 12, 223, 22.1 na hṛṣyatyarthalābheṣu nālābheṣu vyathatyapi /
MBh, 12, 261, 43.1 bhavanto 'pi ca hṛṣyanti śocanti ca yathā vayam /
MBh, 12, 270, 16.3 na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim //
MBh, 12, 273, 45.2 tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ /
MBh, 12, 274, 14.1 bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ /
MBh, 12, 275, 14.2 na cāpi hṛṣyed vipule 'rthalābhe tathārthanāśe ca na vai viṣīdet //
MBh, 12, 307, 12.2 kathaṃ hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret //
MBh, 12, 312, 41.2 vaśyendriyo jitakrodho na hṛṣyati na kupyati //
MBh, 12, 314, 5.3 rājahaṃsasamūhaiśca hṛṣṭaiḥ parabhṛtaistathā //
MBh, 12, 314, 35.1 etad vākyaṃ guroḥ śrutvā śiṣyāste hṛṣṭamānasāḥ /
MBh, 12, 315, 1.3 anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā //
MBh, 12, 315, 19.2 viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ //
MBh, 12, 316, 3.2 kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat //
MBh, 12, 323, 36.2 kṛtāñjalipuṭā hṛṣṭā nama ityeva vādinaḥ //
MBh, 12, 324, 19.2 ūcustaṃ hṛṣṭamanaso rājoparicaraṃ tadā //
MBh, 12, 327, 48.1 śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ /
MBh, 12, 329, 36.6 saivam uktā hṛṣṭā jagāma /
MBh, 12, 331, 28.1 tau dṛṣṭvā nārado hṛṣṭastābhyāṃ ca pratipūjitaḥ /
MBh, 13, 4, 29.1 tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata /
MBh, 13, 11, 7.1 ye cālpatejobalasattvasārā hṛṣyanti kupyanti ca yatra tatra /
MBh, 13, 12, 40.1 indrastu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ /
MBh, 13, 36, 11.2 yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata //
MBh, 13, 43, 5.1 ye ca te puruṣā vipra akṣair dīvyanti hṛṣṭavat /
MBh, 13, 50, 10.2 upājighranta ca tadā matsyāstaṃ hṛṣṭamānasāḥ /
MBh, 13, 52, 22.1 evam ukte tadā tena daṃpatī tau jaharṣatuḥ /
MBh, 13, 52, 23.1 atha taṃ kuśiko hṛṣṭaḥ prāveśayad anuttamam /
MBh, 13, 52, 35.2 paryupāsata taṃ hṛṣṭaścyavanārādhane rataḥ //
MBh, 13, 53, 28.1 ityuktaḥ sa munistena rājñā hṛṣṭena tad vacaḥ /
MBh, 13, 53, 28.2 cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam //
MBh, 13, 53, 66.2 praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ //
MBh, 13, 56, 15.3 śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha /
MBh, 13, 82, 27.1 atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā /
MBh, 13, 103, 17.2 bhṛgustasya jaṭāsaṃstho babhūva hṛṣito bhṛśam //
MBh, 13, 113, 11.2 hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet //
MBh, 13, 126, 22.2 vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ //
MBh, 13, 139, 20.2 utathyam abravīd vākyaṃ nātihṛṣṭamanā iva //
MBh, 13, 144, 46.2 tataḥ paramahṛṣṭātmā prāviśaṃ gṛham eva ca //
MBh, 14, 6, 12.1 rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha /
MBh, 14, 10, 33.1 tato rājā jātarūpasya rāśīn pade pade kārayāmāsa hṛṣṭaḥ /
MBh, 14, 10, 36.2 tato rājā pāṇḍavo hṛṣṭarūpaḥ śrutvā vākyaṃ satyavatyāḥ sutasya /
MBh, 14, 15, 2.3 rāṣṭre babhūvatur hṛṣṭau vāsudevadhanaṃjayau //
MBh, 14, 19, 24.2 vinivṛtya jarāmṛtyū na hṛṣyati na śocati //
MBh, 14, 58, 9.1 mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata /
MBh, 14, 58, 16.1 viveśa ca sa hṛṣṭātmā cirakālapravāsakaḥ /
MBh, 14, 59, 28.2 upopaviviśur hṛṣṭā hradasthaṃ pañca pāṇḍavāḥ //
MBh, 14, 61, 16.2 tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā //
MBh, 14, 63, 1.2 tataste prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ /
MBh, 14, 63, 14.2 idam ūcur vaco hṛṣṭā dharmarājapriyepsavaḥ //
MBh, 14, 65, 10.1 hṛṣṭānāṃ siṃhanādena janānāṃ tatra nisvanaḥ /
MBh, 14, 67, 7.2 hṛṣṭo 'bhavaddhṛṣīkeśaḥ sādhu sādhviti cābravīt //
MBh, 14, 69, 6.2 striyaścānyā nṛsiṃhānāṃ babhūvur hṛṣṭamānasāḥ //
MBh, 14, 86, 2.2 śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat //
MBh, 14, 86, 10.2 hṛṣṭaḥ śrutvā narapater āyāntaṃ savyasācinam //
MBh, 14, 86, 26.2 hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ //
MBh, 14, 91, 40.2 taṃ mahotsavasaṃkāśam atihṛṣṭajanākulam /
MBh, 14, 93, 86.2 tapovanāni yajñāṃśca hṛṣṭo 'bhyemi punaḥ punaḥ //
MBh, 15, 17, 6.2 hṛṣṭaḥ saṃpūjayāmāsa guḍākeśaśca pāṇḍavaḥ //
MBh, 15, 24, 14.1 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat /
MBh, 15, 26, 22.2 rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm //
MBh, 15, 40, 20.1 tad utsavamadodagraṃ hṛṣṭanārīnarākulam /
MBh, 15, 41, 25.2 jahṛṣur muditāścāsann anyadehagatā api //
MBh, 15, 42, 1.2 etacchrutvā nṛpo vidvān hṛṣṭo 'bhūjjanamejayaḥ /
Manusmṛti
ManuS, 2, 54.2 dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ //
ManuS, 2, 98.2 na hṛṣyati glāyati vā sa vijñeyo jitendriyaḥ //
ManuS, 7, 171.1 yadā manyeta bhāvena hṛṣṭaṃ puṣṭaṃ balaṃ svakam /
ManuS, 9, 306.1 paripūrṇaṃ yathā candraṃ dṛṣṭvā hṛṣyanti mānavāḥ /
Rāmāyaṇa
Rām, Bā, 6, 6.1 tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ /
Rām, Bā, 8, 23.1 atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata /
Rām, Bā, 9, 25.1 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭamānasāḥ /
Rām, Bā, 13, 5.1 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi /
Rām, Bā, 17, 31.1 te sarve hṛṣṭamanasas tasya rājño niveśanam /
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 17, 32.2 uvāca paramodāro hṛṣṭas tam abhipūjayan //
Rām, Bā, 18, 1.2 hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata //
Rām, Bā, 25, 20.1 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam /
Rām, Bā, 38, 16.2 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ //
Rām, Bā, 44, 23.2 hṛṣṭāḥ pramuditāś cāsan vāruṇīgrahaṇāt surāḥ //
Rām, Bā, 50, 1.2 hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ //
Rām, Bā, 52, 5.1 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam /
Rām, Bā, 52, 6.1 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat /
Rām, Bā, 68, 1.2 rājā daśaratho hṛṣṭaḥ sumantram idam abravīt //
Rām, Bā, 71, 16.2 rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim //
Rām, Bā, 76, 5.1 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ /
Rām, Ay, 3, 32.2 narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ //
Rām, Ay, 5, 13.1 hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau /
Rām, Ay, 7, 28.2 kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam //
Rām, Ay, 8, 5.1 hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ /
Rām, Ay, 9, 27.2 hṛṣṭā pratītā kaikeyī mantharām idam abravīt //
Rām, Ay, 16, 33.2 hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ //
Rām, Ay, 16, 38.1 sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikeyī /
Rām, Ay, 17, 7.1 sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā /
Rām, Ay, 23, 4.1 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā /
Rām, Ay, 35, 12.1 taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā /
Rām, Ay, 36, 13.2 na hṛṣṭo lakṣyate kaścit sarvaḥ śokaparāyaṇaḥ //
Rām, Ay, 38, 10.2 yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī //
Rām, Ay, 38, 11.2 nandiṣyati purī hṛṣṭā samudra iva parvaṇi //
Rām, Ay, 38, 14.2 pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam //
Rām, Ay, 42, 3.1 na cāhṛṣyan na cāmodan vaṇijo na prasārayan /
Rām, Ay, 44, 16.2 arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam //
Rām, Ay, 45, 20.2 sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām //
Rām, Ay, 50, 22.2 nananda hṛṣṭo mṛgapakṣijuṣṭāṃ jahau ca duḥkhaṃ puravipravāsāt //
Rām, Ay, 57, 12.2 tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ //
Rām, Ay, 61, 11.2 udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca //
Rām, Ay, 65, 27.2 avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma //
Rām, Ay, 66, 2.2 utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasam //
Rām, Ay, 66, 21.2 ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam //
Rām, Ay, 73, 17.1 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ /
Rām, Ay, 77, 7.2 tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ //
Rām, Ay, 77, 11.2 rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā //
Rām, Ay, 80, 20.2 sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām //
Rām, Ay, 87, 27.2 babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā //
Rām, Ay, 93, 7.2 śatrughnaṃ cābravīddhṛṣṭas tān amātyāṃś ca sarvaśaḥ //
Rām, Ay, 98, 24.1 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam /
Rām, Ay, 105, 1.2 āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ //
Rām, Ay, 105, 7.1 tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt /
Rām, Ay, 109, 20.2 baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam //
Rām, Ay, 111, 13.2 rāghavaḥ prītidānena tapasvinyā jaharṣa ca //
Rām, Ār, 19, 12.2 paruṣāmadhurābhāṣaṃ hṛṣṭā dṛṣṭaparākramam //
Rām, Ār, 29, 35.2 babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje //
Rām, Ār, 32, 16.1 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet /
Rām, Ār, 41, 5.1 caranto mṛgayāṃ hṛṣṭā pāpenopādhinā vane /
Rām, Ār, 41, 22.2 uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ //
Rām, Ār, 42, 19.2 iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ //
Rām, Ār, 49, 17.2 utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ //
Rām, Ki, 1, 13.2 hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ //
Rām, Ki, 1, 14.1 eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare /
Rām, Ki, 4, 23.1 kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ /
Rām, Ki, 4, 24.1 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate /
Rām, Ki, 5, 8.1 śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ /
Rām, Ki, 8, 43.1 hṛṣṭaḥ kathaya viśrabdho yāvad āropyate dhanuḥ /
Rām, Ki, 25, 34.2 pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ //
Rām, Ki, 25, 37.1 hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā /
Rām, Ki, 26, 19.1 tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ /
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Rām, Ki, 27, 25.1 praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu /
Rām, Ki, 27, 30.2 hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti //
Rām, Ki, 36, 37.1 evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ /
Rām, Ki, 39, 41.2 hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ //
Rām, Ki, 42, 19.2 kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha //
Rām, Ki, 52, 9.2 sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ //
Rām, Ki, 55, 3.2 upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt //
Rām, Ki, 57, 34.2 babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te //
Rām, Ki, 58, 1.2 niśamya vadato hṛṣṭāste vacaḥ plavagarṣabhāḥ //
Rām, Ki, 59, 7.1 hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān /
Rām, Ki, 63, 2.2 hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Su, 1, 96.2 buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca //
Rām, Su, 1, 97.2 prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim /
Rām, Su, 1, 123.1 devatāścābhavan hṛṣṭāstatrasthāstasya karmaṇā /
Rām, Su, 2, 52.2 āsīd viṣaṇṇo hṛṣṭaśca vaidehyā darśanotsukaḥ //
Rām, Su, 3, 7.2 āsādya sahasā hṛṣṭaḥ prākāram abhipedivān //
Rām, Su, 3, 12.2 kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ //
Rām, Su, 4, 18.2 gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ //
Rām, Su, 13, 52.1 evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ /
Rām, Su, 25, 36.1 īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ /
Rām, Su, 25, 38.2 sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ //
Rām, Su, 33, 62.3 tvaddarśanakṛtotsāhā hṛṣṭāstuṣṭāḥ plavaṃgamāḥ //
Rām, Su, 42, 5.2 hanūmān vegasampanno jaharṣa ca nanāda ca //
Rām, Su, 45, 16.2 udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ //
Rām, Su, 51, 15.2 parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram //
Rām, Su, 55, 14.2 niśamya harayo hṛṣṭāḥ samutpetustatastataḥ //
Rām, Su, 55, 22.2 hṛṣṭāḥ pādapaśākhāśca āninyur vānararṣabhāḥ //
Rām, Su, 55, 26.1 hanūmān abravīddhṛṣṭastadā tān vānararṣabhān /
Rām, Su, 59, 11.1 tataste vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat /
Rām, Su, 60, 11.1 unmattabhūtāḥ plavagā madhumattāśca hṛṣṭavat /
Rām, Su, 60, 12.1 kecit kṣveḍān prakurvanti kecit kūjanti hṛṣṭavat /
Rām, Su, 62, 1.1 sugrīveṇaivam uktastu hṛṣṭo dadhimukhaḥ kapiḥ /
Rām, Su, 62, 5.2 uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam //
Rām, Su, 62, 35.2 āyatāñcitalāṅgūlaḥ so 'bhavaddhṛṣṭamānasaḥ //
Rām, Yu, 4, 23.1 hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ /
Rām, Yu, 4, 50.2 iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt //
Rām, Yu, 4, 53.2 hṛṣṭapramuditā senā sugrīveṇābhirakṣitā //
Rām, Yu, 4, 59.2 yayuḥ pibanto hṛṣṭāste madhūni madhupiṅgalāḥ //
Rām, Yu, 4, 76.1 sā mahārṇavam āsādya hṛṣṭā vānaravāhinī /
Rām, Yu, 10, 3.2 hṛṣyanti vyasaneṣvete jñātīnāṃ jñātayaḥ sadā //
Rām, Yu, 13, 1.2 khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha //
Rām, Yu, 15, 14.2 abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ //
Rām, Yu, 30, 12.2 hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ //
Rām, Yu, 31, 35.2 gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire //
Rām, Yu, 31, 80.1 rāmastu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ /
Rām, Yu, 32, 26.1 niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ /
Rām, Yu, 36, 41.1 utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje /
Rām, Yu, 37, 6.2 tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ //
Rām, Yu, 37, 15.1 prāghoṣayata hṛṣṭaśca laṅkāyāṃ rākṣaseśvaraḥ /
Rām, Yu, 40, 41.2 ubhau tau sasvaje hṛṣṭau rāmaścainam uvāca ha //
Rām, Yu, 47, 79.1 tataste cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 48, 76.1 rāvaṇastvabravīddhṛṣṭo rākṣasāṃstānupasthitān /
Rām, Yu, 48, 80.1 prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ /
Rām, Yu, 48, 83.2 kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ //
Rām, Yu, 52, 3.2 tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktum icchasi //
Rām, Yu, 55, 57.2 vimocite vānarapārthive ca bhavantu hṛṣṭāḥ plavagāḥ samagrāḥ //
Rām, Yu, 55, 88.2 te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ //
Rām, Yu, 57, 37.2 jahṛṣuśca mahātmāno niryānto yuddhadurmadāḥ //
Rām, Yu, 65, 15.2 abhijagmustadā hṛṣṭāścālayanto vasuṃdharām //
Rām, Yu, 66, 7.2 neduste siṃhavaddhṛṣṭā rākṣasā jitakāśinaḥ //
Rām, Yu, 68, 31.2 hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam //
Rām, Yu, 68, 33.2 taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ //
Rām, Yu, 69, 5.2 śailaśṛṅgān drumāṃścaiva jagṛhur hṛṣṭamānasāḥ //
Rām, Yu, 72, 23.2 rāmapādāvupaspṛśya hṛṣṭaḥ saumitrir abravīt //
Rām, Yu, 77, 15.2 vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ //
Rām, Yu, 78, 36.2 hṛṣyanto nihate tasmin devā vṛtravadhe yathā //
Rām, Yu, 78, 47.1 śuddhā āpo nabhaścaiva jahṛṣur daityadānavāḥ /
Rām, Yu, 78, 53.1 anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ /
Rām, Yu, 78, 54.1 tad asukaram athābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma /
Rām, Yu, 79, 1.2 babhūva hṛṣṭastaṃ hatvā śakrajetāram āhave //
Rām, Yu, 79, 5.2 nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ //
Rām, Yu, 79, 17.2 avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire //
Rām, Yu, 79, 18.2 hṛṣṭā babhūvur yudhi yūthapendrā niśamya taṃ śakrajitaṃ nipātitam //
Rām, Yu, 83, 29.1 te tu hṛṣṭā vinardanto bhindata iva medinīm /
Rām, Yu, 85, 24.2 udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau //
Rām, Yu, 85, 29.2 cukrodha ca daśagrīvo babhau hṛṣṭaśca rāghavaḥ //
Rām, Yu, 87, 11.2 samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam //
Rām, Yu, 87, 47.2 hṛṣṭā nedustataḥ sarve kapayaḥ kāmarūpiṇaḥ //
Rām, Yu, 97, 24.1 arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt /
Rām, Yu, 97, 32.2 sametya hṛṣṭā vijayena rāghavaṃ raṇe 'bhirāmaṃ vidhinābhyapūjayan //
Rām, Yu, 100, 3.2 kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam //
Rām, Yu, 100, 13.2 tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ //
Rām, Yu, 108, 17.2 vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam //
Rām, Yu, 108, 19.1 tatastu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī /
Rām, Yu, 110, 5.2 hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣvanivartibhiḥ //
Rām, Yu, 113, 20.2 sa vācā śubhayā hṛṣṭo hanūmān idam abravīt //
Rām, Yu, 113, 37.2 papāta sahasā hṛṣṭo harṣānmohaṃ jagāma ha //
Rām, Yu, 114, 39.1 śrutvā tāṃ maithilīṃ hṛṣṭastvāśaśaṃse sa jīvitam /
Rām, Yu, 114, 46.1 tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ /
Rām, Yu, 115, 1.2 hṛṣṭam ājñāpayāmāsa śatrughnaṃ paravīrahā //
Rām, Yu, 116, 37.2 hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha //
Rām, Utt, 3, 15.2 brahmā suragaṇaiḥ sārdhaṃ bāḍham ityeva hṛṣṭavat //
Rām, Utt, 3, 28.1 nairṛtānāṃ sahasraistu hṛṣṭaiḥ pramuditaiḥ sadā /
Rām, Utt, 5, 26.2 laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ //
Rām, Utt, 5, 28.2 kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ //
Rām, Utt, 6, 20.2 yathā vāsaṃ yayur hṛṣṭāḥ praśaṃsanto janārdanam //
Rām, Utt, 22, 43.2 jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ //
Rām, Utt, 23, 3.1 tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim /
Rām, Utt, 25, 1.2 bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat //
Rām, Utt, 29, 37.2 bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt //
Rām, Utt, 33, 4.1 so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām /
Rām, Utt, 34, 41.2 kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva //
Rām, Utt, 38, 2.2 hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ //
Rām, Utt, 38, 13.1 te sarve hṛṣṭamanaso rāmadattāni tānyatha /
Rām, Utt, 51, 2.2 ayodhyāṃ ratnasampūrṇāṃ hṛṣṭapuṣṭajanāvṛtām //
Rām, Utt, 56, 5.1 balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam /
Rām, Utt, 56, 7.1 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm /
Rām, Utt, 70, 11.2 jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam //
Rām, Utt, 81, 10.1 te sarve hṛṣṭamanasaḥ parasparasamāgame /
Rām, Utt, 83, 11.2 tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte //
Rām, Utt, 84, 3.1 sa śiṣyāvabravīddhṛṣṭo yuvāṃ gatvā samāhitau /
Rām, Utt, 84, 14.1 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā /
Rām, Utt, 85, 6.1 hṛṣṭā ṛṣigaṇāstatra pārthivāśca mahaujasaḥ /
Rām, Utt, 88, 16.2 vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam //
Rām, Utt, 89, 9.2 hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadastathā //
Rām, Utt, 90, 25.2 hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat //
Rām, Utt, 96, 1.2 rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt //
Rām, Utt, 96, 18.2 hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha //
Rām, Utt, 97, 19.2 bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau //
Rām, Utt, 99, 14.1 tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ /
Rām, Utt, 99, 15.1 snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam /
Rām, Utt, 99, 16.2 hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam //
Rām, Utt, 100, 13.1 sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham /
Rām, Utt, 100, 25.2 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ //
Rām, Utt, 100, 25.2 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ //
Saundarānanda
SaundĀ, 1, 49.1 yatra te hṛṣṭamanasaḥ pauraprīticikīrṣayā /
SaundĀ, 3, 19.1 pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat /
SaundĀ, 3, 41.2 tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva //
SaundĀ, 11, 7.2 vītarāga ivātasthau na jaharṣa na cukṣubhe //
Saṅghabhedavastu
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
Agnipurāṇa
AgniPur, 9, 23.1 dṛṣṭā sīteti rāmo 'pi hṛṣṭaḥ papraccha mārutim /
AgniPur, 10, 30.2 darśayan vanadurgāṇi sītāyai hṛṣṭamānasaḥ //
AgniPur, 12, 39.2 māyāvatyā yayau kṛṣṇaṃ kṛṣṇo hṛṣṭo 'tha rukmiṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 17.2 hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam //
AHS, Śār., 5, 119.1 hṛṣṭaromā sāndramūtraḥ śuṣkakāsī jvarī ca yaḥ /
AHS, Nidānasthāna, 8, 7.2 śuṣkāsyo bhraṣṭapāyuśca hṛṣṭaromā viniṣṭanan //
AHS, Nidānasthāna, 14, 14.1 vistṛtāsamaparyantaṃ hṛṣitair romabhiścitam /
AHS, Nidānasthāna, 15, 55.2 hṛṣyete caraṇau yasya bhavetāṃ ca prasuptavat //
AHS, Utt., 3, 15.1 kampo hṛṣitaromatvaṃ svedaścakṣurnimīlanam /
AHS, Utt., 3, 21.2 srastahṛṣṭāṅgaromatvaṃ kākavat pūtigandhitā //
AHS, Utt., 3, 39.1 hṛṣṭaḥ śāntaśca duḥsādhyo ratikāmena pīḍitaḥ /
AHS, Utt., 4, 18.1 svācāraṃ surabhiṃ hṛṣṭaṃ gītanartanakāriṇam /
AHS, Utt., 4, 22.2 matsyamāṃsaruciṃ hṛṣṭaṃ tuṣṭaṃ balinam avyatham //
AHS, Utt., 11, 48.1 vartirarjunatoyena hṛṣṭaśukrakanāśinī /
AHS, Utt., 37, 13.2 sādhyato vṛścikāt stambhaṃ śephaso hṛṣṭaromatām //
AHS, Utt., 40, 21.1 tenārohati vājīva kuliṅga iva hṛṣyati /
Bodhicaryāvatāra
BoCA, 6, 76.2 manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi //
BoCA, 6, 82.2 kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi //
BoCA, 8, 152.2 saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 132.1 iti hṛṣṭamatir niśāmya tasyāś caritaṃ putrasamūhalābhahetum /
BKŚS, 5, 174.2 praviṣṭo hṛṣṭahṛdayaḥ prahṛṣṭāṃ nagarīm iti //
BKŚS, 18, 418.1 te stuvantas tato hṛṣṭāḥ sugataṃ saugatā iva /
BKŚS, 18, 420.2 hṛṣṭaḥ pratyudagacchan māṃ mātulaḥ sphītaḍambaraḥ //
BKŚS, 20, 188.2 nirjitaḥ sa durātmeti hṛṣṭā mām apy aharṣayat //
BKŚS, 22, 138.2 varaṃ sāgaradattāya hṛṣṭapuṣṭāṅgam ākhyatām //
BKŚS, 22, 275.1 hṛṣṭārthe vargasaṃbādhaṃ saptakakṣaṃ praviśya tat /
BKŚS, 28, 109.1 tayā cānanam unnamya hṛṣṭaḥ saṃdṛṣṭavān aham /
Daśakumāracarita
DKCar, 1, 3, 3.3 taruṇīlābhahṛṣṭacetā lāṭapatiḥ pariṇeyā nijapura eva iti niścitya gacchannijadeśaṃ prati saṃprati mṛgayādareṇātra vane sainyāvāsamakārayat //
DKCar, 2, 1, 73.1 hṛṣṭastu vyājahārāpahāravarmā deva dṛṣṭidānenānugṛhyatām ayam ājñākāraḥ //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 193.1 hṛṣṭaśca dhanamitro yathoktamanvatiṣṭhat //
DKCar, 2, 2, 299.1 atha kadācid acyutāmbarapītātapatviṣi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravīt ārya diṣṭyā vardhase //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 73.1 hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvameva vṛttāntamakathayam //
DKCar, 2, 6, 58.1 ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti //
DKCar, 2, 6, 78.1 sa tu labdharājya ivātihṛṣṭaḥ deva yadājñāpayasi iti yathādiṣṭamakarot //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
DKCar, 2, 8, 157.0 hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Divyāvadāna
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 9, 79.0 tato hṛṣṭatuṣṭapramuditā pradīpamādāya sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntā //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 17, 35.1 iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ //
Divyāv, 19, 56.1 nirgranthaiḥ śrutaṃ te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti śṛṇvantu bhavantaḥ //
Harivaṃśa
HV, 21, 19.1 te hṛṣṭamanasaḥ sarve rajiṃ daiteyadānavāḥ /
HV, 29, 39.2 dadau hṛṣṭamanāḥ kṛṣṇas taṃ maṇiṃ babhrave punaḥ //
Kirātārjunīya
Kir, 10, 22.1 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā /
Kūrmapurāṇa
KūPur, 1, 1, 4.1 tasya te sarvaromāṇi vacasā hṛṣitāni yat /
KūPur, 1, 4, 1.2 śrutvāśramavidhiṃ kṛtsnam ṛṣayo hṛṣṭamānasāḥ /
KūPur, 1, 11, 74.2 bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ //
KūPur, 1, 11, 218.2 bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm //
KūPur, 1, 19, 44.1 ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ /
KūPur, 1, 23, 26.1 tataḥ praṇamya hṛṣṭātmā rājā navarathaḥ parām /
KūPur, 1, 27, 34.2 hṛṣṭapuṣṭāstayā siddhyā sarvā vai vigatajvarāḥ //
KūPur, 1, 32, 2.2 nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo 'bhavanmuniḥ //
KūPur, 1, 32, 14.1 tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ /
KūPur, 2, 1, 22.1 abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
KūPur, 2, 11, 137.1 abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum /
KūPur, 2, 12, 61.2 dṛṣṭvā hṛṣyet prasīdecca pratinandecca sarvaśaḥ //
KūPur, 2, 33, 133.1 dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ /
KūPur, 2, 34, 58.2 vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ //
KūPur, 2, 35, 5.2 paśyantaḥ pārvatīnāthaṃ hṛṣṭapuṣṭadhiyo 'bhavan //
KūPur, 2, 35, 22.2 tejorūpaṃ paśyati smātihṛṣṭo mene cāsmannātha āgacchatīti //
KūPur, 2, 37, 122.2 yathā pūrvaṃ sthitā viprāḥ praṇemurhṛṣṭamānasāḥ //
Laṅkāvatārasūtra
LAS, 2, 132.72 tatra mahāmate pratyekabuddhayānābhisamayagotrakaḥ yaḥ pratyekābhisamaye deśyamāne aśruhṛṣṭaromāñcitatanurbhavati /
Liṅgapurāṇa
LiPur, 1, 1, 5.1 naimiṣeyāstadā dṛṣṭvā nāradaṃ hṛṣṭamānasāḥ /
LiPur, 1, 1, 6.1 so'pi hṛṣṭo munivarair dattaṃ bheje tadāsanam /
LiPur, 1, 1, 16.2 evamuktaḥ sa hṛṣṭātmā sūtaḥ paurāṇikottamaḥ //
LiPur, 1, 8, 85.1 samāsanastho yogāṅgānyabhyaseddhṛṣitaḥ svayam /
LiPur, 1, 10, 6.1 na krudhyanti na hṛṣyanti jitātmānastu te smṛtāḥ /
LiPur, 1, 29, 61.2 hṛṣṭo 'tha darśayāmāsa svātmānaṃ dharmarāṭ svayam //
LiPur, 1, 39, 29.1 hṛṣṭapuṣṭāstayā siddhyā prajā vai vigatajvarāḥ /
LiPur, 1, 43, 1.2 mayā saha pitā hṛṣṭaḥ praṇamya ca maheśvaram /
LiPur, 1, 52, 22.2 hṛṣṭānāṃ supravṛddhānāṃ sarvānnāmṛtabhojinām //
LiPur, 1, 62, 27.2 anirīkṣyaiva hṛṣṭātmā harernāma jajāpa saḥ //
LiPur, 1, 64, 58.2 yathā maheśvaro'paśyat sagaṇo hṛṣitānanaḥ //
LiPur, 1, 64, 89.2 nipapāta ca hṛṣṭātmā pādayostasya sādaram //
LiPur, 1, 64, 93.2 bhrātṛbhiḥ sahitaṃ dṛṣṭvā nanāma ca jaharṣa ca //
LiPur, 1, 65, 136.2 amoghaḥ saṃyamo hṛṣṭo bhojanaḥ prāṇadhāraṇaḥ //
LiPur, 1, 70, 227.2 ye'bruvan yakṣamo 'mbhāṃsi teṣāṃ hṛṣṭāḥ parasparam //
LiPur, 1, 70, 322.2 pratyuvāca namaskṛtya hṛṣyamāṇaḥ prajāpatiḥ //
LiPur, 1, 80, 38.1 teṣāṃ śṛṅgeṣu hṛṣṭāś ca nāryaḥ kamalalocanāḥ /
LiPur, 1, 91, 14.2 adbhiḥ spṛṣṭo na hṛṣyeta tasya mṛtyurupasthitaḥ //
LiPur, 1, 92, 25.2 hṛṣṭābhiḥ kvacidapi kinnarāṅganābhir vīṇābhiḥ sumadhuragītanṛttakaṇṭham //
LiPur, 1, 92, 32.2 vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ //
LiPur, 1, 92, 114.2 na śaśāka punardraṣṭuṃ hṛṣṭaromā girīndrajā //
LiPur, 1, 92, 119.1 taṃ dṛṣṭvā śailajā prāha hṛṣṭasarvatanūruhā /
LiPur, 1, 98, 166.2 hṛṣṭo namaścakārāśu devadevaṃ janārdanaḥ //
LiPur, 1, 102, 15.2 dṛṣṭvā hṛṣṭastadā devīṃ menayā tuhinācalaḥ //
LiPur, 1, 102, 60.2 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām //
LiPur, 1, 103, 11.2 tāś ca strīvigrahāḥ sarvāḥ saṃjagmurhṛṣṭamānasāḥ //
LiPur, 1, 103, 36.2 puṇyān vaivāhikān mantrān japur hṛṣṭamānasāḥ //
LiPur, 1, 103, 58.2 tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ //
LiPur, 2, 1, 14.2 kauśiko hi tadā hṛṣṭo gāyannāste hariṃ prabhum //
LiPur, 2, 1, 17.2 śiṣyaiśca sahito nityaṃ kauśiko hṛṣṭamānasaḥ //
LiPur, 2, 1, 74.1 jagau kalapadaṃ hṛṣṭo vipañcīṃ cābhyavādayat /
LiPur, 2, 1, 75.2 nirgatas tuṃbarur hṛṣṭo 'nye ca ṛṣayaḥ surāḥ //
LiPur, 2, 5, 47.1 pālayāmāsa hṛṣṭātmā viśeṣeṇa janādhipaḥ /
LiPur, 2, 5, 75.1 evamuktvā munirhṛṣṭaḥ praṇipatya janārdanam /
LiPur, 2, 5, 76.2 praṇamya mādhavaṃ hṛṣṭo rahasyenamuvāca ha //
LiPur, 2, 6, 9.1 lokaṃ cacāra hṛṣṭātmā tayā saha munistadā /
LiPur, 2, 6, 23.1 vakṣyanti satataṃ hṛṣṭā brāhmaṇāḥ kṣatriyāstathā /
LiPur, 2, 6, 45.2 tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ //
LiPur, 2, 21, 19.2 aghorahṛdayaṃ hṛṣṭaṃ vāmaguhyaṃ maheśvaram //
LiPur, 2, 28, 6.2 so 'pi dṛṣṭvā manuṃ devo hṛṣṭaromābhavanmuniḥ //
LiPur, 2, 51, 14.2 tadā tamāha sa vibhur hṛṣṭo brahmā ca viśvasṛṭ //
LiPur, 2, 55, 6.1 pṛṣṭaḥ kailāsaśikhare hṛṣṭapuṣṭatanūruhaḥ /
Matsyapurāṇa
MPur, 23, 47.3 bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ //
MPur, 27, 1.2 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ /
MPur, 29, 28.3 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MPur, 30, 37.3 jagāma svapuraṃ hṛṣṭaḥ so 'nujñāto mahātmanā //
MPur, 38, 7.2 tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit //
MPur, 38, 8.1 duḥkhe na tapyeta sukhe na hṛṣyetsamena varteta sadaiva dhīraḥ /
MPur, 38, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit //
MPur, 47, 184.2 tataste hṛṣṭamanaso vidyārthamupapedire //
MPur, 47, 203.2 kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata //
MPur, 47, 224.2 hṛṣṭāstena yayuḥ sārdhaṃ prahlādena mahātmanā //
MPur, 113, 63.2 jīvanti te mahābhāgāḥ sadā hṛṣṭā narottamāḥ //
MPur, 114, 77.2 taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte //
MPur, 122, 37.1 tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te /
MPur, 131, 2.2 mayādiṣṭāni viviśurgṛhāṇi hṛṣitāśca te //
MPur, 134, 9.2 abravīdvacanaṃ tuṣṭo hṛṣṭaromānanekṣaṇaḥ //
MPur, 135, 43.2 dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ //
MPur, 136, 25.2 hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan //
MPur, 136, 40.1 garjanti sahasā hṛṣṭāḥ pramathā bhīmagarjanāḥ /
MPur, 137, 27.2 parivārya yayurhṛṣṭāḥ sāyudhāḥ paścimodadhim //
MPur, 138, 51.2 hṛṣitasakalanetralomasattvāḥ pramathāstoyamuco yathā nadanti //
MPur, 139, 11.2 kathayanti diteḥ putrā hṛṣṭā bhinnatanūruhāḥ //
MPur, 139, 14.1 iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ /
MPur, 142, 75.1 hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ /
MPur, 145, 44.2 vartate satataṃ hṛṣṭaḥ kriyā śreṣṭhā dayā smṛtā //
MPur, 146, 45.1 tamuvāca tato hṛṣṭā ditirdaityādhipaṃ ca sā /
MPur, 147, 24.2 ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ //
MPur, 153, 27.3 cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ //
MPur, 154, 80.1 ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām /
MPur, 154, 395.2 manmathāriṃ tato hṛṣṭāḥ samaṃ tuṣṭuvurādṛtāḥ //
MPur, 173, 27.2 hṛṣṭaśārdūlanirghoṣā nedurdānavapuṃgavāḥ //
MPur, 175, 71.2 jagāma tridivaṃ hṛṣṭaḥ kṛtārtho dānaveśvaraḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 27.1 vigatakrodhasaṃtāpo hṛṣṭarūpo yadā nṛpaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 4.2 hṛṣṭāḥ samabhavansarve karmabhāvānudarśanāt //
NāṭŚ, 4, 11.1 tato bhūtagaṇā hṛṣṭāḥ karmabhāvānukīrtanāt /
Suśrutasaṃhitā
Su, Sū., 33, 16.1 yo hṛṣṭaromā raktākṣo hṛdi saṃghātaśūlavān /
Su, Nid., 1, 81.1 hṛṣyataścaraṇau yasya bhavataś ca prasuptavat /
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Cik., 24, 131.1 abhikāmo 'bhikāmāṃ tu hṛṣṭo hṛṣṭāmalaṃkṛtām /
Su, Cik., 24, 131.1 abhikāmo 'bhikāmāṃ tu hṛṣṭo hṛṣṭāmalaṃkṛtām /
Su, Cik., 26, 28.1 pītvā saśarkarākṣaudraṃ kuliṅga iva hṛṣyati /
Su, Cik., 26, 35.2 khajāhataṃ śarkarayā ca yuktaṃ pītvā naro hṛṣyati sarvarātram //
Su, Cik., 26, 36.2 pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram //
Su, Ka., 1, 32.1 hṛṣyenmayūra udvignaḥ krośataḥ śukasārike /
Su, Utt., 27, 6.2 trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetor hiṃsyurete kumārān //
Su, Utt., 27, 12.2 chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ //
Su, Utt., 40, 12.1 śuklaṃ sāndraṃ śleṣmaṇā śleṣmayuktaṃ bhaktadveṣī niḥsvanaṃ hṛṣṭaromā /
Su, Utt., 49, 11.1 yo hṛṣṭaromā madhuraṃ prabhūtaṃ śuklaṃ himaṃ sāndrakaphānuviddham /
Su, Utt., 58, 65.1 ojasvī balavānmartyaḥ pibanneva ca hṛṣyati /
Su, Utt., 60, 10.1 hṛṣṭātmā pulinavanāntaropasevī svācāraḥ priyaparigītagandhamālyaḥ /
Tantrākhyāyikā
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
TAkhy, 2, 269.1 kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 131.2 evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum /
ViPur, 2, 3, 18.3 samīpato mahābhāgā hṛṣṭapuṣṭajanākulāḥ //
ViPur, 2, 4, 12.3 tāḥ pibanti sadā hṛṣṭā nadīrjanapadās tu te //
ViPur, 4, 6, 61.1 rājāpi ca tau meṣāvādāyātihṛṣṭamanāḥ svaśayanam āyāto norvaśīṃ dadarśa //
ViPur, 5, 11, 21.1 gopagopījanairhṛṣṭaiḥ prītivistāritekṣaṇaiḥ /
ViPur, 5, 11, 24.2 niṣkramya gokulaṃ hṛṣṭaṃ svasthānaṃ punarāgamat //
ViPur, 5, 33, 4.3 bhagnaṃ ca dhvajamālokya hṛṣṭo harṣāntaraṃ yayau //
Yājñavalkyasmṛti
YāSmṛ, 1, 83.1 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī /
YāSmṛ, 1, 349.2 paraś ca hīna ātmā ca hṛṣṭavāhanapūruṣaḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 10.2 niśāsu hṛṣṭā saha kāmibhiḥ striyaḥ pibanti madyaṃ madanīyamuttamam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.1 puṃskokilaś cūtarasāsavena mattaḥ priyāṃ cumbati rāgahṛṣṭaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.1 nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Ṭikanikayātrā, 9, 33.2 vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu //
Aṣṭāvakragīta
Aṣṭāvakragīta, 8, 2.2 kiṃcin muñcati gṛhṇāti kiṃciddhṛṣyati kupyati //
Aṣṭāvakragīta, 8, 3.2 na muñcati na gṛhṇāti na hṛṣyati na kupyati //
Aṣṭāvakragīta, 17, 14.1 na nindati na ca stauti na hṛṣyati na kupyati /
Bhairavastava
Bhairavastava, 1, 9.1 nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 47.1 tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tadguhyanāmabhiḥ /
BhāgPur, 1, 11, 19.3 pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ //
BhāgPur, 1, 14, 19.2 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje //
BhāgPur, 1, 18, 50.2 na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ //
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 3, 14, 49.1 alampaṭaḥ śīladharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu /
BhāgPur, 4, 9, 53.2 āropya kariṇīṃ hṛṣṭaḥ stūyamāno 'viśat puram //
BhāgPur, 4, 21, 45.3 tuṣṭuvurhṛṣṭamanasaḥ sādhuvādena sādhavaḥ //
BhāgPur, 4, 24, 22.1 mattabhramarasausvaryahṛṣṭaromalatāṅghripam /
BhāgPur, 4, 25, 61.2 anu hṛṣyati hṛṣyantyāṃ muditāmanu modate //
BhāgPur, 4, 25, 61.2 anu hṛṣyati hṛṣyantyāṃ muditāmanu modate //
BhāgPur, 4, 26, 13.1 tṛpto hṛṣṭaḥ sudṛptaśca kandarpākṛṣṭamānasaḥ /
BhāgPur, 10, 5, 14.1 gopāḥ parasparaṃ hṛṣṭā dadhikṣīraghṛtāmbubhiḥ /
BhāgPur, 11, 2, 48.1 gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati /
BhāgPur, 11, 18, 33.2 labdhvā na hṛṣyed dhṛtimān ubhayaṃ daivatantritam //
Bhāratamañjarī
BhāMañj, 1, 66.2 te prāpya hṛṣṭastenaiva vājinā prayayau gurum //
BhāMañj, 1, 234.1 yathocitakṛtātithyāṃ hṛṣṭāṃ svāgatavādinīm /
BhāMañj, 1, 303.2 hṛṣṭā lalāsa śarmiṣṭhā tanayā vṛṣaparvaṇaḥ //
BhāMañj, 1, 322.1 dāsīṃ samprāpya śarmiṣṭhāṃ hṛṣṭā bhārgavakanyakā /
BhāMañj, 1, 331.2 hṛṣṭaḥ svanagaraṃ prāyātpratyagraracitotsavaḥ //
BhāMañj, 1, 418.2 hṛṣṭāścerurvaśiṣṭhasya merupārśve tapovane //
BhāMañj, 1, 430.1 hṛṣṭaḥ śaṃtanurāsādya gāṅgeyamucitaṃ sutam /
BhāMañj, 1, 581.1 dhanyāsi mādri yasyāste hṛṣṭena jagatībhujā /
BhāMañj, 1, 763.2 hiḍimbāṃ bhaginīmāha hṛṣṭo niśi niśācaraḥ //
BhāMañj, 1, 837.1 tacchrutvā brāhmaṇo hṛṣṭaḥ saṃjātapratyayaḥ śanaiḥ /
BhāMañj, 1, 857.1 hṛṣṭāste vāramanviṣya papracchurbrāhmaṇaṃ smayāt /
BhāMañj, 1, 864.1 upayājaṃ tato hṛṣṭaṃ kadācitso 'bravīnnṛpaḥ /
BhāMañj, 1, 914.2 kāntākaṭākṣahṛṣṭo hi na vetti maraṇaṃ janaḥ //
BhāMañj, 1, 943.1 ityuktvā tapatīṃ hṛṣṭaḥ pradadau vāsareśvaraḥ /
BhāMañj, 1, 1013.1 tato gandharvamāmantrya hṛṣṭāḥ pāṇḍusutā yayuḥ /
BhāMañj, 1, 1095.2 halāyudhasakhaḥ śaurirdraṣṭuṃ hṛṣṭaḥ samabhyayāt //
BhāMañj, 1, 1097.1 pariṣvajya samābhāṣya hṛṣṭāste śauriṇā mithaḥ /
BhāMañj, 1, 1100.1 tataḥ sa hṛṣṭo drupadaṃ tamabhyetya samabhyadhāt /
BhāMañj, 1, 1145.1 tatastattvaṃ samālokya hṛṣṭaḥ pāñcālabhūpatiḥ /
BhāMañj, 1, 1194.2 yathoktaṃ dhṛtarāṣṭreṇa hṛṣṭaḥ sarvaṃ nivedya saḥ /
BhāMañj, 1, 1274.2 hṛṣṭau viviśaturvīrau dvārakāmutsavākulām //
BhāMañj, 1, 1339.1 hṛṣṭaścaturmukhādiṣṭo varṣavighnopaśāntaye /
BhāMañj, 1, 1378.2 hṛṣṭaśca sutamālokya svaprabhāvādhikaṃ raṇe //
BhāMañj, 5, 55.1 ityuktaḥ śauriṇā hṛṣṭastathetyūce smitānanaḥ /
BhāMañj, 5, 301.2 hṛṣṭo 'bravīdbhīṣmamukhānsutaṃ ca smayanirbharaḥ //
BhāMañj, 5, 652.1 hṛṣṭo jāmātaraṃ dṛṣṭvā dāśārṇaḥ prītiśālinam /
BhāMañj, 6, 136.1 kīrtyā jaganti hṛṣyanti stutayā siddhacāraṇaiḥ /
BhāMañj, 6, 206.2 ayodhayanmadrarājaṃ hṛṣṭo vairāṭiruttaraḥ //
BhāMañj, 7, 267.2 pratijñābhāramakhilaṃ hṛṣṭaḥ svalpamamanyata //
BhāMañj, 7, 334.2 pāyayitvā hayānkṛṣṇo hṛṣṭānpunarayojayat //
BhāMañj, 7, 379.1 dātā hutānalo hṛṣṭo nṛpamāmantrya sānujam /
BhāMañj, 7, 445.1 hṛṣṭo mene samuttīrṇamarjunaṃ ripusāgarāt /
BhāMañj, 7, 578.1 chittvā ghaṭotkaco hṛṣṭaṃ cakraṃ kālānalaprabham /
BhāMañj, 7, 781.2 vīrau citrojjvalau hṛṣṭau tasthatuḥ kṛṣṇapāṇḍavau //
BhāMañj, 7, 799.2 pṛṣṭo dhanaṃjayeneti hṛṣye dvaipāyano 'bravīt //
BhāMañj, 8, 3.2 cakre drauṇigirā hṛṣṭaḥ śūraṃ senāsu nāyakam //
BhāMañj, 8, 32.1 iti vaikartanenokte hṛṣṭo rājā suyodhanaḥ /
BhāMañj, 13, 538.1 śrutvaitanmadhuraṃ hṛṣṭo mārjāraḥ suhṛdaṃ vyadhāt /
BhāMañj, 13, 925.2 na hṛṣyanti na śocanti santaḥ saṃtoṣanirbharāḥ //
BhāMañj, 13, 1034.1 arāgamoho hṛṣṭātmā carāmyanupalakṣitaḥ /
BhāMañj, 13, 1105.2 na hṛṣṭo nāpahṛṣṭaśca tūṣṇīṃ nabha ivābhavat //
BhāMañj, 13, 1116.1 yāvacchubhāśubhākrānto na hṛṣyasi virauṣi vā /
BhāMañj, 13, 1277.1 varamevaṃ samāsādya hṛṣṭā mātre nyavedayat /
BhāMañj, 13, 1367.1 athopamanyurmāmetya prakṛṣṭaṃ hṛṣṭamabravīt /
BhāMañj, 13, 1456.1 prahasanti viṣādinyo hṛṣṭāḥ śocanti helayā /
BhāMañj, 15, 26.2 kṛcchrādiva tathetyukto jaharṣa kurupuṃgavaḥ //
Garuḍapurāṇa
GarPur, 1, 75, 1.2 vāyurnakhāndaityapatergṛhītvā cikṣepa satpadmavaneṣu hṛṣṭaḥ /
GarPur, 1, 95, 28.2 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī //
GarPur, 1, 157, 8.1 saśuṣkabhraṣṭapāyuśca hṛṣṭaromā viniśvasan /
GarPur, 1, 159, 23.1 sahṛṣṭaromā piṣṭena piṣṭavad bahulaṃ sitam /
GarPur, 1, 166, 52.1 hṛṣyete caraṇau yasya bhavetāṃ cāpi suptakau /
Gītagovinda
GītGov, 2, 35.2 mām udvīkṣya vilakṣitam smitasudhāmugdhānanam kānane govindam vrajasundarīgaṇavṛtam paśyāmi hṛṣyāmi ca //
Hitopadeśa
Hitop, 1, 56.5 sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭapuṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ /
Hitop, 2, 19.1 tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāravihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭapuṣṭāṅgo balavan nanāda /
Kathāsaritsāgara
KSS, 1, 1, 22.1 tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ /
KSS, 1, 6, 6.1 tacchrutvā praṇato hṛṣṭaḥ kāṇabhūtiruvāca tam /
KSS, 1, 6, 93.1 atha prabuddhas taṃ svapnaṃ smaranrājā jaharṣa saḥ /
KSS, 1, 7, 35.2 yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśi //
KSS, 2, 1, 40.1 atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam /
KSS, 2, 2, 98.1 atha sarvajane hṛṣṭe śrīdattastutitatpare /
KSS, 2, 4, 9.1 tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ /
KSS, 2, 4, 88.2 vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam //
KSS, 2, 5, 25.2 hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam //
KSS, 2, 5, 38.1 tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam /
KSS, 2, 5, 50.1 etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
KSS, 2, 5, 158.2 kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham //
KSS, 2, 6, 8.2 hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ //
KSS, 3, 1, 47.2 ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān //
KSS, 3, 3, 166.2 tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam //
KSS, 3, 4, 208.2 ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ //
KSS, 3, 4, 214.1 kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
KSS, 3, 4, 343.2 rājaputryā tayā tatra hṛṣṭastāmanayanniśām //
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
KSS, 4, 2, 172.1 abhinanditavākyaś ca tābhyāṃ hṛṣṭastadaiva saḥ /
KSS, 4, 2, 229.1 atrāntare ca hṛṣṭaṃ taṃ dṛṣṭvā jīmūtavāhanam /
KSS, 4, 2, 230.2 vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati //
KSS, 4, 3, 76.2 sa rājā sutarāṃ hṛṣṭaścakāra param utsavam //
KSS, 5, 1, 13.2 prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt //
KSS, 5, 2, 159.2 hṛṣṭastatprāptivṛttāntaṃ tasyai ca samavarṇayat //
KSS, 5, 2, 270.2 abhyarthitādhikaprāptihṛṣṭaḥ so 'pyabhavannṛpaḥ //
KSS, 5, 3, 6.2 jagrāha hṛṣṭaḥ pātheyaṃ viṣṇudattopakalpitam //
KSS, 5, 3, 118.2 tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik //
KSS, 5, 3, 155.2 śaktidevaḥ smarasvapnaṃ hṛṣṭastat pratyapadyata //
KSS, 5, 3, 246.2 hṛṣyadvidyutprabhānetracakorāmṛtacandramāḥ //
KSS, 6, 1, 54.2 kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau //
KSS, 6, 1, 102.2 devyā viṣaṇṇo hṛṣṭaśca rājā sadyo divaṃ gataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 178.1 kṛtvā dhānyasya puṇyāhaṃ kṛṣako hṛṣṭamānasaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 4.2 na hṛṣyatyupakāreṇa nāpakāreṇa kupyati /
Narmamālā
KṣNarm, 1, 77.1 patyau cirātprāptapade hṛṣṭādāya yatastataḥ /
KṣNarm, 2, 116.2 hṛṣṭaḥ prātaḥ sameṣyāmītyuktvā prāyātsahānugaiḥ //
Rasahṛdayatantra
RHT, 3, 26.2 bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti //
Skandapurāṇa
SkPur, 1, 6.1 dṛṣṭvā te sūtam āyāntam ṛṣayo hṛṣṭamānasāḥ /
SkPur, 5, 61.2 tataḥ sa bhagavānhṛṣṭaḥ praṇamya śubhayā girā /
SkPur, 13, 30.2 jñātvā yogasamādhānājjahṛṣe prītisaṃyutā //
SkPur, 13, 56.1 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām /
SkPur, 13, 72.2 gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ //
SkPur, 13, 131.1 tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ /
SkPur, 15, 18.2 śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ //
Tantrāloka
TĀ, 5, 59.1 vikāsasaṃkocamayaṃ praviśya hṛdi hṛṣyati /
TĀ, 8, 421.2 rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale //
TĀ, 26, 47.2 pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet //
Vetālapañcaviṃśatikā
VetPV, Intro, 23.1 rājño vacanaṃ śrutvā tenānītāni pratyekam utkṛṣya dṛṣṭāni sarvāṇy api ratnaiḥ pūrṇāni rājā ca hṛṣṭamanāḥ saṃjātaḥ //
VetPV, Intro, 39.1 so 'pi rājānaṃ dṛṣṭvā hṛṣṭaromā saṃjātaḥ //
Ānandakanda
ĀK, 1, 3, 28.1 hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet /
ĀK, 1, 3, 80.2 ityādiśedguruḥ śiṣyaṃ śiṣyo hṛṣṭamanāstataḥ //
ĀK, 1, 13, 13.2 ityūcur indrapramukhā hṛṣṭā gandhakagandhataḥ //
ĀK, 1, 15, 140.1 tayor hṛṣṭamukhāmbhojagalitāmṛtabindavaḥ /
ĀK, 1, 15, 270.1 tāṃbūlacarvaṇaṃ kurvanhṛṣṭo niyatamānasaḥ /
ĀK, 1, 15, 322.1 tato devā ditisutā mamanthurhṛṣṭamānasāḥ /
ĀK, 1, 15, 329.1 kadācidbhairavo dṛṣṭvā hṛṣṭastāṃ prārthayanmayā /
ĀK, 1, 16, 115.2 anuliptaḥ śuddhavastro hṛṣṭaḥ saṃyatamānasaḥ //
ĀK, 1, 16, 126.2 nicaye hṛṣṭamanasā nidadhyāt pāraṇaṃ tataḥ //
ĀK, 1, 19, 36.2 vanaṃ hṛṣṭājamahiṣakiṭicātakasaṅkulam //
ĀK, 1, 19, 201.1 puṃsāṃ śuklaṃ ca śirasi nārīṇāṃ hṛṣṭamānase /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 26.2 stotrair anekairabhipūjya rudraṃ hṛṣṭaḥ svarājyaṃ gatavān mahātmā //
ŚivaPur, Dharmasaṃhitā, 4, 39.1 ārādhayāmāsur atīva gatvā tatastu hṛṣṭaḥ pradadau varāṃstu /
Śukasaptati
Śusa, 1, 14.1 tacchrutvā hṛṣṭā pūrṇā /
Śusa, 9, 4.13 atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 1.2 hṛṣṭān puṣṭān samālakṣya nūtanacchadaśobhitān //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 53.1 tataḥ sarve 'pi jahṛṣuḥ siddhaś cāgād yathāgatam /
Haṃsadūta
Haṃsadūta, 1, 14.2 kṣaṇaṃ hṛṣṭastiṣṭhan nibiḍaviṭape śākhini sakhe sukhena prasthānaṃ racayatu bhavān vṛṣṇinagare //
Mugdhāvabodhinī
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 35.1 māndāravāṇāṃ ca mahanta varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ /
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 11, 154.1 so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 14.1 hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 20.1 māṃsamedovasāhastā hṛṣṭā nṛtyanti saṃghaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 83.2 uvāca rājā hṛṣṭātmā śabdenāpūrayandiśaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 18.2 tathetyuktvā yayau hṛṣṭa umayā saha śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 21.2 hṛṣṭaḥ pramudito ramyaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 2.3 vismayāddhṛṣṭaromāhaṃ jāto 'smi munisattama //
SkPur (Rkh), Revākhaṇḍa, 36, 15.2 bhrātṝn vilokayāmāsa hṛṣṭaromā muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 6.1 hṛṣṭapuṣṭo vasan martye sa surairnābhibhūyate /
SkPur (Rkh), Revākhaṇḍa, 46, 11.1 hṛṣṭastuṣṭo 'vasattatra sacivaiḥ saha so 'ndhakaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 13.2 hṛṣṭastuṣṭo vasan martye sa surair nābhyabhūyata //
SkPur (Rkh), Revākhaṇḍa, 49, 2.2 hṛṣṭāstuṣṭāśca te sarve praṇemuḥ pārvatīpatim //
SkPur (Rkh), Revākhaṇḍa, 49, 28.2 dṛṣṭvā tīrthaṃ tu te sarve gīrvāṇā hṛṣṭacetasaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 64.2 hṛṣṭaromābhavad dṛṣṭvā prabhāvaṃ tīrthasambhavam //
SkPur (Rkh), Revākhaṇḍa, 60, 66.1 ravitīrthaṃ dvijā hṛṣṭāḥ sevante mokṣakāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 62, 5.2 hṛṣṭacittāḥ surāḥ sarve jagmurākāśamaṇḍalam //
SkPur (Rkh), Revākhaṇḍa, 67, 97.2 hṛṣṭāḥ sarve 'gamandevāḥ svasthānaṃ vigatajvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 11.2 kadrūśca vinatā nāma hṛṣṭe ca vanite sadā //
SkPur (Rkh), Revākhaṇḍa, 90, 49.1 hṛṣṭastato jagadyoniḥ suparṇastho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 62.2 maṇḍalāgraṃ tato gṛhya keśavo hṛṣṭamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 86.2 hṛṣṭacitto 'bhavaddevi uttiṣṭhottiṣṭha sābravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 134.2 putrotpattau ca hṛṣyanti vipattau yānti duḥkhitām //
SkPur (Rkh), Revākhaṇḍa, 103, 135.1 devagandharvayakṣāśca hṛṣyante putrajanmani /
SkPur (Rkh), Revākhaṇḍa, 112, 9.2 hṛṣṭatuṣṭamanā bhūtvā jagāmottaraparvatam //
SkPur (Rkh), Revākhaṇḍa, 142, 10.2 evaṃ tadvacanaṃ śrutvā jaharṣa priyayā saha //
SkPur (Rkh), Revākhaṇḍa, 155, 112.2 tayostadvacanaṃ śrutvā cāṇakyo hṛṣṭamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 29.1 hṛṣṭāḥ puṣṭā mṛtā yānti śivalokaṃ na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 21.2 te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 31.1 tataḥ sā hṛṣṭamanasā patiṃ dṛṣṭvā tu taijasam /
SkPur (Rkh), Revākhaṇḍa, 172, 32.2 hṛṣṭatuṣṭā gatāḥ sarve svamāśramapadaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 182, 6.1 hṛṣṭastuṣṭaḥ śriyā sārddhaṃ padmayonisuto bhṛguḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 35.1 tataḥ provāca vacanaṃ hṛṣṭapuṣṭo dvijottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 26.2 jagāma svāṃ purīṃ hṛṣṭaḥ kṛtāntavaśamohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 22.1 evamuktaḥ sa vidhinā hṛṣṭatuṣṭaḥ khagottamaḥ /
Sātvatatantra
SātT, 5, 33.1 dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ /