Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Tantrāloka
Śyainikaśāstra
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
Atharvaprāyaścittāni
AVPr, 6, 7, 10.0 vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau //
Atharvaveda (Śaunaka)
AVŚ, 1, 25, 4.2 yo anyedyur ubhayadyur abhyeti tṛtīyakāya namo astu takmane //
AVŚ, 4, 24, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVŚ, 5, 1, 5.2 yat samyañcāv abhiyantāv abhi kṣām atrā mahī rodhacakre vāvṛdhete //
AVŚ, 7, 46, 3.1 yā viśpatnīndram asi pratīcī sahasrastukābhiyantī devī /
AVŚ, 7, 116, 2.1 yo anyedyur ubhayadyur abhyetīmaṃ maṇḍūkam /
AVŚ, 8, 2, 2.1 jīvatāṃ jyotir abhyehy arvāṅ ā tvā harāmi śataśāradāya /
AVŚ, 8, 9, 9.1 aprāṇaiti prāṇena prāṇatīnāṃ virāṭ svarājam abhyeti paścāt /
AVŚ, 9, 1, 8.1 hiṅkarikratī bṛhatī vayodhā uccairghoṣābhyeti yā vratam /
AVŚ, 10, 7, 4.2 yatra prepsantīr abhiyanty āvṛtaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 6.2 yatra prepsantīr abhiyanty āpaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 13, 1, 10.2 tās tvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ //
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 3, 25.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 1.3 sarve kāmā abhiyantu mā priyā abhirakṣantu mā priyāḥ /
Gopathabrāhmaṇa
GB, 2, 4, 10, 13.0 atha yadābhyety atha balīyas tapati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 6.2 sarve kāmā abhiyantu naḥ priyā abhisravantu naḥ priyāḥ /
HirGS, 1, 29, 1.11 iti gṛhānabhyeti //
Jaiminīyabrāhmaṇa
JB, 1, 95, 14.0 hanti śatrum abhītyeti //
JB, 1, 95, 15.0 anyatoghāty evābhītya śatruṃ hanti //
JB, 1, 286, 27.0 tad yad gāyatrī sarvam ātmānaṃ prāyacchat tasmād brāhmaṇaḥ sarveṇātmanā kṣatriyam abhyeti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 34.0 so 'bhyāgacchannṛtubhir eva sahābhyetīti //
Kāṭhakasaṃhitā
KS, 13, 8, 2.0 sa vaṣaṭkāro 'bhyayya gāyatryāś śiro 'cchinat //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 3.3 rūpaṃ vo rūpeṇābhyemi vayasā vayaḥ /
MS, 2, 7, 12, 10.1 śunaṃ suphālā vitudantu bhūmiṃ śunaṃ kīnāśo abhyetu vāhaiḥ /
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
Pāraskaragṛhyasūtra
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
Taittirīyasaṃhitā
TS, 2, 5, 2, 2.10 etena jahīti tenābhyāyata /
TS, 2, 5, 2, 5.3 tat saṃsthāpya vārtraghnaṃ havir vajram ādāya punar abhyāyata /
TS, 6, 2, 7, 37.0 devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta //
TS, 6, 4, 6, 4.0 te 'surā vajram udyatya devān abhyāyanta //
Taittirīyāraṇyaka
TĀ, 5, 2, 3.6 tasyai vaṣaṭkāro 'bhyayya śiro 'chinat /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 10.0 viśvadānīm ābharanta iti svayam idhmahasto yajamāno vihāram abhyeti //
VaikhŚS, 2, 10, 22.0 gṛhā mā bibhīteti pañcabhir gṛhān abhyeti //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
Vasiṣṭhadharmasūtra
VasDhS, 17, 16.1 vijñāyate 'bhrātṛkā puṃsaḥ pitṝn abhyeti pratīcīnaṃ gacchati putratvam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 69.1 śunaṃ su phālā vikṛṣantu bhūmiṃ śunaṃ kīnāśā abhiyantu vāhaiḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 7.1 yoge yoga ity aśvapūrvā valmīkām abhiyanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 3.8 atho annasya kīlāla upahūto gṛheṣu na iti gṛhān abhyeti //
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
ĀpŚS, 18, 17, 2.1 viṣṇoḥ kramo 'sīti rathaṃ yajamāno 'bhyeti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 2.2 hantemām pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tāmaukṣṇaiścarmabhiḥ paścātprāñco vibhajamānā abhīyuḥ //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 1.2 nainaṃ kruddhaṃ manyavo 'bhiyantīrāmaṇiṃ bailvaṃ yo bibharti //
Ṛgveda
ṚV, 1, 80, 3.1 prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate /
ṚV, 4, 32, 10.2 puro dāsīr abhītya //
ṚV, 9, 55, 4.1 yo jināti na jīyate hanti śatrum abhītya /
ṚV, 10, 83, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
ṚV, 10, 99, 5.2 vamrasya manye mithunā vivavrī annam abhītyārodayan muṣāyan //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 34.1 prāṇam eva tad abhyeti /
ṢB, 2, 1, 34.3 panthānam eva tad abhyeti /
Buddhacarita
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
BCar, 8, 83.2 srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ //
BCar, 10, 33.1 yāvat svavaṃśapratirūpaṃ rūpaṃ na te jarābhyetyabhibhūya bhūyaḥ /
Carakasaṃhitā
Ca, Nid., 4, 50.3 pramehaḥ kṣipramabhyeti nīḍadrumamivāṇḍajaḥ //
Mahābhārata
MBh, 1, 25, 23.2 kūrmo 'pyabhyudyataśirā yuddhāyābhyeti vīryavān //
MBh, 1, 39, 30.2 astam abhyeti savitā viṣād adya na me bhayam //
MBh, 1, 71, 35.2 vidyayotthāpyamāno 'pi nābhyeti karavāṇi kim /
MBh, 1, 119, 38.52 na putra bhīmaṃ paśyāmi na mām abhyeti sa prabho /
MBh, 1, 119, 38.58 tatraikastu mahābāhur bhīmo nābhyeti mām iha /
MBh, 1, 119, 43.114 tatra hyeko mahābāhur bhīmo nābhyeti mām iha /
MBh, 1, 122, 47.16 samam ācāryaputreṇa gurum abhyeti phālgunaḥ /
MBh, 1, 167, 19.2 pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ //
MBh, 1, 181, 5.2 saṃpetatur abhītau tau gajau pratigajān iva //
MBh, 1, 206, 31.2 sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā //
MBh, 1, 212, 1.264 bhagavān astam abhyeti tapanastapatāṃ varaḥ /
MBh, 1, 213, 12.49 tatrābhīyāt sa bībhatsur niviṣṭo yadukanyayā /
MBh, 2, 53, 11.3 vidvān aviduṣo 'bhyeti nāhustāṃ nikṛtiṃ janāḥ //
MBh, 3, 95, 6.1 na matkṛte mahīpāla pīḍām abhyetum arhasi /
MBh, 3, 136, 15.2 taṃ yathā putra nābhyeṣi tathā kuryās tvatandritaḥ //
MBh, 3, 256, 14.2 abhyetyāśramamadhyastham abhyagacchad yudhiṣṭhiram //
MBh, 3, 271, 2.1 tam abhyetyāśu harayaḥ parivārya samantataḥ /
MBh, 3, 282, 4.2 sāvitrīsahito 'bhyeti satyavān ityadhāvatām //
MBh, 3, 294, 24.2 punaś ca pāṇim abhyeti mama daityān vinighnataḥ //
MBh, 5, 44, 17.2 brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate //
MBh, 5, 85, 15.1 āśaṃsamānaḥ kalyāṇaṃ kurūn abhyeti keśavaḥ /
MBh, 5, 133, 16.2 dhruvaṃ cābhāvam abhyeti gatvā gaṅgeva sāgaram //
MBh, 6, 41, 22.1 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt /
MBh, 6, 41, 23.2 nakule sahadeve ca bhīto 'bhyeti ca pāṇḍavaḥ //
MBh, 6, 55, 18.1 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi /
MBh, 6, 55, 31.1 yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaścana /
MBh, 6, 103, 20.2 ekato mṛtyum abhyeti tathāhaṃ bhīṣmam īyivān //
MBh, 7, 105, 36.2 ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ //
MBh, 7, 116, 16.2 kadarthīkṛtya viśikhaiḥ phalgunābhyeti sātyakiḥ //
MBh, 7, 116, 17.2 śūraścaiva kṛtāstraśca phalgunābhyeti sātyakiḥ //
MBh, 7, 116, 18.2 tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ //
MBh, 7, 116, 20.2 preṣito dharmaputreṇa pārthaiṣo 'bhyeti sātyakiḥ //
MBh, 7, 116, 22.2 nihatya bahulāḥ senāḥ pārthaiṣo 'bhyeti sātyakiḥ //
MBh, 7, 116, 26.2 na me priyaṃ mahābāho yanmām abhyeti sātyakiḥ //
MBh, 7, 145, 56.1 savyasācī puro 'bhyeti droṇānīkāya bhārata /
MBh, 7, 147, 28.2 ruṣito 'bhyeti vegena droṇakarṇau mahābalau //
MBh, 7, 167, 22.2 droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ //
MBh, 8, 29, 22.2 tasyārthasiddhim abhikāṅkṣamāṇas tam abhyeṣye yatra naikāntyam asti //
MBh, 8, 31, 8.2 ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram //
MBh, 8, 43, 42.2 vadhāya cātmano 'bhyeti dīpasya śalabho yathā //
MBh, 8, 43, 70.1 eṣa naiṣādir abhyeti dvipamukhyena pāṇḍavam /
MBh, 8, 57, 21.1 sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa /
MBh, 8, 68, 38.2 spṛṣṭvā karair lohitaraktarūpaḥ siṣṇāsur abhyeti paraṃ samudram //
MBh, 9, 5, 16.3 tam abhyetyātmajastubhyam aśvatthāmānam abravīt //
MBh, 9, 59, 18.2 dharmārthakāmān yo 'bhyeti so 'tyantaṃ sukham aśnute //
MBh, 10, 6, 34.2 tasmāccharaṇam abhyeṣye giriśaṃ śūlapāṇinam //
MBh, 11, 23, 16.2 narasūryo 'stam abhyeti sūryo 'stam iva keśava //
MBh, 12, 28, 50.1 deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ /
MBh, 12, 28, 50.1 deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ /
MBh, 12, 38, 16.2 tam abhyehi purā prāṇān sa vimuñcati dharmavit //
MBh, 12, 114, 10.2 anulomastathāstabdhastena nābhyeti vetasaḥ //
MBh, 12, 125, 14.2 punar abhyeti javano javena mahatā tataḥ //
MBh, 12, 125, 15.2 prakrīḍann iva rājendra punar abhyeti cāntikam //
MBh, 12, 125, 16.2 atītyātītya rājendra punar abhyeti cāntikam //
MBh, 12, 142, 5.2 adya nābhyeti me kāntā na kāryaṃ jīvitena me //
MBh, 12, 169, 12.1 anavāpteṣu kāmeṣu mṛtyur abhyeti mānavam /
MBh, 12, 175, 1.3 pralaye ca kam abhyeti tanme brūhi pitāmaha //
MBh, 12, 180, 9.2 ākāśaṃ pavano 'bhyeti jyotistam anugacchati /
MBh, 12, 192, 66.2 satyena vāyur abhyeti satyena tapate raviḥ //
MBh, 12, 207, 22.1 svapne 'pyevaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ /
MBh, 12, 251, 9.1 abhītaḥ śucir abhyeti rājadvāram aśaṅkitaḥ /
MBh, 12, 251, 16.1 muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā /
MBh, 12, 258, 40.2 martyānāṃ devatānāṃ ca snehād abhyeti mātaram //
MBh, 12, 267, 3.2 pralaye ca kam abhyeti tad bhavān prabravītu me //
MBh, 12, 271, 55.2 tato 'vyayaṃ sthānam upaiti brahma duṣprāpam abhyeti sa śāśvataṃ vai /
MBh, 12, 317, 17.2 abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ //
MBh, 12, 318, 7.2 ādityo hyastam abhyeti punaḥ punar udeti ca //
MBh, 12, 350, 10.2 ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva //
MBh, 13, 2, 84.2 yatra nāvṛttim abhyeti śāśvatāṃstān sanātanān //
MBh, 13, 27, 103.2 gaṅgām abhyehi satataṃ prāpsyase siddhim uttamām //
MBh, 13, 95, 59.3 kūṭasākṣitvam abhyetu bisastainyaṃ karoti yaḥ //
MBh, 13, 96, 18.3 kūṭasākṣitvam abhyetu yaste harati puṣkaram //
MBh, 13, 123, 7.2 sarvaṃ vai tapasābhyeti tapo hi balavattaram //
MBh, 14, 10, 17.2 indraḥ sākṣāt sahasābhyetu vipra havir yajñe pratigṛhṇātu caiva /
MBh, 14, 43, 25.3 atīto 'dvaṃdvam abhyeti tamomṛtyujarātigam //
MBh, 14, 60, 28.2 bhavanānniṣpatatyāśu kasmānnābhyeti te patiḥ //
MBh, 14, 93, 86.2 tapovanāni yajñāṃśca hṛṣṭo 'bhyemi punaḥ punaḥ //
MBh, 14, 95, 23.1 adyeha svarṇam abhyetu yaccānyad vasu durlabham /
MBh, 18, 4, 16.2 vimānena sadābhyeti pitā tava mamāntikam //
Manusmṛti
ManuS, 2, 82.2 sa brahma param abhyeti vāyubhūtaḥ khamūrtimān //
ManuS, 6, 79.2 visṛjya dhyānayogena brahmābhyeti sanātanam //
ManuS, 8, 75.2 avāṅ narakam abhyeti pretya svargāc ca hīyate //
ManuS, 11, 122.2 caturo vratino 'bhyeti brāhmaṃ tejo 'vakīrṇinaḥ //
ManuS, 12, 18.2 vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau //
ManuS, 12, 125.2 sa sarvasamatām etya brahmābhyeti paraṃ padam //
Rāmāyaṇa
Rām, Bā, 17, 18.2 tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan //
Rām, Bā, 33, 14.2 nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ //
Rām, Ār, 41, 15.1 yadi grahaṇam abhyeti jīvann eva mṛgas tava /
Rām, Ār, 41, 18.1 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ /
Rām, Ār, 54, 22.2 kālenānena nābhyeṣi yadi māṃ cāruhāsini /
Rām, Ki, 2, 3.2 kapeḥ paramabhītasya cittaṃ vyavasasāda ha //
Rām, Ki, 11, 36.1 matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge /
Rām, Yu, 6, 16.2 rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ //
Rām, Yu, 11, 5.2 rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ //
Rām, Yu, 31, 56.2 na ceccharaṇam abhyeṣi mām upādāya maithilīm //
Rām, Yu, 42, 6.2 amarṣājjanitoddharṣāścakruḥ karmāṇyabhītavat //
Rām, Yu, 59, 15.2 abhyeti rathināṃ śreṣṭho rathenādityatejasā //
Rām, Yu, 83, 42.1 daśānanaḥ krodhavivṛttanetro yato yato 'bhyeti rathena saṃkhye /
Rām, Yu, 101, 11.2 ayaṃ cābhyeti saṃhṛṣṭastvaddarśanasamutsukaḥ //
Rām, Utt, 69, 21.2 kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhur muhuḥ //
AHS, Utt., 33, 20.1 sroto mūtraṃ tato 'bhyeti mandadhāram avedanam /
Daśakumāracarita
DKCar, 2, 8, 184.0 pracaṇḍavarmā nāma caṇḍavarmānujo mitravarmaduhitaraṃ mañjuvādinīṃ vilipsur abhyetīti tenotsavottarā purī iti //
Kirātārjunīya
Kir, 2, 54.2 svayam artha ivābhivāñchitas tam abhīyāya parāśarātmajaḥ //
Kir, 4, 33.2 idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam //
Kir, 11, 62.2 nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ //
Kūrmapurāṇa
KūPur, 1, 47, 69.2 tamevābhyeti kalpānte sa eva paramā gatiḥ //
Liṅgapurāṇa
LiPur, 1, 54, 60.2 abhyeti bhārate varṣe tvaparāntavivṛddhaye //
Matsyapurāṇa
MPur, 13, 56.1 sa bhittvā brahmasadanaṃ padamabhyeti śāṃkaram /
MPur, 43, 31.2 ūrmibhrukuṭisaṃtrāsāccakitābhyeti narmadā //
MPur, 47, 90.1 yāpayāmaḥ kṛcchramidaṃ yāvadabhyeti no guruḥ /
MPur, 55, 31.2 nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā //
MPur, 64, 26.2 rudrāṇīlokamabhyeti punarāvṛttidurlabham //
MPur, 75, 11.2 tāvanna śokamabhyeti rogadaurgatyavarjitaḥ //
MPur, 78, 9.3 lakṣmīmanantāmabhyeti sūryaloke mahīyate //
MPur, 101, 70.2 gāṃ dattvā śivamabhyeti punarāvṛttidurlabham /
MPur, 109, 12.1 tena dānena dattena yogaṃ nābhyeti mānavaḥ /
MPur, 154, 296.1 ityuktā tu yadā naiva guhāyābhyeti śailajā /
Narasiṃhapurāṇa
NarasiṃPur, 1, 18.2 kasmin vā layam abhyeti jagad etaccarācaram //
Suśrutasaṃhitā
Su, Nid., 1, 50.2 yadā tu dhamanīḥ sarvāḥ kupito 'bhyeti mārutaḥ //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 37, 93.2 śīto mṛduśca nābhyeti tato mandaṃ pravāhate //
Su, Utt., 39, 63.1 prasahya viṣamo 'bhyeti mānavaṃ bahudhā jvaraḥ /
Su, Utt., 58, 11.2 tasya nābhyeti yadi vā kathaṃcit sampravartate //
Viṣṇupurāṇa
ViPur, 1, 17, 57.1 tataś ca mṛtyum abhyeti jantur daityeśvarātmajāḥ /
ViPur, 3, 11, 125.1 mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ /
ViPur, 4, 2, 1.2 yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ //
ViPur, 5, 9, 30.2 himācale bhānumato 'ṃśusaṅgājjalatvamabhyeti punastadeva //
ViPur, 5, 9, 31.2 tathaiva sargāya samudyatasya jagattvamabhyetyanukalpamīśa //
Viṣṇusmṛti
ViSmṛ, 20, 32.2 atas tvabhyeti tān eva piṇḍatoyapradāyinaḥ //
ViSmṛ, 55, 16.2 sa brahma param abhyeti vāyubhūtaḥ khamūrtimān //
Bhāgavatapurāṇa
BhāgPur, 3, 27, 3.1 tena saṃsārapadavīm avaśo 'bhyety anirvṛtaḥ /
BhāgPur, 3, 29, 19.2 puruṣasyāñjasābhyeti śrutamātraguṇaṃ hi mām //
BhāgPur, 4, 3, 13.2 anāhutā apy abhiyanti sauhṛdaṃ bhartur guror dehakṛtaś ca ketanam //
BhāgPur, 4, 3, 16.2 tvayoditaṃ śobhanam eva śobhane anāhutā apy abhiyanti bandhuṣu /
BhāgPur, 4, 21, 4.2 abhīyurmṛṣṭakanyāśca mṛṣṭakuṇḍalamaṇḍitāḥ //
Garuḍapurāṇa
GarPur, 1, 69, 15.2 nābhyeti meghaprabhavaṃ dharitrīṃ vipradgataṃ tadvibudhā haranti //
GarPur, 1, 166, 16.2 yadā tu dhamanīḥ sarvāḥ kruddho 'bhyeti muhurmuhuḥ /
Gītagovinda
GītGov, 10, 21.2 nāsā abhyeti tilaprasūnapadavīm kundābhadanti priye prāyaḥ tvanmukhasevayā vijayate viśvam saḥ puṣpāyudhaḥ //
Kathāsaritsāgara
KSS, 5, 3, 118.1 ityālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 229.2 nivṛttaṃ sevamānas tu brahmābhyeti sanātanam //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 6.2 sambandhāgrahaṇe bādhā mānasyābhyeti kasyacit //
MṛgT, Vidyāpāda, 8, 5.1 svāpe vipākam abhyeti tat sṛṣṭāv upayujyate /
MṛgT, Vidyāpāda, 12, 10.2 saṃkalpo bījamabhyeti manastatpāriśeṣyataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
Tantrāloka
TĀ, 1, 148.2 yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ //
TĀ, 2, 12.2 pūrṇe 'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam //
TĀ, 3, 118.2 netrānandatvamabhyeti paśyopādheḥ prabhāvitām //
TĀ, 3, 271.2 abhyeti bhairavībhāvaṃ jīvanmuktyaparābhidham //
TĀ, 4, 6.2 saṃvidabhyeti vimalāmavikalpasvarūpatām //
TĀ, 11, 74.1 pramā yasya jaḍo 'sau no tatrārthe 'bhyeti mātṛtām /
Śyainikaśāstra
Śyainikaśāstra, 4, 36.2 cirādviśrambhamabhyeti surakto'pi virajyate //
Śyainikaśāstra, 5, 69.2 śāntimabhyeti teṣāṃ hi viṭpralepena vā punaḥ //
Janmamaraṇavicāra
JanMVic, 1, 133.2 tad eva rūpam abhyeti sukhaduḥkhavimohitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 23.3 kandarpavaśamabhyeti vivaśaḥ ko na mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 42.2 guṇairlāghavamabhyeti yasyāḥ saṃdarśanādanu //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //
ŚāṅkhŚS, 2, 12, 3.0 iḍa ehy adita ehi sūnṛta ehīti gām abhyeti //