Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasādhyāyaṭīkā
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 9, 6.0 mahad vāva naṣṭaiṣy abhy alpaṃ vecchati yataro vāva tayor jyāya ivābhīcchati sa eva tayoḥ sādhīya icchati //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 34.1 ṣaṣṭyāṃ śaratsu nidhipā abhīcchāt svaḥ pakvenābhyaśnavātai /
AVŚ, 12, 3, 41.2 sarvās tā avarundhe svargaḥ ṣaṣṭyāṃ śaratsu nidhipā abhīcchāt //
Kāṭhakasaṃhitā
KS, 8, 7, 13.0 tenāsya so 'bhīṣṭaḥ prīto bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 17, 37.0 tā evāsyaitābhir abhīṣṭāḥ prītā bhavanti //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
Mahābhārata
MBh, 13, 116, 21.2 prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā //
Bodhicaryāvatāra
BoCA, 6, 27.1 yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam /
BoCA, 8, 114.1 kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 77.2 tasmād dadāmi te 'bhīṣṭaṃ dvayor anyataraṃ varam //
BKŚS, 18, 382.2 etad ekārthayor āsīd abhīṣṭam ubhayor api //
Daśakumāracarita
DKCar, 1, 5, 21.3 yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi /
Kumārasaṃbhava
KumSaṃ, 5, 17.1 virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi /
Kāvyālaṃkāra
KāvyAl, 3, 21.1 apahnutirabhīṣṭā ca kiṃcidantargatopamā /
Kūrmapurāṇa
KūPur, 1, 30, 27.1 samprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma /
KūPur, 2, 20, 17.1 vidyām abhīṣṭāṃ jīve tu dhanaṃ vai bhārgave punaḥ /
Matsyapurāṇa
MPur, 61, 39.3 varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune //
MPur, 71, 13.2 abhīṣṭopaskarair yuktāṃ śuklapuṣpāmbarāvṛtām //
MPur, 81, 1.2 kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā /
MPur, 154, 289.1 tapobhiḥ prāpyate'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 1, 11, 2.2 abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ //
ViPur, 3, 11, 41.1 tato gṛhārcanaṃ kuryādabhīṣṭasurapūjanam /
ViPur, 3, 11, 90.2 abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ //
ViPur, 3, 15, 28.1 tato 'nnaṃ mṛṣṭam atyarthamabhīṣṭam atisaṃskṛtam /
ViPur, 5, 25, 3.1 abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ /
ViPur, 5, 30, 34.1 na me jāmbavatī tādṛgabhīṣṭā na ca rukmiṇī /
Viṣṇusmṛti
ViSmṛ, 78, 5.1 vidyām abhīṣṭāṃ jaive //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 4, 6, 36.1 liṅgaṃ ca tāpasābhīṣṭaṃ bhasmadaṇḍajaṭājinam /
BhāgPur, 4, 22, 57.2 titikṣayā dharitrīva dyaurivābhīṣṭado nṛṇām //
BhāgPur, 11, 5, 10.1 sarveṣu śaśvat tanubhṛtsv avasthitaṃ yathā kham ātmānam abhīṣṭam īśvaram /
BhāgPur, 11, 5, 33.1 dhyeyaṃ sadā paribhavaghnam abhīṣṭadohaṃ tīrthāspadaṃ śivaviriñcinutaṃ śaraṇyam /
Garuḍapurāṇa
GarPur, 1, 89, 17.2 śrāddheṣu śraddhayābhīṣṭalokapuṣṭipradāyinaḥ //
GarPur, 1, 89, 18.2 vāñchitābhīṣṭalābhāya prājāpatyapradāyinaḥ //
GarPur, 1, 89, 33.1 ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilair divyamanoharaiśca /
GarPur, 1, 89, 34.1 kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva teṣāṃ mama pūjitānām /
GarPur, 1, 98, 12.1 dvijāya yadabhīṣṭaṃ tu dattvā svargamavāpnuyāt /
GarPur, 1, 133, 2.1 tvāmaśoka harābhīṣṭa madhumāsasamudbhava /
Hitopadeśa
Hitop, 1, 12.1 prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā /
Kathāsaritsāgara
KSS, 3, 1, 62.1 abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate /
KSS, 3, 2, 67.1 sā cābhīṣṭavaraśrutyā mudaṃ padmāvatī yayau /
KSS, 3, 5, 100.2 visasmāra yathābhīṣṭān api bhogān svadeśajān //
KSS, 3, 6, 63.1 abhīṣṭābhyarthinīṃ tāṃ ca kāntāmityavadacchivaḥ /
KSS, 4, 2, 32.1 deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ /
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 3, 112.1 abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā /
KSS, 6, 2, 15.2 tatrāpyabhīṣṭasaṃyogasukhādi svapnavibhramaḥ //
Rasahṛdayatantra
RHT, 8, 7.2 ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 9.2, 1.0 tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.1 tathā svapne 'pyabhīṣṭārthān praṇayasyānatikramāt /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 9.0 atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Tantrāloka
TĀ, 5, 2.2 abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ //
TĀ, 19, 30.2 niḥsārayanyathābhīṣṭe sakale niṣkale dvaye //
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //
Ānandakanda
ĀK, 1, 15, 270.2 abhīṣṭadevatāmantraistārāmantreṇa vārcayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 26, 8.9, 12.0 svāduriti abhīṣṭaḥ hita iti āyatāv anapakārī //
ĀVDīp zu Ca, Sū., 26, 43.2, 7.0 ṣaṭpadādyabhīṣṭatvaguṇakathanaṃ prameharūpādijñānopayuktam //
Śukasaptati
Śusa, 11, 2.3 mano'bhīṣṭe payo nimne 'gacchat kaḥ prativārayet //
Śusa, 17, 1.2 śuka āha yadeva manaso 'bhīṣṭaṃ tadeva kāryam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.3 sarvābhīṣṭaprasiddhyarthaṃ taṃ namāmi gajānanam /
Gorakṣaśataka
GorŚ, 1, 3.2 abhīṣṭaṃ yogināṃ brūte paramānandakārakam //
Haribhaktivilāsa
HBhVil, 3, 32.2 kintu svābhīṣṭarūpādi śrīkṛṣṇasya vicintayet //
HBhVil, 3, 79.3 kiṃnv arthakāmān bhajato nātyabhīṣṭān jagadguruḥ //
HBhVil, 5, 340.3 ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 3.0 vā rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ melāpaḥ sarvatrābhīṣṭaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 9.1 rohiṇī nāma yā tāsāmabhīṣṭā sābhavadvidhoḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 5.1 pratyakṣaḥ pradadau tebhyas tvabhīṣṭaṃ varamuttamam /
Sātvatatantra
SātT, 9, 40.2 sa ca ācārato nṝṇām abhīṣṭaphalado bhavet //
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.9 mahāmāṃsaṃ saghṛtaṃ hunet mano'bhīṣṭaṃ sarvaṃ bhavati //