Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 18.8 mayā ca śakrasya devānāmindrasyābhyanujñātam /
ASāh, 6, 10.15 tatkasya hetoḥ na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti /
ASāh, 6, 10.26 api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtam ayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet tasya kuśalamūlaṃ buddhā bhagavanta evaṃ pariṇāmitamanuttarāyāṃ samyaksaṃbodhau nābhyanujānanti /
ASāh, 6, 10.42 yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 12.5 yathā ca abhyanujānanti tathāhaṃ pariṇāmayāmīti /
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /