Occurrences

Baudhāyanagṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 44.2 yathā brūyus tathā kuryāt tais tv abhyanujñeyam //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 4, 12, 1.1 atha gṛhasthasya vidyārthinaḥ striyābhyanujñātasya ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyāsyāmaḥ //
Aṣṭasāhasrikā
ASāh, 3, 18.8 mayā ca śakrasya devānāmindrasyābhyanujñātam /
ASāh, 6, 10.15 tatkasya hetoḥ na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti /
ASāh, 6, 10.26 api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtam ayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet tasya kuśalamūlaṃ buddhā bhagavanta evaṃ pariṇāmitamanuttarāyāṃ samyaksaṃbodhau nābhyanujānanti /
ASāh, 6, 10.42 yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 12.5 yathā ca abhyanujānanti tathāhaṃ pariṇāmayāmīti /
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Lalitavistara
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
Mahābhārata
MBh, 1, 72, 17.3 guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām //
MBh, 1, 94, 39.5 sarvāstreṣvabhyanujñātaḥ pārthiveṣvitareṣu ca /
MBh, 1, 100, 24.2 saṃviveśābhyanujñātā satkṛtyopacacāra ha /
MBh, 1, 106, 1.2 dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam /
MBh, 1, 113, 43.3 abhivādyābhyanujñātā pradakṣiṇam avartata //
MBh, 1, 116, 30.62 abhyanujñātum icchāmi tvayā yādavanandini /
MBh, 1, 118, 22.1 yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ /
MBh, 1, 123, 15.1 atha droṇābhyanujñātāḥ kadācit kurupāṇḍavāḥ /
MBh, 1, 126, 12.1 tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā /
MBh, 1, 126, 21.2 tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ /
MBh, 1, 133, 24.3 pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān //
MBh, 1, 163, 11.1 vasiṣṭhenābhyanujñātastasminn eva dharādhare /
MBh, 1, 163, 13.1 nṛpatiṃ tvabhyanujñāya vasiṣṭho 'thāpacakrame /
MBh, 1, 176, 3.2 kathānte cābhyanujñātāḥ prayayur drupadakṣayam //
MBh, 1, 190, 12.5 tato 'bhyanujñāya tam ājiśobhinaṃ purohito rājagṛhād viniryayau //
MBh, 1, 200, 5.2 dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ /
MBh, 1, 200, 12.1 niṣasādābhyanujñātastato rājā yudhiṣṭhiraḥ /
MBh, 1, 202, 2.1 suhṛdbhir abhyanujñātau daityavṛddhaiśca mantribhiḥ /
MBh, 1, 207, 10.2 abhyanujñāya kaunteyam upāvartanta bhārata //
MBh, 1, 207, 11.1 sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ /
MBh, 1, 212, 2.1 vāsudevābhyanujñātaḥ kathayitvetikṛtyatām /
MBh, 1, 212, 30.2 tvayā cen nābhyanujñāto dharṣayiṣyati mādhava /
MBh, 1, 213, 20.29 nyaviśantābhyanujñātā rājñā tuṣṭā yaśasvinā /
MBh, 1, 213, 21.11 sāntvayitvābhyanujñāto bhadrayā saha saṃgataḥ /
MBh, 1, 213, 55.3 keśavenābhyanujñātā gantukāmāḥ purīṃ prati /
MBh, 1, 215, 11.96 durvāsasābhyanujñātā vipratasthuḥ sma yājakāḥ /
MBh, 1, 223, 25.2 tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān /
MBh, 2, 2, 23.18 sa vṛddhair abhyanujñāto rukmiṇyā bhavanaṃ yayau /
MBh, 2, 6, 1.2 sampūjyāthābhyanujñāto maharṣervacanāt param /
MBh, 2, 22, 50.1 yudhiṣṭhirābhyanujñātāste nṛpā hṛṣṭamānasāḥ /
MBh, 2, 30, 22.1 māṃ vāpyabhyanujānīhi sahaibhir anujair vibho /
MBh, 2, 33, 30.1 tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān /
MBh, 2, 43, 11.2 pāṇḍaveyābhyanujñātastato duryodhano nṛpaḥ //
MBh, 2, 43, 36.1 sa mām abhyanujānīhi mātulādya suduḥkhitam /
MBh, 2, 52, 31.1 viviśuste 'bhyanujñātā ratnavanti gṛhāṇyatha /
MBh, 3, 45, 11.1 tataḥ śakrābhyanujñāta āsane viṣṭarottare /
MBh, 3, 74, 6.1 sā vai pitrābhyanujñātā mātrā ca bharatarṣabha /
MBh, 3, 80, 73.2 rantidevābhyanujñāto 'gniṣṭomaphalaṃ labhet //
MBh, 3, 81, 68.2 nāradenābhyanujñāto lokān prāpnoti durlabhān //
MBh, 3, 97, 16.1 agastyenābhyanujñātā jagmū rājarṣayas tadā /
MBh, 3, 152, 25.1 tato 'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ /
MBh, 3, 219, 25.2 skandena so 'bhyanujñāto raudrarūpo 'bhavad grahaḥ //
MBh, 3, 227, 4.2 evam apyāyatiṃ rakṣan nābhyanujñātum arhati //
MBh, 3, 227, 12.2 yathā cābhyanujānīyād gacchantaṃ māṃ mahīpatiḥ //
MBh, 3, 228, 7.2 ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam //
MBh, 3, 235, 23.1 pāṇḍavenābhyanujñāto rājā duryodhanas tadā /
MBh, 3, 280, 24.1 iccheyam abhyanujñātum āryayā śvaśureṇa ca /
MBh, 3, 280, 29.2 ubhābhyām abhyanujñātā sā jagāma yaśasvinī /
MBh, 3, 282, 26.2 sarvais tair abhyanujñātā viśokāḥ samupāviśan //
MBh, 3, 282, 30.2 pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ /
MBh, 3, 299, 1.2 dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ /
MBh, 4, 1, 2.9 dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ /
MBh, 4, 64, 34.1 tataḥ pārtho 'bhyanujñāto virāṭena mahātmanā /
MBh, 5, 87, 1.3 brāhmaṇair abhyanujñātaḥ prayayau nagaraṃ prati //
MBh, 5, 96, 8.2 varuṇenābhyanujñātau nāgalokaṃ viceratuḥ //
MBh, 5, 112, 12.1 so 'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ /
MBh, 5, 117, 23.1 gālavastvabhyanujñāya suparṇaṃ pannagāśanam /
MBh, 5, 121, 1.3 abhyanujñāya dauhitrān yayātir divam āsthitaḥ //
MBh, 5, 125, 8.2 tebhya evābhyanujñātaṃ tat tadā madhusūdana //
MBh, 5, 125, 22.1 rājyāṃśaścābhyanujñāto yo me pitrā purābhavat /
MBh, 5, 178, 10.2 mayā caivābhyanujñātā gatā saubhapuraṃ prati //
MBh, 7, 1, 43.1 jāmadagnyābhyanujñātam astre durvārapauruṣam /
MBh, 7, 5, 36.2 sa evam abhyanujñātaścakre senāpatiṃ tataḥ /
MBh, 7, 55, 40.1 tato 'bhyanujñāya nṛpān kṛṣṇo bandhūṃs tathābhibhūḥ /
MBh, 8, 24, 44.1 tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ /
MBh, 8, 33, 46.1 tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 58, 22.1 bhīmasenābhyanujñātas tataḥ prāyād dhanaṃjayaḥ /
MBh, 10, 16, 25.1 tato rājñābhyanujñāto bhīmaseno mahābalaḥ /
MBh, 11, 13, 1.2 dhṛtarāṣṭrābhyanujñātāstataste kurupuṃgavāḥ /
MBh, 11, 16, 9.1 tato vyāsābhyanujñāto dhṛtarāṣṭro mahīpatiḥ /
MBh, 12, 24, 17.1 sa bhavān abhyanujñātaḥ śucikarmā mahāvrataḥ /
MBh, 12, 31, 11.2 āvābhyām abhyanujñāto varaṃ nṛvara cintaya //
MBh, 12, 40, 12.1 dāśārheṇābhyanujñātastatra dhaumyaḥ purohitaḥ /
MBh, 12, 44, 1.3 viviśuścābhyanujñātā yathāsvāni gṛhāṇi ca //
MBh, 12, 44, 7.1 dhṛtarāṣṭrābhyanujñātaṃ bhrātrā dattaṃ vṛkodaraḥ /
MBh, 12, 109, 5.2 yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ //
MBh, 12, 130, 18.2 hṛdayenābhyanujñāto yo dharmastaṃ vyavasyati //
MBh, 12, 159, 65.2 jyeṣṭhena tvabhyanujñāto yavīyān pratyanantaram /
MBh, 12, 192, 98.3 yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram //
MBh, 12, 193, 5.2 bhavatā cābhyanujñāto japeyaṃ bhūya eva hi //
MBh, 12, 226, 4.1 ācāryeṇābhyanujñātaścaturṇām ekam āśramam /
MBh, 12, 260, 23.1 etaccaivābhyanujñātaṃ pūrvaiḥ pūrvataraistathā /
MBh, 12, 319, 9.1 nāradenābhyanujñātastato dvaipāyanātmajaḥ /
MBh, 13, 14, 24.1 evaṃ kṛtasvastyayanastayāhaṃ tām abhyanujñāya kapīndraputrīm /
MBh, 13, 14, 25.2 tān abhyanujñāya tadātiduḥkhād gadaṃ tathaivātibalaṃ ca rāmam //
MBh, 13, 17, 10.2 yadā tenābhyanujñātaḥ stuvatyeva sadā bhavam //
MBh, 13, 18, 38.2 viśvāmitrābhyanujñāto hyahaṃ pitaram āgataḥ /
MBh, 13, 18, 39.1 kauśikenābhyanujñātaṃ putraṃ vedavibhūṣitam /
MBh, 13, 31, 53.1 tatastenābhyanujñāto yayau rājā pratardanaḥ /
MBh, 13, 56, 18.2 abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā //
MBh, 13, 128, 37.1 guruṇā tvabhyanujñātaḥ samāvarteta vai dvijaḥ /
MBh, 14, 6, 27.3 abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm //
MBh, 14, 7, 5.3 tato mām abhyanujñāya praviṣṭo havyavāhanam //
MBh, 14, 51, 41.1 sa gacched abhyanujñāto bhavatā yadi manyase /
MBh, 14, 55, 6.2 uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata //
MBh, 14, 55, 16.2 śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ //
MBh, 14, 55, 17.1 bhavatā hyabhyanujñātāḥ śiṣyāḥ pratyavarā mayā /
MBh, 14, 55, 24.2 guruṇā cābhyanujñāto gurupatnīm athābravīt //
MBh, 14, 64, 19.1 dvaipāyanābhyanujñātaḥ puraskṛtya purohitam /
MBh, 14, 82, 32.2 bhāryābhyām abhyanujñātaḥ prāyād bharatasattamaḥ //
MBh, 14, 91, 24.3 yudhiṣṭhirābhyanujñātāḥ sarvaṃ tad vyabhajan dvijāḥ //
MBh, 15, 1, 6.2 cakrustenābhyanujñātā varṣāṇi daśa pañca ca //
MBh, 15, 1, 13.2 dhṛtarāṣṭrābhyanujñāto vidurastānyakārayat //
MBh, 15, 6, 17.2 vṛddhaṃ mām abhyanujñātuṃ tvam arhasi janādhipa //
MBh, 15, 8, 11.1 so 'yaṃ mayābhyanujñātastvayā ca pṛthivīpate /
MBh, 15, 9, 1.2 tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān /
MBh, 15, 17, 5.3 yadi cābhyanujānīṣe saindhavāpasadasya ca //
MBh, 15, 22, 6.2 dhṛtarāṣṭrābhyanujñāto nivartitum iyeṣa saḥ //
MBh, 15, 22, 19.2 na tvām abhyanujānāmi prasādaṃ kartum arhasi //
MBh, 15, 34, 18.2 niṣīdetyabhyanujñāto bṛsyām upaviveśa ha //
MBh, 15, 34, 26.2 dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ //
MBh, 15, 36, 10.2 dhṛtarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhiraḥ //
MBh, 15, 44, 48.1 gāndhāryā cābhyanujñātāḥ kṛtapādābhivandanāḥ /
MBh, 18, 1, 2.2 maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā //
Manusmṛti
ManuS, 2, 1.2 hṛdayenābhyanujñāto yo dharmas taṃ nibodhata //
ManuS, 3, 243.2 brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet //
Rāmāyaṇa
Rām, Bā, 2, 2.2 āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasam //
Rām, Bā, 10, 21.2 sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā //
Rām, Bā, 67, 13.2 viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ //
Rām, Bā, 69, 15.1 viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ /
Rām, Ay, 4, 28.1 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane /
Rām, Ay, 5, 23.1 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam /
Rām, Ay, 46, 8.1 ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ /
Rām, Ay, 62, 9.3 vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ //
Rām, Ār, 7, 7.1 abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ /
Rām, Ār, 8, 1.1 sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam /
Rām, Ār, 12, 24.1 tau tu tenābhyanujñātau kṛtapādābhivandanau /
Rām, Ār, 33, 1.2 sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha //
Rām, Ār, 70, 23.2 tad icchāmy abhyanujñātā tyaktum etat kalevaram //
Rām, Ki, 22, 18.2 jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm //
Rām, Ki, 25, 16.1 iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ /
Rām, Ki, 40, 17.1 tatas tenābhyanujñātāḥ prasannena mahātmanā /
Rām, Su, 58, 7.1 bhavatām abhyanujñāto vikramo me ruṇaddhi tam //
Rām, Yu, 27, 15.2 mālyavān abhyanujñāto jagāma svaṃ niveśanam //
Rām, Yu, 30, 14.2 sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm //
Rām, Yu, 40, 56.2 abhyanujñātum icchāmi gamiṣyāmi yathāgatam //
Rām, Yu, 83, 28.1 rāvaṇenābhyanujñātau mahāpārśvamahodarau /
Rām, Yu, 100, 5.1 rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ /
Rām, Yu, 103, 18.1 tad gaccha hyabhyanujñātā yatheṣṭaṃ janakātmaje /
Rām, Yu, 110, 15.2 abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ //
Rām, Yu, 110, 22.2 rāghaveṇābhyanujñātam utpapāta vihāyasaṃ //
Rām, Yu, 113, 22.2 bharadvājābhyanujñātaṃ drakṣyasyadyaiva rāghavam //
Rām, Yu, 115, 50.1 tato rāmābhyanujñātaṃ tadvimānam anuttamam /
Rām, Utt, 16, 29.2 mayā tvam abhyanujñāto rākṣasādhipa gamyatām //
Rām, Utt, 56, 16.2 rāmeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ //
Saundarānanda
SaundĀ, 4, 32.2 kartuṃ gamiṣyāmi gurau praṇāmaṃ māmabhyanujñātumihārhasīti //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 80.1 mayāyam abhyanujñāto rakṣaṇe ca kṣamaḥ kṣiteḥ /
BKŚS, 5, 10.2 sacivair abhyanujñātas tatheti pratipannavān //
BKŚS, 5, 234.1 śvaśureṇābhyanujñātaḥ prītena ca mahībhujā /
BKŚS, 9, 72.2 jīvayitvābhyanujñeyo mā sma paśyat sa mām iti //
BKŚS, 11, 63.1 seyaṃ rājñābhyanujñātā guruṇā manmathena ca /
BKŚS, 17, 62.1 sānudāsābhyanujñātāḥ suhṛdo dattakādayaḥ /
Daśakumāracarita
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 8, 228.0 rakṣānirveśaścāsya svaseyaṃ subhrūrabhyanujñātā mahyamāryayā iti //
Harivaṃśa
HV, 15, 50.2 brāhmaṇair abhyanujñātaḥ prayāsyasi jayāya vai //
Harṣacarita
Harṣacarita, 1, 154.1 tatheti ca tenābhyanujñātaḥ śanakairutthāya kṛtanamaskṛtiruccacāla //
Kūrmapurāṇa
KūPur, 2, 22, 44.2 kuruṣvetyabhyanujñāto juhuyādupavītavān //
KūPur, 2, 22, 49.1 tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam /
Matsyapurāṇa
MPur, 26, 18.3 guruṇā cābhyanujñātaḥ kāmameva śapasva mām //
Nāradasmṛti
NāSmṛ, 1, 2, 20.1 vādibhyām abhyanujñātaṃ śeṣaṃ ca phalake sthitam /
Viṣṇupurāṇa
ViPur, 3, 15, 22.2 brāhmaṇairabhyanujñātaḥ kāmaṃ tamapi bhojayet //
ViPur, 3, 15, 49.2 nivartetābhyanujñāta ādvārāt tānanuvrajet //
Yājñavalkyasmṛti
YāSmṛ, 1, 236.2 kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 8.1 āmantrya cābhyanujñātaḥ pariṣvajyābhivādya tam /
BhāgPur, 1, 12, 37.1 tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ /
Bhāratamañjarī
BhāMañj, 1, 935.1 kiṃtu pitrābhyanujñātā vivāhamabhikāmaye /
BhāMañj, 1, 1017.1 taṃ praṇamyābhyanujñātāstena te viviśuḥ puram /
BhāMañj, 5, 56.2 keśavenābhyanujñātaḥ sa yayau hastināpuram //
BhāMañj, 7, 657.2 suyodhanābhyanujñāto bhīmamāyādalāyudhaḥ //
BhāMañj, 13, 1780.1 atha kṛṣṇābhyanujñāto nistaraṅga ivodadhiḥ /
Kathāsaritsāgara
KSS, 1, 2, 75.1 tato mātrābhyanujñātaṃ kathaṃcidruddhabāṣpayā /
KSS, 4, 1, 40.1 tacchrutvaivābhyanujñāte tatpraveśe mahībhṛtā /
Skandapurāṇa
SkPur, 17, 27.3 pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 40.2 sa taistadābhyanujñātaḥ kāṣṭhānyādāya yatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 26.2 vrajeddvijābhyanujñāto gṛhītvā niyamānapi //