Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 25, 5.0 tad etad ṛṣiḥ paśyann abhyanūvāca niyutvāṁ indrasārathir iti //
AB, 2, 33, 6.0 tad etad ṛṣiḥ paśyann abhyanūvāca sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām iti //
AB, 3, 12, 5.0 tad etad ṛṣiḥ paśyann abhyanūvāca //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 8, 6, 7.0 te ete abhyanūcyete agner gāyatry abhavat sayugveti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 30.1 tad eṣābhyanūcyate /
Chāndogyopaniṣad
ChU, 3, 12, 5.2 tad etad ṛcābhyanūktam //
Gopathabrāhmaṇa
GB, 2, 2, 6, 37.0 tad apy eṣābhyanūktā catvāri śṛṅgeti //
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 7, 3.1 tad etad ṛcābhyanūcyate /
JUB, 1, 29, 7.2 tad etad ṛcābhyanūcyate yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn /
JUB, 1, 31, 11.2 tad etad ṛcābhyanūcyate //
JUB, 1, 41, 4.1 tad etad ṛcābhyanūcyate 'ditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
JUB, 1, 43, 12.1 tadv etad ṛcābhyanūcyate //
JUB, 3, 34, 7.1 tad etad ṛcābhyanūcyate //
Jaiminīyabrāhmaṇa
JB, 1, 221, 16.0 tad eṣābhyanūcyate //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 4, 1, 3, 17.1 tasmād etad ṛṣiṇābhyanūktam /
ŚBM, 4, 5, 3, 3.1 tasmād etad ṛṣiṇābhyanūktaṃ na te mahitvam anubhūd adha dyaur yad anyayā sphigyā kṣām avasthā iti /
ŚBM, 4, 6, 1, 10.3 na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam /
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 10, 2, 2, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ yajñena yajñam ayajanta devā iti /
ŚBM, 10, 5, 3, 2.1 tasmād etad ṛṣiṇābhyanūktaṃ nāsad āsīn no sad āsīt tadānīm iti /
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 16, 2.0 tad etad ekam eva sarvaṃ abhyanūktam //