Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 2.1 nārado'bhyarcya śaileśe śaṅkaraṃ saṅgameśvare /
LiPur, 1, 30, 2.3 sakto hyabhyarcya yadbhaktyā tuṣṭāva ca maheśvaram //
LiPur, 1, 30, 29.1 bahunā kiṃ pralāpena saṃnyasyābhyarcya vai bhavam /
LiPur, 1, 64, 69.2 abhyarcya devadeveśaṃ trailokyaṃ sacarācaram /
LiPur, 1, 64, 78.2 aṣṭāṅgamarghyaṃ rudrāya dattvābhyarcya yathāvidhi //
LiPur, 1, 64, 105.1 gataṃ dṛṣṭvātha pitaraṃ tadābhyarcyaiva śaṅkaram /
LiPur, 1, 73, 20.2 asmābhiḥ sarvakāryāṇāṃ devamabhyarcya yatnataḥ //
LiPur, 1, 73, 28.1 ityuktvā pūrvamabhyarcya rudraṃ tribhuvaneśvaram /
LiPur, 1, 85, 206.2 māsamabhyarcya vidhināyutaṃ bhaktisamanvitaḥ //
LiPur, 2, 1, 65.1 dīpamālādibhirnityamabhyarcya satataṃ hi mām /
LiPur, 2, 3, 31.1 abhyarcya ca yathānyāyaṃ ghṛtadadhyuttaraṃ bahu /
LiPur, 2, 22, 52.1 netrāntaṃ vidhinābhyarcya praṇavādinamo'ntakam /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 27, 65.1 ṣoḍaśaiva tu abhyarcya padmamudrāṃ tu darśayet /
LiPur, 2, 28, 12.2 śāpātpunaḥ prasādāddhi śivamabhyarcya śaṅkaram //
LiPur, 2, 31, 6.2 tān abhyarcya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 38, 6.2 evaṃ dattvā vidhānena śivamabhyarcya śaṃkaram //
LiPur, 2, 47, 47.2 homaśca pūrvavatprokto nityamabhyarcya śaṅkaram //