Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 54.1 takṣako 'rthayate nityamime satkuṇḍale dvija /
BhāMañj, 1, 258.2 tuṣṭastayārthito rājño vitatāra varaṃ vaśī //
BhāMañj, 1, 326.2 kṣatriyo 'haṃ munisute subhru tvāmarthaye katham //
BhāMañj, 1, 335.2 ṛtāvadyārthitaḥ pūrvaṃ praṇayaḥ pūryatāṃ vibho //
BhāMañj, 1, 340.1 ityarthitaḥ svayaṃ rājā tāṃ rājīvavilocanām /
BhāMañj, 1, 469.3 dhruvaṃ mayārthitaḥ kuryātsa prarohaśriyaṃ punaḥ //
BhāMañj, 1, 479.1 kimandheneti sa muniḥ satyavatyārthitaḥ punaḥ /
BhāMañj, 1, 510.2 ityarthitā sā bahuśo raviṇā saṃgamaṃ yayau //
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 1, 990.1 iti kalmāṣapādena saudāsenārthito muniḥ /
BhāMañj, 1, 1256.1 tenārthito 'bravītso 'pi prahṛṣṭo racitāñjaliḥ /
BhāMañj, 1, 1268.1 ityarthitaḥ śakrasutastayā tridivayoṣitā /
BhāMañj, 1, 1330.2 śakraprayuktameghaughairnirmuktaṃ vanamarthaye //
BhāMañj, 5, 36.1 rājñā dūtā visṛjyantāṃ kṛtakaṃ sāma cārthyatām /
BhāMañj, 5, 41.1 dvijendra kauravendro 'sau gatvā sāma tvayārthyatām /
BhāMañj, 5, 218.2 arthitau pārthagovindau jātau bhūbhāraśāntaye //
BhāMañj, 5, 293.1 kimanyadarthito gatvā saṃdhiṃ duryodhanastvayā /
BhāMañj, 5, 435.1 so 'bravīdarthitastena śulkadeyāsti me sutā /
BhāMañj, 5, 506.1 iti mātrārthitaḥ karṇastadevodīritaṃ divaḥ /
BhāMañj, 5, 530.1 ityarthitaḥ kauraveṇa vyājahāra pitāmahaḥ /
BhāMañj, 5, 625.2 virodhaṃ yāvadenaṃ te prasādamahamarthaye //
BhāMañj, 7, 13.2 dadau varaṃ śriyā juṣṭaḥ sa rājñā svayamarthitaḥ //
BhāMañj, 7, 589.1 praṇayāditi rādheyo bhūbhujā svayamarthitaḥ /
BhāMañj, 7, 730.1 govindenārthito yatnāllokasaṃhāraśāntaye /
BhāMañj, 8, 37.2 adhikastvaṃ hi govindādato 'smābhirihārthyate //
BhāMañj, 8, 41.1 viśvatrāṇāya viśveśastridaśairarthitastataḥ /
BhāMañj, 10, 41.1 devairathārthito 'bhyetya tasya śambaradarśanāt /
BhāMañj, 10, 55.2 sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ //
BhāMañj, 12, 43.1 yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā /
BhāMañj, 13, 39.1 raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt /
BhāMañj, 13, 50.1 naṣṭāmarthayamānasya prāptāṃ ca tyajataḥ śriyam /
BhāMañj, 13, 279.2 surārthitena vidhinā nayopāye pravartate //
BhāMañj, 13, 525.1 ityarthitau tena yadā tau vimohānna jagmatuḥ /
BhāMañj, 13, 713.2 sārthaḥ sudūragāmīva nārthito 'pi vilambate //
BhāMañj, 13, 1251.1 rājñā tenārthito 'dyāpi māhiṣmatyāṃ hutāśanaḥ /
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1263.2 iyaṃ mayā tava vadhūrarthitātithinā ratam //
BhāMañj, 13, 1301.2 kadācitso 'rthitaḥ śrāddhe śūdreṇāgāttadāśramam //
BhāMañj, 13, 1467.2 tataḥ surārthito dhātā kṛtyāsargādvyadhātstriyaḥ //
BhāMañj, 14, 17.2 kiṃtu taddarpasaṃgharṣādbhavantamahamarthaye //
BhāMañj, 14, 18.2 ityarthito maghavatā tathetyūce bṛhaspatiḥ //
BhāMañj, 14, 104.2 ityarthito munīndreṇa viśvāviṣkāralīlayā //
BhāMañj, 15, 22.1 iti tenārthyamāno 'pi bubudhe na yadā sa tat /
BhāMañj, 15, 33.1 putrairudaśrunayanaiḥ snuṣābhiścārthitā bhṛśam /
BhāMañj, 15, 54.1 arthitaḥ kṣatravṛddhena gāndhāryā pṛthayā tayā /