Occurrences

Ṛgveda
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī

Ṛgveda
ṚV, 1, 82, 1.2 yadā naḥ sūnṛtāvataḥ kara ād arthayāsa id yojā nv indra te harī //
ṚV, 2, 13, 13.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 2, 14, 12.1 asmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam /
ṚV, 5, 44, 11.2 sam anyam anyam arthayanty etave vidur viṣāṇam paripānam anti te //
ṚV, 10, 106, 1.1 ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva /
Mahābhārata
MBh, 1, 116, 24.4 avāpya putrāṃllabdhātmā vīrapatnītvam arthaye /
MBh, 3, 183, 4.2 vainyaṃ gatvā mahātmānam arthayasva dhanaṃ bahu /
MBh, 5, 33, 50.2 abruvan paruṣaṃ kiṃcid asato nārthayaṃstathā //
MBh, 5, 36, 41.1 arthayed eva mitrāṇi sati vāsati vā dhane /
MBh, 5, 92, 9.1 tvām arthayante govinda divi śakram ivāmarāḥ /
MBh, 5, 112, 7.2 sa dāsyati mayā cokto bhavatā cārthitaḥ svayam //
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 12, 126, 22.1 arthayan kalaśaṃ rājan kāñcanaṃ valkalāni ca /
MBh, 12, 139, 72.2 yad brāhmaṇārthe kṛtam arthitena tenarṣiṇā tacca bhakṣyādhikāram /
MBh, 12, 192, 15.2 sādhaye bhavitā caitad yat tvayāham ihārthitā //
MBh, 13, 53, 36.2 brāhmaṇebhyaśca ye kāmān arthayiṣyanti māṃ pathi //
MBh, 13, 125, 24.2 kaścid arthayate 'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ //
Agnipurāṇa
AgniPur, 5, 6.2 yajñavighnavināśāya viśvāmitrārthito nṛpaḥ //
AgniPur, 7, 4.2 kastvaṃ kasmātsamāyāto bhartā me bhava cārthitaḥ //
AgniPur, 12, 49.2 chinnaṃ sahasraṃ bāhūnāṃ rudreṇābhayamarthitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 107.2 prayuñjīta bhiṣak śastram ārtabandhunṛpārthitaḥ //
Bhallaṭaśataka
BhallŚ, 1, 51.2 naiko 'rthitāni dadann arthijanāya khinno gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 6.1 na ced arthayamānānāṃ vacanaṃ naḥ kariṣyasi /
BKŚS, 5, 228.2 kāśideśapatis tena praṇayād aham arthitaḥ //
BKŚS, 10, 114.2 evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ //
BKŚS, 12, 46.1 cakṣūraktena bhavatā sāvitrī svayam arthitā /
BKŚS, 17, 179.2 arthitāṃ sānudāsasya tatheti samamānayam //
BKŚS, 18, 191.1 tatas tadarthitaḥ kiṃcid bhakṣayitvā sahaiva taiḥ /
BKŚS, 18, 234.2 bhāgineyārthaye yat tvāṃ tad anuṣṭhātum arhasi //
BKŚS, 18, 410.1 gaṅgadattārthitā yūyaṃ sānudāsārtham āgatāḥ /
BKŚS, 19, 82.2 śāpāntam arthitenāham iti nidhyāya dhīritā //
BKŚS, 25, 65.1 svair iyaṃ gurubhir dattā madīyair api yārthitā /
Daśakumāracarita
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 4, 21.1 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ /
Kir, 13, 56.2 arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum //
Kāmasūtra
KāSū, 3, 3, 3.15 vīkṣaṇe ca pracchannam arthayet /
Kūrmapurāṇa
KūPur, 1, 9, 75.1 yadarthitaṃ bhagavatā tat kariṣyāmi putraka /
Liṅgapurāṇa
LiPur, 1, 98, 28.1 arthitavyaḥ sadācāraḥ sarvaśaṃbhurmaheśvaraḥ /
LiPur, 1, 105, 5.1 suretarādibhiḥ sadā hyavighnamarthito bhavān /
Matsyapurāṇa
MPur, 154, 423.2 vayamarthitavantaste pitaraṃ pūrvamāgatāḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 45.2 kiṃtvarthinām arthitadānadīkṣā kṛtavrataṃ ślāghyam idaṃ kulaṃ te //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 34.2 sīdantyā bhūribhāreṇa jāto hy ātmabhuvārthitaḥ //
BhāgPur, 2, 7, 9.2 trātvārthito jagati putrapadaṃ ca lebhe dugdhā vasūni vasudhā sakalāni yena //
BhāgPur, 11, 7, 2.2 yadartham avatīrṇo 'ham aṃśena brahmaṇārthitaḥ //
Bhāratamañjarī
BhāMañj, 1, 54.1 takṣako 'rthayate nityamime satkuṇḍale dvija /
BhāMañj, 1, 258.2 tuṣṭastayārthito rājño vitatāra varaṃ vaśī //
BhāMañj, 1, 326.2 kṣatriyo 'haṃ munisute subhru tvāmarthaye katham //
BhāMañj, 1, 335.2 ṛtāvadyārthitaḥ pūrvaṃ praṇayaḥ pūryatāṃ vibho //
BhāMañj, 1, 340.1 ityarthitaḥ svayaṃ rājā tāṃ rājīvavilocanām /
BhāMañj, 1, 469.3 dhruvaṃ mayārthitaḥ kuryātsa prarohaśriyaṃ punaḥ //
BhāMañj, 1, 479.1 kimandheneti sa muniḥ satyavatyārthitaḥ punaḥ /
BhāMañj, 1, 510.2 ityarthitā sā bahuśo raviṇā saṃgamaṃ yayau //
BhāMañj, 1, 564.1 tato bhartrārthitā kuntī mādrī mantraṃ dadau rahaḥ /
BhāMañj, 1, 990.1 iti kalmāṣapādena saudāsenārthito muniḥ /
BhāMañj, 1, 1256.1 tenārthito 'bravītso 'pi prahṛṣṭo racitāñjaliḥ /
BhāMañj, 1, 1268.1 ityarthitaḥ śakrasutastayā tridivayoṣitā /
BhāMañj, 1, 1330.2 śakraprayuktameghaughairnirmuktaṃ vanamarthaye //
BhāMañj, 5, 36.1 rājñā dūtā visṛjyantāṃ kṛtakaṃ sāma cārthyatām /
BhāMañj, 5, 41.1 dvijendra kauravendro 'sau gatvā sāma tvayārthyatām /
BhāMañj, 5, 218.2 arthitau pārthagovindau jātau bhūbhāraśāntaye //
BhāMañj, 5, 293.1 kimanyadarthito gatvā saṃdhiṃ duryodhanastvayā /
BhāMañj, 5, 435.1 so 'bravīdarthitastena śulkadeyāsti me sutā /
BhāMañj, 5, 506.1 iti mātrārthitaḥ karṇastadevodīritaṃ divaḥ /
BhāMañj, 5, 530.1 ityarthitaḥ kauraveṇa vyājahāra pitāmahaḥ /
BhāMañj, 5, 625.2 virodhaṃ yāvadenaṃ te prasādamahamarthaye //
BhāMañj, 7, 13.2 dadau varaṃ śriyā juṣṭaḥ sa rājñā svayamarthitaḥ //
BhāMañj, 7, 589.1 praṇayāditi rādheyo bhūbhujā svayamarthitaḥ /
BhāMañj, 7, 730.1 govindenārthito yatnāllokasaṃhāraśāntaye /
BhāMañj, 8, 37.2 adhikastvaṃ hi govindādato 'smābhirihārthyate //
BhāMañj, 8, 41.1 viśvatrāṇāya viśveśastridaśairarthitastataḥ /
BhāMañj, 10, 41.1 devairathārthito 'bhyetya tasya śambaradarśanāt /
BhāMañj, 10, 55.2 sarveṣāṃ munimukhyānāṃ babhūva gururarthitaḥ //
BhāMañj, 12, 43.1 yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā /
BhāMañj, 13, 39.1 raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt /
BhāMañj, 13, 50.1 naṣṭāmarthayamānasya prāptāṃ ca tyajataḥ śriyam /
BhāMañj, 13, 279.2 surārthitena vidhinā nayopāye pravartate //
BhāMañj, 13, 525.1 ityarthitau tena yadā tau vimohānna jagmatuḥ /
BhāMañj, 13, 713.2 sārthaḥ sudūragāmīva nārthito 'pi vilambate //
BhāMañj, 13, 1251.1 rājñā tenārthito 'dyāpi māhiṣmatyāṃ hutāśanaḥ /
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1263.2 iyaṃ mayā tava vadhūrarthitātithinā ratam //
BhāMañj, 13, 1301.2 kadācitso 'rthitaḥ śrāddhe śūdreṇāgāttadāśramam //
BhāMañj, 13, 1467.2 tataḥ surārthito dhātā kṛtyāsargādvyadhātstriyaḥ //
BhāMañj, 14, 17.2 kiṃtu taddarpasaṃgharṣādbhavantamahamarthaye //
BhāMañj, 14, 18.2 ityarthito maghavatā tathetyūce bṛhaspatiḥ //
BhāMañj, 14, 104.2 ityarthito munīndreṇa viśvāviṣkāralīlayā //
BhāMañj, 15, 22.1 iti tenārthyamāno 'pi bubudhe na yadā sa tat /
BhāMañj, 15, 33.1 putrairudaśrunayanaiḥ snuṣābhiścārthitā bhṛśam /
BhāMañj, 15, 54.1 arthitaḥ kṣatravṛddhena gāndhāryā pṛthayā tayā /
Kathāsaritsāgara
KSS, 1, 1, 29.2 āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti //
KSS, 1, 1, 44.1 dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san /
KSS, 1, 3, 76.1 ālokitaprabhāvaḥ pāṭalyā putrako 'rthitaśca tataḥ /
KSS, 1, 5, 55.1 ityuktavānahaṃ bhūyaḥ śakaṭālena cārthitaḥ /
KSS, 1, 6, 7.2 iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame //
KSS, 3, 6, 120.1 sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
KSS, 4, 2, 15.1 tatastayārthito devyā tatra yaugandharāyaṇaḥ /
KSS, 4, 2, 68.1 tvaṃ prasannā varaḥ ko 'nyastathāpyetāvad arthaye /
KSS, 4, 2, 255.1 tair eva cārthyamānaḥ sukṛtī jīmūtavāhanaḥ sa tataḥ /
KSS, 5, 1, 131.2 so 'rthitaścābhavallobhād upacāropajīvinā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 144.2 arthitaḥ kārayāmāsa vyāsarūpī janārdanaḥ //
Narmamālā
KṣNarm, 1, 83.2 āyayau gañjadiviro bhaṭṭabhāgavatārthitaḥ //
Rasaratnasamuccaya
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
Tantrāloka
TĀ, 1, 15.2 arthito racaye spaṣṭāṃ pūrṇārthāṃ prakriyāmimām //
TĀ, 4, 197.2 anyākṛtyapahānena ghaṭamarthayate rasāt //
TĀ, 5, 75.1 arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani /
Āryāsaptaśatī
Āsapt, 2, 461.1 yan nāvadhim arthayate pātheyārthaṃ dadāti sarvasvam /