Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 10.2 abhyarthitaḥ sūkṣmadhano 'pi cāryastadā na kaścidvimukho babhūva //
Mahābhārata
MBh, 3, 286, 13.2 abhyarthayethā deveśam amoghārthaṃ puraṃdaram //
MBh, 5, 34, 43.1 asanto 'bhyarthitāḥ sadbhiḥ kiṃcit kāryaṃ kadācana /
MBh, 5, 40, 1.2 yo 'bhyarthitaḥ sadbhir asajjamānaḥ karotyarthaṃ śaktim ahāpayitvā /
MBh, 12, 221, 69.1 mitreṇābhyarthitaṃ mitram arthe saṃśayite kvacit /
Manusmṛti
ManuS, 2, 189.2 kāmam abhyarthito 'śnīyād vratam asya na lupyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 113.2 yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti //
Daśakumāracarita
DKCar, 2, 3, 101.1 abhyarthitaścānayā ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam iti //
Divyāvadāna
Divyāv, 18, 128.1 paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskṛtaprātiveśyasvajanayuvatyaścābhyarthya stanaṃ tasya dārakasya dāpayituṃ pravṛttāḥ //
Kāmasūtra
KāSū, 3, 2, 16.5 tatra tām apanudya prativacanārtham abhyarthyamānā tūṣṇīm āsīta /
KāSū, 3, 4, 40.5 ratibhāvanām abhyarthyamānāyāḥ kṛcchrād guhyasaṃsparśanam //
KāSū, 3, 4, 41.1 abhyarthitāpi nātivivṛtā svayaṃ syāt /
Kātyāyanasmṛti
KātySmṛ, 1, 336.1 arthinābhyarthito yas tu vighātaṃ na prayojayet /
KātySmṛ, 1, 540.1 yasyārthe yena yad dattaṃ vidhinābhyarthitena tu /
Kūrmapurāṇa
KūPur, 1, 10, 74.1 yattvayābhyarthitaṃ brahman putratve bhavato mama /
KūPur, 1, 23, 69.2 babhūva devakīputro devairabhyarthito hariḥ //
Liṅgapurāṇa
LiPur, 1, 96, 2.3 evamabhyarthito devairmatiṃ cakre kṛpālayaḥ //
Matsyapurāṇa
MPur, 154, 376.2 yāmo naikābhyupāyane tamabhyarthayituṃ vayam //
Tantrākhyāyikā
TAkhy, 2, 185.1 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthito janaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 53.2 evam abhyarthitas tais tu daityarājaḥ purohitaiḥ /
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 4, 4, 69.1 vasiṣṭhaścāputreṇa rājñā putrārtham abhyarthito madayantyāṃ garbhādhānaṃ cakāra //
ViPur, 4, 4, 76.1 tasmāc ca khaṭvāṅgaḥ yo 'sau devāsurasaṃgrāme devair abhyarthito 'surāñ jaghāna //
ViPur, 4, 9, 6.1 atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha //
ViPur, 4, 10, 13.1 anantaraṃ ca durvasuṃ druhyum anuṃ ca pṛthivīpatir jarāgrahaṇārthaṃ svayauvanapradānāya cābhyarthayāmāsa //
ViPur, 6, 1, 22.1 abhyarthito 'pi suhṛdā svārthahāniṃ na mānavaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 88.1 ubhayābhyarthitenaitan mayā hy amukasūnunā /
Śatakatraya
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 1, 74.2 nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 38.2 abhyarthitastadā tasmai sthānāni kalaye dadau /
BhāgPur, 3, 15, 24.1 ye 'bhyarthitām api ca no nṛgatiṃ prapannā jñānaṃ ca tattvaviṣayaṃ sahadharmaṃ yatra /
Bhāratamañjarī
BhāMañj, 1, 483.1 punarabhyarthito mātrā tṛtīyamasṛjanmuniḥ /
BhāMañj, 1, 947.1 abhyarthito 'tha sacivairnṛpatiḥ sa nijaṃ puram /
BhāMañj, 1, 1303.1 prauḍhā cābhyarthitā tena sā prītimadhikāṃ yayau /
BhāMañj, 5, 52.1 tābhyāmabhyarthito yuddhe sahāyo 'stu bhavāniti /
BhāMañj, 5, 84.1 abhyarthito 'tra tridaśairguruvākyādakalmaṣaḥ /
BhāMañj, 13, 419.2 abhyarthayeta kaḥ sevāṃ daivyātaṅkakalaṅkitām //
BhāMañj, 13, 808.1 iti bruvāṇo vipreṇābhyarthito 'pi sakṛnnṛpaḥ /
BhāMañj, 13, 943.3 śaṃbhunābhyarthito dhātā kopāgniṃ saṃjahāra tam //
BhāMañj, 14, 20.2 sa tenābhyarthito yatnādyājako 'stu bhavāniti //
Kathāsaritsāgara
KSS, 1, 4, 80.1 upakośāmathābhyarthya rājñā tvatikutūhalāt /
KSS, 1, 5, 5.1 niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ /
KSS, 1, 5, 124.1 mantritve tasya cābhyarthya bṛhaspatisamaṃ dhiyā /
KSS, 1, 7, 59.2 mantrasvāmyākhyam abhyarthya vidyāḥ samyagadhītavān //
KSS, 3, 1, 77.2 abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ //
KSS, 3, 2, 8.2 prahvām abhyarthayāmāsa bhrātrā pūrvaṃ prabodhitām //
KSS, 3, 4, 68.1 evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
KSS, 4, 2, 212.2 klībenābhyarthitā keyaṃ svakulakṣayasākṣitā //
KSS, 5, 1, 187.2 anenaiva tad abhyarthya grāhito 'haṃ pratigraham //
KSS, 5, 2, 118.2 abhyarthito mahāḍhyasya tasyaiva vaṇijo gṛhe //
KSS, 5, 2, 270.2 abhyarthitādhikaprāptihṛṣṭaḥ so 'pyabhavannṛpaḥ //
KSS, 5, 3, 150.2 sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.2 sa ca sarvajagatpravaro varo bhavadbhir abhyarthyatām iti tān āha /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 33.2 hṛdayasphuṭanabhayārtair arditum abhyarthyate sacivaiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 351.2 kāmam abhyarthito'śnīyāt vratamasya na lupyate //
Rasaratnasamuccaya
RRS, 1, 81.1 tān dṛṣṭvābhyarthito rudraḥ śakreṇa tadanantaram /
Rasendracūḍāmaṇi
RCūM, 15, 22.1 indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 1.1 yathecchābhyarthito dhātā jāgrato 'rthān hṛdi sthitān /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
Tantrasāra
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
Haribhaktivilāsa
HBhVil, 2, 201.1 evam abhyarthya medhāvī guruṃ viṣṇum ivāgrataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 9.2 bhāryayābhyarthito bhartā kāraṇaṃ bahu bhāṣate /