Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.2 atha khalu śakro devānāmindrastasyāṃ velāyāṃ puṣpāṇyabhinirmāya āyuṣmantaṃ subhūtimabhyavākirat /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 20.2 punareva ca divyāni māndāravāṇi puṣpāṇi gṛhītvā yena bhagavāṃstenābhyavakiranti sma abhiprakiranti sma /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /