Occurrences

Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Kāśikāvṛtti

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 31.1 prayaccha parśuṃ tvarayā harauṣam ahiṃsanta oṣadhīr dāntu parvan /
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti //
Kauśikasūtra
KauśS, 1, 1, 28.0 oṣadhīr dāntu parvan ityupari parvaṇāṃ lūtvā tūṣṇīm āhṛtyottarato 'gner upasādayati //
KauśS, 8, 2, 39.0 oṣadhīr dāntu parvann ity upari parvaṇāṃ lunāti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 14.0 āgamyāva rudram adīmahīti japati //
Kāṭhakasaṃhitā
KS, 12, 9, 3.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
KS, 15, 5, 13.0 ardhaṃ svayaṃkṛtam ardhaṃ barhiṣo dānti //
KS, 15, 5, 14.0 ardhaṃ svayaṃdinam ardham idhmasya kurvanti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 10, 17, 53.0 upamūlaṃ barhir dāti //
MS, 1, 11, 4, 33.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
MS, 2, 3, 8, 8.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Taittirīyasaṃhitā
TS, 1, 8, 9, 32.1 svayaṃdinam barhiḥ //
TS, 1, 8, 21, 8.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
TS, 5, 2, 11, 6.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 5.0 etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta vā muṣṭīn nidhanāni vā dāti yāvad āptaṃ bhavati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 58.1 ava rudram adīmahy ava devaṃ tryambakam /
VSM, 10, 32.1 kuvid aṅga yavamanto vayaṃ cid yathā dānty anupūrvaṃ viyūya /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 3, 3, 1, 48.0 ardhaṃ barhiṣo dāty ardhaṃ svayaṃ dinam //
VārŚS, 3, 3, 1, 48.0 ardhaṃ barhiṣo dāty ardhaṃ svayaṃ dinam //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 8.1 ekaṃ vā stambaṃ pariṣūya taṃ sarvaṃ dāti //
ĀpŚS, 1, 4, 7.1 prastaram eva mantreṇa dāti tūṣṇīm itarad iti vājasaneyakam //
ĀpŚS, 18, 11, 9.2 svayaṃdinaṃ barhiḥ /
ĀpŚS, 18, 11, 10.4 ardhaṃ barhir dāti /
ĀpŚS, 18, 11, 10.5 ardhaṃ svayaṃdinam upasaṃnahyati /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
Ṛgveda
ṚV, 1, 65, 8.1 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ //
ṚV, 2, 33, 5.1 havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya /
ṚV, 5, 7, 7.1 sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ /
ṚV, 10, 131, 2.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.8 adāp iti kim dāp lavane dātaṃ barhiḥ /