Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 111, 3.2 hradaṃ sahasrabāhuḥ paretya vy anijam aher viṣam //
Atharvaveda (Śaunaka)
AVŚ, 8, 3, 25.3 pratyañcam arciṣā jātavedo vi nikṣva //
AVŚ, 10, 4, 19.2 sindhor madhyaṃ paretya vy anijam aher viṣam //
Kauśikasūtra
KauśS, 5, 5, 16.0 snāto 'hatavasano niktvāhatam ācchādayati //
KauśS, 8, 2, 36.0 brahmaṇā śuddhāḥ saṃkhyātā stokā ity āpas tāsu niktvā taṇḍulān āvapati //
KauśS, 8, 3, 21.3 badhāna vatsam abhi dhehi bhuñjatī nijya godhug upa sīda dugdhi /
KauśS, 14, 5, 40.1 aniktena ca vāsasā caritaṃ yena maithunam /
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 20.0 niktābhir ūrṇābhir āveṣṭya paraḥśatāni śamīparṇāni ghāsaṃ nivapataḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
Ṛgveda
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 8, 2, 2.2 aśvo na nikto nadīṣu //
ṚV, 9, 69, 4.2 aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata //
ṚV, 9, 93, 3.2 mūrdhānaṃ gāvaḥ payasā camūṣv abhi śrīṇanti vasubhir na niktaiḥ //
ṚV, 9, 109, 10.1 pavasva soma kratve dakṣāyāśvo na nikto vājī dhanāya //
ṚV, 10, 132, 6.2 ava priyā didiṣṭana sūro ninikta raśmibhiḥ //
Ṛgvedakhilāni
ṚVKh, 4, 5, 1.2 tāṃ brahmaṇā pari nijmaḥ pratyak kartāram ṛcchatu //
Mahābhārata
MBh, 7, 162, 13.2 sa eva śabdastadrūpo vāsasāṃ nijyatām iva //