Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Āyurvedadīpikā
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 11.1 sāyaṃ prātar yad aśanīyaṃ syāt tenānnena vaiśvadevaṃ balim upahṛtya brāhmaṇakṣatriyaviṭśūdrān abhyāgatān yathāśakti pūjayet //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 10.0 prathamam abhyāgacchaṃstāṃ maṅgalyāni paripṛcchet //
Chāndogyopaniṣad
ChU, 5, 11, 2.3 taṃ hantābhyāgacchāmeti /
ChU, 5, 11, 2.4 taṃ hābhyājagmuḥ //
ChU, 5, 11, 4.3 taṃ hantābhyāgacchāmeti /
ChU, 5, 11, 4.4 taṃ hābhyājagmuḥ //
Gopathabrāhmaṇa
GB, 1, 1, 31, 1.0 etaddha smaitad vidvāṃsam ekādaśākṣaṃ maudgalyaṃ glāvo maitreyo 'bhyājagāma //
GB, 1, 2, 5, 2.0 tāv ūcatur janamejayaṃ pārīkṣitam abhyājagāma //
GB, 1, 2, 5, 16.0 atha khalu dantāvalo dhaumro yāvati tāvati kāle pārīkṣitaṃ janamejayam abhyājagāma //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 7.2 iti yo 'syāpacitiṃ kariṣyanbhavati tamabhyāgacchansamīkṣate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 6, 3.2 tebhyo hābhyāgatebhyo 'pacitīś cakāra //
Jaiminīyabrāhmaṇa
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 34.0 so 'bhyāgacchannṛtubhir eva sahābhyetīti //
Khādiragṛhyasūtra
KhādGS, 3, 3, 4.0 tenābhyāgatā gā ukṣed ā no mitrāvaruṇeti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 6.0 juhvāṃ pañcagṛhītaṃ gṛhītvā pṛṣadājyaṃ gṛhītvā sruvaṃ pṛṣadājyaṃ cādāya śṛtaṃ haviḥ śamitar ity abhyāgamyābhyāgamya triḥ pṛcchati //
VaikhŚS, 10, 18, 6.0 juhvāṃ pañcagṛhītaṃ gṛhītvā pṛṣadājyaṃ gṛhītvā sruvaṃ pṛṣadājyaṃ cādāya śṛtaṃ haviḥ śamitar ity abhyāgamyābhyāgamya triḥ pṛcchati //
Vasiṣṭhadharmasūtra
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 8, 12.1 gṛheṣv abhyāgataṃ pratyutthānāsanavāksūnṛtānasūyābhir mahayet //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 19.1 śūdram abhyāgataṃ karmaṇi niyuñjyāt /
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
ĀpDhS, 2, 6, 3.0 agnir iva jvalann atithir abhyāgacchati //
ĀpDhS, 2, 6, 5.0 svadharmayuktaṃ kuṭumbinam abhyāgacchati dharmapuraskāro nānyaprayojanaḥ so 'tithir bhavati //
ĀpDhS, 2, 6, 7.0 tam abhimukho 'bhyāgamya yathāvayaḥ sametya tasyāsanam āhārayet //
ĀpDhS, 2, 7, 12.0 rājānaṃ ced atithir abhyāgacchecchreyasīm asmai pūjām ātmanaḥ kārayet //
ĀpDhS, 2, 7, 13.1 āhitāgniṃ ced atithir abhyāgacchet svayam enam abhyudetya brūyāt /
ĀpDhS, 2, 7, 15.1 yasyoddhṛteṣv ahuteṣv agniṣv atithir abhyāgacchet svayam enam abhyudetya brūyād vrātya atisṛja hoṣyāmi /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
Avadānaśataka
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 17, 1.3 tatra ca kāle supriyo nāma gāndharvikarājo 'bhyāgataḥ /
Carakasaṃhitā
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Indr., 12, 10.2 bhiṣagabhyāgataṃ dṛṣṭvā dūtaṃ maraṇamādiśet //
Ca, Indr., 12, 15.2 dūtamabhyāgataṃ dṛṣṭvā nāturaṃ tamupācaret //
Lalitavistara
LalVis, 7, 90.3 tatkenārthenehābhyāgato 'si kiṃ prayojanam /
Mahābhārata
MBh, 1, 3, 2.1 teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ /
MBh, 1, 3, 33.2 sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 5, 13.2 āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha //
MBh, 1, 5, 15.1 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā /
MBh, 1, 9, 20.1 sa kadācid vanaṃ vipro rurur abhyāgaman mahat /
MBh, 1, 38, 31.2 kāśyapo 'bhyāgamad vidvāṃstaṃ rājānaṃ cikitsitum //
MBh, 1, 54, 1.4 abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanastadā //
MBh, 1, 57, 68.46 ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ /
MBh, 1, 65, 3.3 suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram /
MBh, 1, 71, 27.2 tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt /
MBh, 1, 78, 3.2 ṛṣir abhyāgataḥ kaścid dharmātmā vedapāragaḥ /
MBh, 1, 78, 17.7 abhyāgacchati māṃ kaścid ṛṣir ityevam abravīt /
MBh, 1, 83, 13.2 prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ //
MBh, 1, 109, 30.2 tathā sukhaṃ tvāṃ samprāptaṃ duḥkham abhyāgamiṣyati //
MBh, 1, 113, 10.11 abhyāgacchad dvijaḥ kaścid valīpalitasaṃtataḥ /
MBh, 1, 122, 38.2 abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ /
MBh, 1, 123, 10.2 ekalavyo mahārāja droṇam abhyājagāma ha //
MBh, 1, 143, 7.2 so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai //
MBh, 1, 158, 2.3 abhyājagmur lokanadīṃ gaṅgāṃ bhāgīrathīṃ prati /
MBh, 1, 187, 32.3 atha dvaipāyano rājann abhyāgacchad yadṛcchayā //
MBh, 1, 199, 38.2 sarvaśilpavidaścaiva vāsāyābhyāgamaṃstadā //
MBh, 2, 5, 103.2 kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt /
MBh, 3, 12, 27.2 vanam abhyāgato ghoram idaṃ tava parigraham //
MBh, 3, 12, 33.1 so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam /
MBh, 3, 14, 16.2 tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate //
MBh, 3, 22, 1.3 yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ //
MBh, 3, 60, 20.1 sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm /
MBh, 3, 60, 29.1 kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam /
MBh, 3, 82, 13.1 ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ /
MBh, 3, 89, 7.2 so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam //
MBh, 3, 131, 4.1 evam abhyāgatasyeha kapotasyābhayārthinaḥ /
MBh, 3, 143, 16.2 mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha //
MBh, 3, 162, 5.1 pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ /
MBh, 3, 184, 17.2 agnihotrād aham abhyāgatāsmi viprarṣabhāṇāṃ saṃśayacchedanāya /
MBh, 3, 246, 11.2 durvāsā nṛpa digvāsās tam athābhyājagāma ha //
MBh, 3, 255, 50.1 te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam /
MBh, 3, 264, 73.1 yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ /
MBh, 3, 273, 9.2 guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama //
MBh, 3, 283, 3.1 tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa /
MBh, 4, 8, 19.2 sāham abhyāgatā devi sudeṣṇe tvanniveśanam //
MBh, 5, 26, 16.1 kṣattur yadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma /
MBh, 5, 30, 43.1 ye cāpyanye saṃśritā dhārtarāṣṭrān nānādigbhyo 'bhyāgatāḥ sūtaputra /
MBh, 5, 30, 44.1 evaṃ sarvānāgatābhyāgatāṃśca rājño dūtān sarvadigbhyo 'bhyupetān /
MBh, 5, 38, 2.1 pīṭhaṃ dattvā sādhave 'bhyāgatāya ānīyāpaḥ parinirṇijya pādau /
MBh, 5, 87, 13.1 abhyāgacchati dāśārhe prajñācakṣur nareśvaraḥ /
MBh, 5, 89, 6.1 abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ /
MBh, 5, 92, 35.1 abhyāgacchati dāśārhe prajñācakṣur mahāmanāḥ /
MBh, 5, 92, 39.1 tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām /
MBh, 5, 92, 42.1 pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa /
MBh, 5, 131, 5.1 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi /
MBh, 5, 151, 2.1 asmin abhyāgate kāle kiṃ ca naḥ kṣamam acyuta /
MBh, 5, 166, 2.1 tasmin abhyāgate kāle pratapte lomaharṣaṇe /
MBh, 5, 193, 12.1 atha dāśārṇako rājā sahasābhyāgamat tadā /
MBh, 6, 83, 37.2 abhyāgamad raṇe pāṇḍūn dhanuḥśabdena mohayan //
MBh, 7, 151, 8.2 haiḍimbaṃ ca sahāmātyaṃ hantum abhyāgataḥ svayam //
MBh, 7, 164, 86.2 ṛṣayo 'bhyāgamaṃstūrṇaṃ havyavāhapurogamāḥ //
MBh, 7, 168, 13.1 tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam /
MBh, 7, 172, 38.2 tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau //
MBh, 8, 8, 13.2 asmān abhyāgaman pārthā vṛkodarapurogamāḥ //
MBh, 8, 27, 76.1 vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam /
MBh, 9, 22, 59.2 na punaḥ saubalo rājā yuddham abhyāgamiṣyati //
MBh, 9, 31, 16.2 anvaṃśābhyāgatān sarvān ṛtūn saṃvatsaro yathā //
MBh, 9, 43, 33.2 abhyājagāma deveśaṃ śūlahastaṃ pinākinam //
MBh, 9, 53, 32.3 sarvān visarjayāmāsa ye tenābhyāgatāḥ saha /
MBh, 9, 64, 11.2 moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ //
MBh, 12, 2, 29.2 rāmam abhyāgamad bhītastad eva manasā smaran //
MBh, 12, 53, 26.2 abhyājagāma gāṅgeyaṃ brahmāṇam iva vāsavaḥ //
MBh, 12, 122, 6.2 abhyāgacchanmahīpālo māndhātā śatrukarśanaḥ //
MBh, 12, 139, 11.1 tasmiṃstvabhyāgate kāle prajānāṃ doṣakārake /
MBh, 12, 139, 44.2 sahasābhyāgatabhayaḥ sodvegastena karmaṇā //
MBh, 12, 192, 96.1 evaṃ vivadamānau svastvām ihābhyāgatau nṛpa /
MBh, 12, 217, 40.1 māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam /
MBh, 12, 220, 66.1 māṃ ced abhyāgataḥ kālaḥ sadāyuktam atandritam /
MBh, 12, 221, 7.2 tasyā devarṣijuṣṭāyāstīram abhyājagāma ha //
MBh, 12, 250, 35.2 tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn //
MBh, 12, 263, 30.2 pārśvato 'bhyāgato nyastānyatha nirvedam āgataḥ //
MBh, 12, 275, 13.2 iṣṭān bhogānnānurudhyet sukhaṃ vā na cintayed duḥkham abhyāgataṃ vā //
MBh, 12, 320, 31.2 pinākahasto bhagavān abhyāgacchata śaṃkaraḥ //
MBh, 12, 329, 37.1 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti /
MBh, 12, 349, 10.2 atastvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija //
MBh, 13, 22, 16.2 śrāvitaścāpi tad vākyaṃ gṛham abhyāgataḥ prabho //
MBh, 13, 37, 1.3 dūrād abhyāgataṃ vāpi kiṃ pātraṃ syāt pitāmaha //
MBh, 13, 37, 4.2 dūrād abhyāgataṃ cāpi tat pātraṃ ca vidur budhāḥ //
MBh, 13, 62, 42.2 gṛham abhyāgatāyāśu yo dadyād annam arthine //
MBh, 13, 70, 30.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 72, 39.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 129, 12.2 atithyabhyāgataratiḥ śeṣānnakṛtabhojanaḥ //
MBh, 13, 133, 27.2 atithipragraharatastathābhyāgatapūjakaḥ //
MBh, 14, 86, 20.1 teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ /
MBh, 14, 89, 25.2 mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha //
Rāmāyaṇa
Rām, Bā, 1, 35.2 ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām //
Rām, Bā, 15, 14.2 prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa //
Rām, Bā, 17, 23.2 abhyāgacchan mahātejo viśvāmitro mahāmuniḥ //
Rām, Bā, 59, 11.1 nābhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ /
Rām, Bā, 62, 1.2 abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ //
Rām, Ay, 10, 20.2 vyājahāra mahāghoram abhyāgatam ivāntakam //
Rām, Ay, 13, 3.1 udite vimale sūrye puṣye cābhyāgate 'hani /
Rām, Ay, 23, 19.2 śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama //
Rām, Ay, 29, 2.2 sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ //
Rām, Ay, 57, 15.1 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm /
Rām, Ay, 94, 46.1 devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca /
Rām, Ār, 38, 14.1 abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam /
Rām, Ār, 57, 3.1 dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa /
Rām, Ār, 70, 21.2 cintite 'bhyāgatān paśya sametān sapta sāgarān //
Rām, Ki, 59, 11.1 tam ṛṣiṃ draṣṭukāmo 'smi duḥkhenābhyāgato bhṛśam /
Rām, Su, 60, 20.2 gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ //
Rām, Yu, 22, 4.1 tasya tacchāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam /
Rām, Utt, 29, 5.2 krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 8.1 dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret /
AHS, Śār., 6, 16.2 dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret //
Bodhicaryāvatāra
BoCA, 3, 32.2 sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
Daśakumāracarita
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
Divyāvadāna
Divyāv, 1, 119.0 śroṇasya koṭikarṇasya mātāpitṛbhyāṃ śrutam śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 124.0 tābhyāmeka āgatya kathayati ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 126.0 apara āgatya kathayati amba diṣṭyā vardhasva ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 389.0 amba tāta koṭikarṇo 'bhyāgata iti //
Divyāv, 2, 399.2 dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ iti //
Divyāv, 8, 153.0 tataḥ saṃsiddhayānapātro 'bhyāgato 'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 17, 172.1 tato 'sau saṃlakṣayati yadi mama pitā kālagataḥ kiṃ bhūyo 'haṃ gacchāmīti tato bhūyaḥ saṃdeśo 'bhyāgataḥ //
Divyāv, 17, 334.1 atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 487.1 tasya gacchato 'bhimukhaṃ sarvābhibhūḥ samyaksambuddho janapadeṣu caryāṃ carannanupūrveṇābhyāgataḥ //
Divyāv, 18, 225.1 atha bhagavāñ jetavanamabhyāgataḥ //
Divyāv, 18, 341.1 tasmiṃśca stūpe sarvajātakṛtaniṣṭhite sahasrayodhī abhyāgataḥ //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 596.1 sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti //
Kirātārjunīya
Kir, 17, 64.1 abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya /
Kūrmapurāṇa
KūPur, 1, 16, 7.2 draṣṭumabhyāgato 'haṃ vai bhavantaṃ bhāgyavānasi //
KūPur, 1, 31, 4.1 kaścidabhyājagāmedaṃ śārdūlo ghorarūpadhṛk /
KūPur, 2, 1, 39.2 abhyāgatā māṃ śaraṇaṃ samyagdarśanakāṅkṣiṇaḥ //
KūPur, 2, 12, 48.2 patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ //
KūPur, 2, 18, 115.2 abhyāgatān yathāśakti pūjayedatithiṃ yathā //
KūPur, 2, 35, 14.2 netumabhyāgato deśaṃ sa rājā yatra tiṣṭhati //
KūPur, 2, 35, 23.2 vyapetabhīr akhileśaikanāthaṃ rājarṣistaṃ netumabhyājagāma //
KūPur, 2, 37, 102.1 āśrame 'bhyāgato bhikṣāṃ yācate ca punaḥ punaḥ /
Liṅgapurāṇa
LiPur, 2, 5, 53.1 tasminkāle muniḥ śrīmānnārado 'bhyāgataścavai /
Matsyapurāṇa
MPur, 25, 33.1 tā dṛṣṭvā rahitā gāstu kacenābhyāgatā vanāt /
MPur, 32, 3.2 ṛṣir abhyāgataḥ kaściddharmātmā vedapāragaḥ /
MPur, 37, 13.2 prabhuḥ sūryaḥ prakāśācca satāṃ cābhyāgataḥ prabhuḥ //
MPur, 61, 32.2 tatrāntare'bhyājagāma vasiṣṭho brahmasambhavaḥ //
MPur, 70, 58.1 tadanujñayā rūpavānyo yāvadabhyāgato bhavet /
MPur, 100, 7.3 so'bhyāgataṃ vīkṣya munipravīraṃ prācetasaṃ vākyamidaṃ babhāṣe //
MPur, 112, 2.1 vāsudevo'pi tatraiva kṣaṇenābhyāgatastadā /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 8.1 akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta //
Nāradasmṛti
NāSmṛ, 2, 3, 14.1 kaścic cet saṃcaran deśāt preyād abhyāgato vaṇik /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
Tantrākhyāyikā
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 184.1 tathā kṛte kālaparyayāc chaśakasya vāro 'bhyāgataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 1, 7, 8.1 sarve te 'bhyāgatajñānā vītarāgā vimatsarāḥ /
ViPur, 2, 5, 5.2 prāha svargasadāṃ madhye pātālābhyāgato divi //
ViPur, 2, 13, 26.3 kṣemeṇābhyāgato 'raṇyādapi māṃ sukhayiṣyati //
ViPur, 3, 9, 21.1 devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam /
ViPur, 3, 11, 63.2 hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī //
ViPur, 4, 2, 17.2 tad bhavatāsmākam abhyāgatānāṃ praṇayabhaṅgo na kārya ity uktaḥ puraṃjayaḥ prāha /
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 5, 3, 19.1 kaṃsasya karamādāya tatraivābhyāgatāṃstaṭe /
ViPur, 5, 10, 16.1 vimalāmbaranakṣatre kāle cābhyāgate vrajam /
ViPur, 5, 18, 44.2 tato niṣkramya salilādrathamabhyāgataḥ punaḥ //
ViPur, 5, 20, 40.2 yuveva vasudevo 'bhūdvihāyābhyāgatāṃ jarām //
ViPur, 5, 20, 78.1 kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā /
ViPur, 5, 30, 70.2 apaśyato yathā pūrvaṃ praṇayābhyāgatāṃ śacīm //
ViPur, 5, 33, 4.2 tataḥ praṇamya muditaḥ śambhumabhyāgato gṛham /
ViPur, 5, 34, 13.2 ityukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ /
Viṣṇusmṛti
ViSmṛ, 59, 27.2 tasmād abhyāgatān etān gṛhastho nāvamānayet //
ViSmṛ, 91, 7.1 chāyayā cābhyāgatān //
Yājñavalkyasmṛti
YāSmṛ, 2, 119.1 kramād abhyāgataṃ dravyaṃ hṛtam apyuddharet tu yaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 18.2 ye 'bhyāgatān vakradhiyābhicakṣate āropitabhrūbhir amarṣaṇākṣibhiḥ //
Bhāratamañjarī
BhāMañj, 1, 50.2 tanniśamyābravīt pauṣyas toṣād abhyāgatapriyaḥ /
BhāMañj, 1, 858.2 kadācidāyayau vipragehamabhyāgato dvijaḥ //
BhāMañj, 5, 610.1 sākṣādabhyāgataṃ jñātvā muniṃ mānyaṃ divaukasām /
BhāMañj, 13, 344.2 muniḥ kālakavṛkṣīyo yadṛcchābhyāgato 'vasat //
Garuḍapurāṇa
GarPur, 1, 50, 77.2 abhyāgatānyathāśakti pūjayedatithiṃ tathā //
Hitopadeśa
Hitop, 1, 61.3 tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ //
Hitop, 1, 112.7 tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ //
Kathāsaritsāgara
KSS, 1, 7, 28.2 pratipālitavān asmi yāvadabhyāgato bhavān //
KSS, 5, 2, 16.1 praṇāmapūrvakaṃ taṃ ca munim abhyājagāma saḥ /
Skandapurāṇa
SkPur, 21, 7.2 abhyājagāma taṃ caiva varado 'smītyabhāṣata //
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 21.2 bhiṣagabhyāgataṃ dṛṣṭvā dūtaṃ maraṇamādiśet /
Kokilasaṃdeśa
KokSam, 1, 80.1 śāstravyākhyā hariharakathā satkriyābhyāgatānām ālāpo vā yadi saha budhairākṣipedasya cetaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /