Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 7.0 trīṇi kāṣṭhāni gārhapatye 'bhyādadhāti trīṇy anvāhāryapacane trīṇy āhavanīye //
BaudhŚS, 1, 12, 25.0 atraitāṃ samidhaṃ madhyata āhavanīyasyābhyādadhāti svāheti //
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
BaudhŚS, 1, 15, 2.0 atha yatra hotur abhijānāti pra vo vājā abhidyava iti tatprathamām abhyādadhāti //
BaudhŚS, 1, 15, 3.0 praṇave praṇave 'bhyādadhāti //
BaudhŚS, 1, 15, 4.0 atha yatra hotur abhijānāti samiddho agna āhuta iti tadantato 'bhyādadhāti //
BaudhŚS, 1, 19, 2.0 prasūto 'traitāṃ samidhaṃ madhyata āhavanīyasyābhyādadhāti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 4, 2, 39.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātābhyādadhātīdhmaṃ praṇayanīyam //
BaudhŚS, 4, 6, 2.0 abhyādadhātīdhmam //
BaudhŚS, 4, 11, 5.0 etyāhavanīye 'bhyādadhāti samid asi tejo 'si tejo mayi dhehīti //