Occurrences

Atharvaprāyaścittāni
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Bhallaṭaśataka
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 1, 1, 18.0 purā chāyānāṃ saṃbhedād gārhapatyād āhavanīyam abhyuddharet //
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
AVPr, 1, 2, 10.0 ārṣeyas tat paśyann āhavanīyam abhyuddharet //
AVPr, 1, 2, 11.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyastam iyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 13.0 ārṣeyas tat paśyann agnim āhavanīyam abhyuddharet //
AVPr, 1, 2, 14.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 16.0 ārṣeyas tat paśyann āhavanīyam abhyuddharet //
AVPr, 2, 7, 34.0 atha yady anugatam abhyuddharet kā tatra prāyaścittiḥ //
AVPr, 4, 3, 4.0 agnihotraṃ ced anabhyuddhṛtaṃ śaraśarāsyād amuṃ samūheti brūyāt //
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
AVPr, 5, 1, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhinimloced brāhmaṇo bahuvid uddharet //
AVPr, 5, 2, 13.0 agnihotre ced anabhyuddhṛte haviṣi vā nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād idaṃ viṣṇur iti //
AVPr, 5, 4, 7.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhavanīyam anugatam abhyuddharet //
Jaiminīyabrāhmaṇa
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti //
Kauśikasūtra
KauśS, 9, 5, 4.1 abhyuddhṛto huto 'gniḥ pramādād upaśāmyati /
KauśS, 9, 6, 11.1 bhūyo 'bhyuddhṛtya brāhmaṇān bhojayet //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 27.0 agnaye 'gnimate 'ṣṭākapālaṃ nirvaped yasyāgnā agnim abhyuddhareyuḥ //
MS, 1, 8, 8, 28.0 devatābhyo vā eṣa samadaṃ karoti yasyāgnā agnim abhyuddharanti //
Taittirīyasaṃhitā
TS, 2, 2, 4, 6.5 agnaye 'gnivate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnāv agnim abhyuddhareyuḥ /
Vasiṣṭhadharmasūtra
VasDhS, 15, 18.2 agre 'bhyuddharatāṃ gacchet krīḍann iva hasann iva /
Arthaśāstra
ArthaŚ, 2, 14, 26.1 gāḍhaścābhyuddhāryaśca peṭakaḥ saṃyūhyāvalepyasaṃghātyeṣu kriyate //
ArthaŚ, 2, 14, 28.1 sa eva paṭalasampuṭeṣvabhyuddhāryaḥ //
ArthaŚ, 2, 14, 33.1 abhyuddhāryaṃ badarāmle lavaṇodake vā sādayanti //
Buddhacarita
BCar, 7, 33.1 abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam /
Mahābhārata
MBh, 7, 119, 25.2 samarthānnāvamanyante dīnān abhyuddharanti ca //
MBh, 9, 4, 27.1 bhṛtyā me subhṛtāstāta dīnaścābhyuddhṛto janaḥ /
MBh, 12, 106, 8.2 abhyuddharati cātmānaṃ prasādayati ca prajāḥ //
MBh, 12, 314, 10.1 so 'bhyuddharatvimāṃ śaktim atha vā kampayatviti /
Bhallaṭaśataka
BhallŚ, 1, 76.2 abhyuddharet tad api viśvam itīdṛśīyaṃ kenāpi dik prakaṭitā puruṣottamena //
Kūrmapurāṇa
KūPur, 1, 6, 9.2 daṃṣṭrayābhyujjahāraināmātmādhāro dharādharaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 129.1 prabhurlokahitārthāya daṃṣṭrayābhyujjahāra gām /
Viṣṇupurāṇa
ViPur, 3, 12, 32.2 dīnānabhyuddharetsādhūnupāsīta bahuśrutān //
ViPur, 5, 20, 37.2 gopālo yādavaṃ vaṃśaṃ magnamabhyuddhariṣyati //
Yājñavalkyasmṛti
YāSmṛ, 1, 17.1 gṛhītaśiśnaś cotthāya mṛdbhir abhyuddhṛtair jalaiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 17, 34.2 saṃsthāpayiṣyannaja māṃ rasātalādabhyujjahārāmbhasa ādisūkaraḥ //
Garuḍapurāṇa
GarPur, 1, 94, 4.1 gṛhītaśiśnaś cotthāya mṛdbhirabhyuddhṛtairjalaiḥ /
Rasamañjarī
RMañj, 6, 125.3 sannipātārṇave magnaṃ yo'bhyuddharati dehinam //
Āryāsaptaśatī
Āsapt, 2, 551.1 śīlitabhujaṅgabhogā kroḍenābhyuddhṛtāpi kṛṣṇena /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 41.2 purataḥ saṃsthitāstasyā vedamabhyuddharanti ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 5.0 annam annam iti trīṇi padāny abhyuddhṛtyā sakāśād vāgyamanam //
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //