Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇusmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasaprakāśasudhākara
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 10.11 oṃ padmanābhaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
Mahābhārata
MBh, 1, 2, 233.6 janma yatra tu devasya padmanābhasya mānuṣam /
MBh, 1, 19, 13.1 adhyātmayoganidrāṃ ca padmanābhasya sevataḥ /
MBh, 1, 58, 50.2 padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ /
MBh, 3, 81, 149.1 nārāyaṇaṃ cābhigamya padmanābham ariṃdamam /
MBh, 6, 61, 53.1 prajāpatipate deva padmanābha mahābala /
MBh, 6, 61, 60.2 padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana //
MBh, 6, 62, 21.2 padmanābhaṃ na jānāti tam āhustāmasaṃ janāḥ //
MBh, 12, 47, 8.2 yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim //
MBh, 12, 202, 26.2 padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāṭ //
MBh, 12, 202, 31.3 padmanābho mahāyogī bhūtātmā bhūtabhāvanaḥ //
MBh, 12, 327, 87.1 evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ /
MBh, 12, 343, 4.2 padmanābho mahābhāgaḥ padma ityeva viśrutaḥ //
MBh, 12, 349, 5.3 padmanābhaṃ dvijaśreṣṭhaṃ tatra me kāryam āhitam //
MBh, 13, 126, 37.1 etad asya rahasyaṃ vaḥ padmanābhasya dhīmataḥ /
MBh, 13, 135, 19.1 aprameyo hṛṣīkeśaḥ padmanābho 'maraprabhuḥ /
MBh, 13, 135, 34.2 hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ //
Rāmāyaṇa
Rām, Bā, 27, 6.1 padmanābhamahānābhau dundunābhasunābhakau /
Rām, Yu, 105, 16.1 indrakarmā mahendrastvaṃ padmanābho raṇāntakṛt /
Rām, Utt, 8, 1.1 hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ /
Rām, Utt, 8, 2.2 padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā //
Rām, Utt, 27, 11.1 tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ /
Amarakośa
AKośa, 1, 21.2 padmanābho madhuripurvāsudevastrivikramaḥ //
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
Kumārasaṃbhava
KumSaṃ, 8, 23.1 padmanābhacaraṇāṅkitāśmasu prāptavatsv amṛtavipruṣo navāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 94.2 brahmagarbhā caturviṃśā padmanābhācyutātmikā //
KūPur, 2, 5, 20.1 dṛṣṭvātha rudraṃ jagadīśitāraṃ ta padmanābhāśritavāmabhāgam /
Liṅgapurāṇa
LiPur, 1, 103, 46.2 tataścotthāya vidvānsaḥ padmanābhaḥ praṇamya tām //
LiPur, 2, 5, 101.1 sunāsaṃ padmahṛdayaṃ padmanābhaṃ śriyā vṛtam /
LiPur, 2, 5, 141.1 vāsudeva hṛṣīkeśa padmanābha janārdana /
Matsyapurāṇa
MPur, 81, 8.1 nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai /
MPur, 164, 5.1 prabhāvātpadmanābhasya svapataḥ sāgarāmbhasi /
MPur, 170, 23.2 padmanābhaṃ hṛṣīkeśaṃ praṇipatya sthitāvubhau //
MPur, 174, 35.1 yaḥ sa devo hṛṣīkeśaḥ padmanābhastrivikramaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 49.1 nārāyaṇāmitagate padmanābha surottama /
Viṣṇusmṛti
ViSmṛ, 1, 50.2 padmanābha hṛṣīkeśa mahābalaparākrama //
ViSmṛ, 98, 74.1 padmanābha //
Abhidhānacintāmaṇi
AbhCint, 1, 53.2 bhāvinyāṃ tu padmanābhaḥ śūradevaḥ supārśvakaḥ //
AbhCint, 2, 129.1 govindaṣaḍbindumukundakṛṣṇā vaikuṇṭhapadmeśayapadmanābhāḥ /
Garuḍapurāṇa
GarPur, 1, 2, 15.1 viṣṇuṃ jiṣṇuṃ padmanābhaṃ hariṃ dehavivarjitam /
GarPur, 1, 13, 2.2 gadāṃ kaumodakīṃ gṛhṇa padmanābha namo 'sta te //
GarPur, 1, 15, 8.1 padmanābhaḥ padmanidhiḥ padmahasto gadādharaḥ /
GarPur, 1, 15, 12.1 pradhānaṃ pṛthivīpadmaṃ padmanābhaḥ priyapradaḥ /
GarPur, 1, 34, 32.2 snāpayecca tato devaṃ padmanābhamanāmayam //
GarPur, 1, 131, 12.1 dāmodaraṃ padmanābhaṃ keśavaṃ gāruḍadhvajam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 166.2 yādṛśaṃ padmanābhasya dinaṃ pātakahānidam //
KAM, 1, 167.2 yāvan nopoṣayej jantuḥ padmanābhadinaṃ śivam //
KAM, 1, 175.2 padmanābhadine bhuṅkte nigrāhyo dasyuvad bhavet //
Rasaprakāśasudhākara
RPSudh, 13, 16.2 śrīgoḍānvayapadmanābhasudhiyas tasyātmajenāpyayam //
RPSudh, 13, 19.1 tasmin śaṃbhupadāravindaratikṛcchrīpadmanābhaḥ svayam /
RPSudh, 13, 21.1 śrīmaddurgapurātane 'tinipuṇaḥ śrīpadmanābhātmajaḥ /
Āryāsaptaśatī
Āsapt, 1, 13.2 sa jayati yena kṛtā śrīr anurūpā padmanābhasya //
Haribhaktivilāsa
HBhVil, 3, 204.2 padmanābhaṃ prokṣaṇe tu mūrdhno dāmodaraṃ tataḥ //
HBhVil, 4, 172.2 pṛṣṭhe tu padmanābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset //
HBhVil, 5, 100.2 ṛṣīkeśaḥ padmanābhas tato dāmodaras tathā //
HBhVil, 5, 274.3 padmanābheti sā mūrtiḥ sthāpitā mokṣadāyinī //
HBhVil, 5, 287.1 padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā /
HBhVil, 5, 349.1 āraktaḥ padmanābhākhyaṃ paṅkajacchatrasaṃyutam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 2.1 tvayā hyekārṇave suptaḥ padmanābhaḥ surārihā /
SkPur (Rkh), Revākhaṇḍa, 108, 8.1 etacchrutaṃ tu vacanaṃ padmanābhasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 149, 11.1 hṛṣīkeśaṃ bhādrapade padmanābhaṃ tathāśvine /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 30.1 padmanābhaḥ padmagarbhaḥ padmī padmanibhekṣaṇaḥ /