Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
AVPr, 3, 5, 8.0 samāpyāvabhṛtham abhyupeyuḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 16.1 yaḥ svaśāstram abhyupetya daṇḍaṃ ca maunaṃ cāpramādaṃ ca //
BaudhDhS, 3, 8, 3.1 keśaśmaśrulomanakhāni vāpayitvāpi vā śmaśrūṇy evāhataṃ vāso vasānaḥ satyaṃ bruvann āvasatham abhyupeyāt //
BaudhDhS, 4, 2, 15.1 trirātraṃ vāpy upavasaṃs trir ahno 'bhyupayann apaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 13, 15.0 tām u hābhyupeyāya //
Jaiminīyabrāhmaṇa
JB, 1, 106, 21.0 tasmād grāmyāḥ paśavo nānānaṃ yathāyathaṃ sāyaṃ gṛhān abhyupāyanti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 11, 21.0 tāḥ parovarīyasīr abhyupeyāt trīn agre stanān atha dvāvathaikam //
KauṣB, 9, 3, 50.0 atha yathāvasatham abhyupeyāt //
Khādiragṛhyasūtra
KhādGS, 2, 5, 21.0 na cāpo 'bhyupayanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 22.0 udakaṃ vābhyupeyāt //
Mānavagṛhyasūtra
MānGS, 1, 14, 5.4 iti tayābhyupaiti //
MānGS, 1, 18, 3.1 snātvā sahaputro 'bhyupaiti //
Pañcaviṃśabrāhmaṇa
PB, 12, 1, 10.0 tṛca uttamo bhavati yenaiva prāṇena prayanti tam abhyupayanti //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 14, 1.0 śamitāra upetaneti paśum abhyupayann aditiḥ paśuṃ pramumoktv iti saṃjñaptāt pāśaṃ pramuñcati //
Vasiṣṭhadharmasūtra
VasDhS, 1, 38.2 vidyā pranaṣṭā punar abhyupaiti kulapraṇāśe tv iha sarvanāśaḥ /
VasDhS, 4, 39.1 yūpacitiśmaśānarajasvalāsūtikāśucīṃśca spṛṣṭvā saśirasko 'bhyupeyād apa ity apa iti //
VasDhS, 7, 17.0 trir ahno 'bhyupeyād apa ity apa iti //
Vārāhagṛhyasūtra
VārGS, 6, 12.0 nodakamabhyupeyāt //
VārGS, 7, 9.0 nodakam abhyupeyāt //
VārGS, 7, 15.0 aśvāya ghāsamudakasthānam udakaṃ cābhyupeyāt //
VārGS, 15, 16.0 tayābhyupaiti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
Ṛgvidhāna
ṚgVidh, 1, 4, 5.2 maṅgalācārayuktaḥ syāt trir ahno 'bhyupayan apaḥ //
Buddhacarita
BCar, 3, 28.1 ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ /
BCar, 9, 5.2 ihābhyupetaḥ kila tasya hetorāvāmupetau bhagavānavaitu //
BCar, 9, 60.1 adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam /
BCar, 11, 21.2 madādakāryaṃ kurute na kāryaṃ yena kṣato durgatimabhyupaiti //
BCar, 11, 39.2 aśnāmi bhogāniti ko 'bhyupeyātprājñaḥ pratīkāravidhau pravṛttaḥ //
BCar, 13, 69.2 viśrambhituṃ na kṣamam adhruvā śrīścale pade vismayamabhyupaiṣi //
Carakasaṃhitā
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Śār., 2, 11.2 kasmāt prasūte sucireṇa garbham eko'bhivṛddhiṃ ca yame'bhyupaiti //
Ca, Cik., 5, 18.2 saṃstambhanollekhanayonidoṣairgulmaḥ striyaṃ raktabhavo 'bhyupaiti //
Mahābhārata
MBh, 1, 20, 9.3 adūrād abhyupetyainaṃ devāḥ sarṣigaṇāstadā //
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 1, 84, 13.3 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 14.2 adhyāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 15.2 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 119, 38.39 so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ /
MBh, 2, 5, 44.2 vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha //
MBh, 2, 51, 15.2 tad evaitad avaśasyābhyupaiti mahad bhayaṃ kṣatriyabījaghāti //
MBh, 2, 51, 19.2 citrair haimair āsanair abhyupetām ācakhyuste tasya rājñaḥ pratītāḥ //
MBh, 2, 60, 44.2 sambhūya sarvaiśca jito 'pi yasmāt paścācca yat kaitavam abhyupetaḥ //
MBh, 2, 68, 7.2 nivāsyantāṃ rurucarmāṇi sarve yathā glahaṃ saubalasyābhyupetāḥ //
MBh, 3, 6, 12.3 evaṃ gate samatām abhyupetya pathyaṃ teṣāṃ mama caiva bravīhi //
MBh, 3, 6, 13.2 tad vai pathyaṃ tanmano nābhyupaiti tataś cāhaṃ kṣamam anyanna manye //
MBh, 3, 62, 28.2 dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān //
MBh, 3, 134, 21.2 aṣṭāvakraṃ pūjayanto 'bhyupeyur viprāḥ sarve prāñjalayaḥ pratītāḥ //
MBh, 3, 161, 16.1 tathā tu taṃ cintayatāṃ sitāśvam astrārthinaṃ vāsavam abhyupetam /
MBh, 3, 253, 3.1 ādityadīptāṃ diśam abhyupetya mṛgadvijāḥ krūram ime vadanti /
MBh, 4, 61, 5.2 sarve purastād vitateṣucāpā duryodhanārthaṃ tvaritābhyupeyuḥ //
MBh, 5, 2, 8.2 priyābhyupetasya yudhiṣṭhirasya dyūte pramattasya hṛtaṃ ca rājyam //
MBh, 5, 26, 8.2 yathātmanaḥ paśyati vṛttam eva tathā pareṣām api so 'bhyupaiti //
MBh, 5, 29, 9.1 māsārdhamāsān atha nakṣatrayogān atandritaścandramā abhyupaiti /
MBh, 5, 30, 44.1 evaṃ sarvānāgatābhyāgatāṃśca rājño dūtān sarvadigbhyo 'bhyupetān /
MBh, 5, 36, 10.2 vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti //
MBh, 5, 56, 58.1 bhīṣmaṃ caiva brūhi gatvā tvam āśu yudhiṣṭhiraṃ sādhunaivābhyupeta /
MBh, 5, 65, 8.3 abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt //
MBh, 5, 75, 17.1 te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ /
MBh, 5, 164, 31.2 utsmayann abhyupaityeṣa parān rathapathe sthitān //
MBh, 7, 2, 17.2 na tad balaṃ kāpuruṣo 'bhyupeyivān nivartate mṛtyumukhād ivāsakṛt //
MBh, 7, 2, 26.2 taptair bhāṇḍaiḥ kāñcanair abhyupetāñ śīghrāñ śīghraṃ sūtaputrānayasva //
MBh, 7, 48, 39.2 niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ //
MBh, 8, 45, 57.2 uvāca bhīmaṃ tarasābhyupetya rājñaḥ pravṛttis tv iha keti rājan //
MBh, 8, 65, 25.2 te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ parjanyamuktā iva vāridhārāḥ //
MBh, 9, 43, 35.1 kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati /
MBh, 12, 26, 11.2 nākālato yauvanam abhyupaiti nākālato rohati bījam uptam //
MBh, 12, 26, 12.1 nākālato bhānur upaiti yogaṃ nākālato 'staṃ girim abhyupaiti /
MBh, 12, 68, 58.2 rājābhipannasya kutaḥ sukhāni rājābhyupetaṃ sukhinaṃ karoti //
MBh, 12, 194, 9.2 yathā ca dehāccyavate śarīrī punaḥ śarīraṃ ca yathābhyupaiti //
MBh, 12, 219, 18.2 dharmatattvam avagāhya buddhimān yo 'bhyupaiti sa pumān dhuraṃdharaḥ //
MBh, 12, 288, 33.2 vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti //
MBh, 13, 119, 23.1 tiryagyonyāḥ śūdratām abhyupaiti śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ /
MBh, 16, 5, 9.1 tapaścariṣyāmi nibodha tanme rāmeṇa sārdhaṃ vanam abhyupetya /
Manusmṛti
ManuS, 11, 260.1 tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ /
Nyāyasūtra
NyāSū, 1, 2, 6.0 siddhāntam abhyupetya tadvirodhī viruddhaḥ //
NyāSū, 2, 1, 60.0 abhyupetya kālabhede doṣavacanāt //
NyāSū, 4, 2, 48.0 taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyo'rthibhir anasūyibhir abhyupeyāt //
NyāSū, 5, 1, 44.0 pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā //
NyāSū, 5, 2, 24.0 siddhāntam abhyupetyāniyamāt kathāprasaṅgaḥ apasiddhāntaḥ //
Rāmāyaṇa
Rām, Bā, 68, 7.1 gatvā caturahaṃ mārgaṃ videhān abhyupeyivān /
Rām, Ay, 38, 15.2 abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan //
Rām, Ār, 22, 34.2 tau rājaputrau sahasābhyupetā mālā grahāṇām iva candrasūryau //
Rām, Ār, 62, 10.2 ādityacandrau grahaṇam abhyupetau mahābalau //
Rām, Ār, 70, 5.2 suramyam abhivīkṣantau śabarīm abhyupeyatuḥ //
Rām, Ki, 27, 22.1 nidrā śanaiḥ keśavam abhyupaiti drutaṃ nadī sāgaram abhyupaiti /
Rām, Ki, 27, 22.1 nidrā śanaiḥ keśavam abhyupaiti drutaṃ nadī sāgaram abhyupaiti /
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Rām, Yu, 12, 7.2 vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ //
Rām, Yu, 24, 36.2 tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hyayaṃ prajānām //
Rām, Yu, 47, 14.2 prakampayannāgaśiro 'bhyupaiti hy akampanaṃ tvenam avehi rājan //
Rām, Yu, 47, 44.2 taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam //
Rām, Yu, 47, 123.1 yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ /
Rām, Yu, 51, 3.1 śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ /
Rām, Yu, 55, 50.1 tam abhyupetyādbhutaghoravīryaṃ sa kumbhakarṇo yudhi vānarendram /
Rām, Yu, 55, 69.2 jagāma khaṃ vegavad abhyupetya punaśca rāmeṇa samājagāma //
Rām, Yu, 73, 27.1 so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān /
Saundarānanda
SaundĀ, 5, 8.2 atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato 'bhyasūyan //
SaundĀ, 16, 23.2 avetya bījaprakṛtiṃ ca sākṣādanāgataṃ tatphalamabhyupaiti //
SaundĀ, 16, 28.1 dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 16, 29.1 evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam /
SaundĀ, 18, 26.2 yāsyāmi niṣṭhāmiti bāliśo hi janmakṣayāt trāsamihābhyupaiti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 96.1 pakṣāt pakṣācchardanānyabhyupeyān māsān māsācchodhanānyapyadhastāt /
AHS, Utt., 35, 33.2 svabhāvato vā na guṇaiḥ suyuktaṃ dūṣīviṣākhyāṃ viṣam abhyupaiti //
Bodhicaryāvatāra
BoCA, 9, 76.2 kāryārthamabhyupetena yo mohena prakalpitaḥ //
Daśakumāracarita
DKCar, 2, 2, 52.1 tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt //
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 81.1 abhyupetyāvāṃ prāhiṇuva tasyai dūtān //
DKCar, 2, 2, 187.1 tadapyavaśyamasāvabhyupaiṣyati //
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
DKCar, 2, 3, 88.1 mayāpi tadabhyupetya pratyāgatam //
DKCar, 2, 3, 145.1 sa niyatamabhyupaiṣyati //
DKCar, 2, 3, 216.1 kiṃ hi buddhimatprayuktaṃ nābhyupaiti śobhām iti //
DKCar, 2, 4, 5.0 asti cenmamāpi ko 'pi sāhāyyadānāvakāśas tam enam abhyupetyetyapṛccham bhadra saṃnāho 'yaṃ sāhasamavagamayati //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 6, 208.1 harṣābhyupetayā cānayā tathaiva sampāditam //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
DKCar, 2, 8, 157.0 hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat //
Kirātārjunīya
Kir, 12, 35.2 pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ //
Kir, 13, 56.1 sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api /
Kir, 18, 42.2 virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi //
Kāvyālaṃkāra
KāvyAl, 2, 74.1 vahanti girayo meghānabhyupetān gurūnapi /
KāvyAl, 5, 45.2 anuktamapi yatrārthādabhyupaiti yathocyate //
Kūrmapurāṇa
KūPur, 2, 16, 81.1 na bhindyāt pūrvasamayamabhyupetaṃ kadācana /
KūPur, 2, 32, 16.2 sthānāsanābhyāṃ viharaṃstrirahno 'bhyupayann apaḥ //
Matsyapurāṇa
MPur, 38, 14.3 tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 15.2 adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 16.2 tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 154, 13.1 sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te'bhyupeyuḥ /
Meghadūta
Megh, Pūrvameghaḥ, 42.2 dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 16.2 dattasya punar ādānam aśuśrūṣābhyupetya ca //
NāSmṛ, 2, 1, 13.2 abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet //
NāSmṛ, 2, 5, 1.1 abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate /
NāSmṛ, 2, 5, 1.2 aśuśrūṣābhyupetyaitad vivādapadam ucyate //
Saṃvitsiddhi
SaṃSi, 1, 68.1 svarūpam abhyupetyaiva bhedābhedavikalpayoḥ /
SaṃSi, 1, 90.1 yadi sarvagatā nityā saṃvid evābhyupeyate /
SaṃSi, 1, 158.2 tvadabhyupetā bādheran saṃvidas te 'dvitīyatām //
SaṃSi, 1, 164.1 abhyupetyaiva hi brahma vivādās teṣu vādinām /
Suśrutasaṃhitā
Su, Nid., 7, 22.2 snehopalipteṣvathavāpi teṣu dakodaraṃ pūrvavadabhyupaiti //
Su, Cik., 9, 43.1 pakṣāt pakṣācchardanānyabhyupeyānmāsānmāsāt sraṃsanaṃ cāpi deyam /
Su, Cik., 25, 36.2 keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti //
Su, Utt., 5, 10.3 vidārya kṛṣṇaṃ pracayo 'bhyupaiti taṃ cājakājātamiti vyavasyet //
Su, Utt., 46, 6.2 tamo 'bhyupaiti sahasā sukhaduḥkhavyapohakṛt //
Su, Utt., 66, 17.2 na hīyate 'rthān manaso 'bhyupetād etadvaco brāhmam atīva satyam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.12 tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam /
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
Viṣṇupurāṇa
ViPur, 2, 12, 43.2 vijñānamekaṃ nijakarmabhedavibhinnacittairbahudhābhyupetam //
ViPur, 4, 2, 44.3 na hyarthinaḥ kāryavaśābhyupetāḥ kakutsthagotre vimukhāḥ prayānti //
ViPur, 4, 24, 135.2 narādhipās teṣu mamātihāsaḥ punaś ca mūḍheṣu dayābhyupaiti //
ViPur, 5, 9, 28.2 tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti //
ViPur, 6, 6, 31.2 tatas tam abhyupetyāha khāṇḍikyajanako ripum /
Yājñavalkyasmṛti
YāSmṛ, 3, 3.1 saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ /
Śatakatraya
ŚTr, 3, 87.2 kiṃ yuktaṃ sahasābhyupaiti balavān kālaḥ kṛtānto 'kṣamī hā jñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 31.1 praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya /
Garuḍapurāṇa
GarPur, 1, 68, 42.1 prathamaṃ guṇasampadābhyupetaṃ pratibaddhaṃ samupaiti yacca doṣam /
Hitopadeśa
Hitop, 1, 191.3 kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā patim api kulanārī daṇḍabhītyābhyupaiti //
Hitop, 3, 63.8 dharmaḥ sa no yatra na satyam asti satyaṃ na tad yac chalam abhyupaiti //
Kathāsaritsāgara
KSS, 4, 2, 19.1 kadācicca sa jīmūtaketū rājābhyupetya tam /
KSS, 4, 3, 5.1 sa ca mām abhyupetyaiva sānukampa ivāvadat /
KSS, 5, 3, 172.2 eko 'bhyupetya tadbhrātā śaktidevam abhāṣata //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 2.1 sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 6.0 ato vyāpakatvam avaśyam abhyupeyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.13 sthānāsanaśīlaḥ trir ahno'bhyupeyād apaḥ /
Skandapurāṇa
SkPur, 13, 101.1 tasminnṛtāv adrisutāvivāhasiṣevayā taṃ girimabhyupete /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 8.0 satyaṃ yadi cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyate yathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā //
Tantrasāra
TantraS, 8, 76.0 na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ //
Tantrāloka
TĀ, 16, 199.1 śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 13.1 sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'smin hi kalau pradūṣite /
SkPur (Rkh), Revākhaṇḍa, 60, 34.1 sarāṃsi nadyaḥ kṣayamabhyupetā ghore yuge 'sminkalināvasṛṣṭe /
SkPur (Rkh), Revākhaṇḍa, 226, 9.1 vicārayannabhyupetya revāsāgarasaṅgamam /