Occurrences

Gautamadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Daśakumāracarita
Kāvyālaṃkāra
Suśrutasaṃhitā
Kathāsaritsāgara
Kaṭhāraṇyaka

Gautamadharmasūtra
GautDhS, 2, 2, 24.1 tenābhyūhya yathāsthānaṃ gamayet //
Kāṭhakasaṃhitā
KS, 20, 1, 55.0 yad iṣṭakāṃ purīṣeṇābhyūhati tasmād asthi māṃsena cchannam //
Maitrāyaṇīsaṃhitā
MS, 3, 7, 4, 2.33 yam abhyūhati sa sadasyānām /
MS, 3, 7, 4, 2.34 prajābhyas tvety abhyūhati /
MS, 3, 7, 4, 2.39 atha yad abhyūhaty aparimitasyāvaruddhyai /
Nirukta
N, 1, 3, 1.0 ato 'nye bhāvavikāra eteṣām eva vikārā bhavantīti ha smāha te yathāvacanam abhyūhitavyāḥ //
Taittirīyasaṃhitā
TS, 5, 2, 3, 63.1 purīṣeṇābhyūhati //
TS, 5, 2, 3, 67.1 pañcabhiḥ purīṣair abhyūhati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 6.8 amuṣyāhaṃ devayajyayety anāmnāte 'bhyūhet //
VārŚS, 1, 3, 1, 27.1 saṃ brahmaṇā pṛcyasveti vedena sahāṅgāraṃ bhasmābhyūhati //
VārŚS, 1, 3, 1, 28.1 avidahanta śrapayatety aṅgārān abhyūhya vācaṃ visṛjate //
VārŚS, 1, 3, 2, 23.1 sa te mā syād iti dakṣiṇato granthim abhyūhati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 13.1 athāṅgārairabhyūhati /
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
Daśakumāracarita
DKCar, 2, 3, 160.1 tathāhi bṛhaspatipratimabuddhibhirmantribhir apyabhyūhyānumataḥ //
Kāvyālaṃkāra
KāvyAl, 2, 95.2 asaṃgṛhītam apyanyad abhyūhyam anayā diśā //
Suśrutasaṃhitā
Su, Sū., 18, 26.2 evamabhyūhya bandhaviparyayaṃ ca kuryāt //
Kathāsaritsāgara
KSS, 1, 5, 32.1 lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
KSS, 1, 7, 11.2 uttaraṃ sūtram abhyūhya svayameva mayoditam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //