Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Skandapurāṇa
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 5, 14, 10.1 putra iva pitaraṃ gaccha svaja ivābhiṣṭhito daśa /
AVŚ, 7, 56, 3.1 yato daṣṭaṃ yato dhītaṃ tatas te nir hvayāmasi /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 39.2 tryahaṃ snātvā ca pītvā ca kṛmidaṣṭaḥ śucir bhavet //
BaudhDhS, 1, 11, 42.2 śunā daṣṭas tu yo vipro nadīṃ gatvā samudragām /
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 10.3 na vai śvetasyādhyācāre 'hir dadaṃśa kāṃcana /
Gautamadharmasūtra
GautDhS, 3, 5, 7.1 pūrvaiś ca daṣṭasya //
Gobhilagṛhyasūtra
GobhGS, 4, 9, 16.0 mā bhaiṣīr na mariṣyasīti viṣavatā daṣṭam adbhir abhyukṣan japet //
Kauśikasūtra
KauśS, 4, 5, 7.0 yato daṣṭaḥ //
KauśS, 4, 8, 25.0 yato daṣṭaḥ //
Khādiragṛhyasūtra
KhādGS, 4, 4, 1.0 viṣavatā daṣṭam adbhir abhyukṣan japen mā bhaiṣīriti //
Mānavagṛhyasūtra
MānGS, 2, 16, 3.3 balihāro 'stu sarpāṇāṃ namo astuṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
MānGS, 2, 16, 3.5 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ /
MānGS, 2, 16, 3.7 tvayi santaṃ mayi santaṃ mākṣiṣur mā rīriṣur mā hiṃsiṣur mā dāṅkṣuḥ sarpāḥ /
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
Vasiṣṭhadharmasūtra
VasDhS, 23, 31.1 brāhmaṇas tu śunā daṣṭo nadīṃ gatvā samudragām /
Ṛgveda
ṚV, 1, 189, 5.2 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ //
ṚV, 4, 38, 6.2 srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān //
Arthaśāstra
ArthaŚ, 14, 1, 29.1 śālmalīvidārīdhānyasiddho mūlavatsanābhasaṃyuktaś cucchundarīśoṇitapralepena digdho bāṇo yaṃ vidhyati sa viddho 'nyān daśapuruṣān daśati te daṣṭā daśānyān daśanti puruṣān //
ArthaŚ, 14, 1, 29.1 śālmalīvidārīdhānyasiddho mūlavatsanābhasaṃyuktaś cucchundarīśoṇitapralepena digdho bāṇo yaṃ vidhyati sa viddho 'nyān daśapuruṣān daśati te daṣṭā daśānyān daśanti puruṣān //
ArthaŚ, 14, 1, 29.1 śālmalīvidārīdhānyasiddho mūlavatsanābhasaṃyuktaś cucchundarīśoṇitapralepena digdho bāṇo yaṃ vidhyati sa viddho 'nyān daśapuruṣān daśati te daṣṭā daśānyān daśanti puruṣān //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
ArthaŚ, 14, 3, 16.1 sarpadaṣṭasya bhasmanā pūrṇā pracalākabhastrā mṛgāṇām antardhānam //
Aṣṭasāhasrikā
ASāh, 4, 1.53 sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet tasya tanmaṇiratnaṃ daśyeta tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet /
ASāh, 4, 1.53 sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet tasya tanmaṇiratnaṃ daśyeta tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet /
Buddhacarita
BCar, 5, 53.1 maṇikuṇḍaladaṣṭapattralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ /
Carakasaṃhitā
Ca, Sū., 13, 32.1 gulminaḥ sarpadaṣṭāśca visarpopahatāśca ye /
Ca, Sū., 17, 98.2 vidradhī vyamlatā yātā vṛścikairiva daśyate //
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Cik., 23, 131.2 striyā daṣṭo viparyastairetaiḥ puṃsā naro mataḥ //
Ca, Cik., 23, 132.1 vyāmiśraliṅgairetaistu klībadaṣṭaṃ naraṃ vadet /
Ca, Cik., 23, 160.1 na sidhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca /
Ca, Cik., 23, 161.1 vinaśyantyāśu samprāptā daṣṭāḥ sarveṣu marmasu /
Mahābhārata
MBh, 1, 8, 17.1 sā daṣṭā sahasā bhūmau patitā gatacetanā /
MBh, 1, 10, 1.2 mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha /
MBh, 1, 10, 3.2 anye te bhujagā vipra ye daśantīha mānavān /
MBh, 1, 33, 17.1 taṃ gatvā daśatāṃ kaścid bhujagaḥ sa mariṣyati /
MBh, 1, 33, 18.2 tāṃśca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati //
MBh, 1, 33, 23.2 janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati //
MBh, 1, 33, 27.2 daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati /
MBh, 1, 38, 33.1 taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram /
MBh, 1, 38, 37.1 taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā /
MBh, 1, 38, 38.3 nivartasva na śaktastvaṃ mayā daṣṭaṃ cikitsitum //
MBh, 1, 38, 39.2 ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram /
MBh, 1, 39, 1.2 daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃciccikitsitum /
MBh, 1, 39, 1.3 tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa //
MBh, 1, 39, 3.2 daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase /
MBh, 1, 39, 3.3 aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama /
MBh, 1, 39, 3.4 paśya mantrabalaṃ me 'dya nyagrodhaṃ daśa pannaga //
MBh, 1, 39, 4.3 adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ //
MBh, 1, 39, 5.1 sa vṛkṣastena daṣṭaḥ san sadya eva mahādyute /
MBh, 1, 39, 31.1 satyavāg astu sa muniḥ kṛmiko māṃ daśatvayam /
MBh, 1, 39, 33.4 adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ //
MBh, 1, 46, 18.2 kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi /
MBh, 1, 46, 18.4 na śaktastvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam /
MBh, 1, 46, 18.5 ityuktvā takṣakastatra so 'daśad vai vanaspatim /
MBh, 1, 46, 18.6 sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ /
MBh, 1, 46, 25.12 daṣṭaṃ yadi mayā vipraḥ pārthivaṃ jīvayiṣyati /
MBh, 1, 96, 14.2 saṃspṛśantaḥ svakān bāhūn daśanto daśanacchadān //
MBh, 1, 119, 34.8 tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam /
MBh, 1, 119, 38.9 niśceṣṭo 'smān anuprāptaḥ sa ca daṣṭo 'nvabudhyata /
MBh, 1, 119, 43.65 daśyate pāṇḍavastatra viṣadigdho mahāviṣaiḥ /
MBh, 1, 119, 43.66 tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam /
MBh, 1, 119, 43.74 viniviṣṭo 'ntaraṃ prāptaḥ sa ca daṣṭo hyanekaśaḥ /
MBh, 1, 151, 13.20 triśikhāṃ bhṛkuṭiṃ kṛtvā daṣṭvā ca daśanacchadam /
MBh, 2, 42, 27.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 3, 12, 8.1 daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham /
MBh, 3, 63, 11.1 tataḥ saṃkhyātum ārabdham adaśad daśame pade /
MBh, 3, 63, 11.2 tasya daṣṭasya tad rūpaṃ kṣipram antaradhīyata //
MBh, 3, 82, 92.1 daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam /
MBh, 3, 127, 6.1 tataḥ pipīlikā jantuṃ kadācid adaśat sphiji /
MBh, 3, 127, 6.2 sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ //
MBh, 3, 261, 17.2 āśīviṣas tvāṃ saṃkruddhaścaṇḍo daśati durbhage //
MBh, 7, 161, 26.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 8, 27, 84.1 iti vṛścikadaṣṭasya nānāviṣahatasya ca /
MBh, 8, 68, 17.2 dīnaiḥ stanadbhiḥ parivṛttanetrair mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ //
MBh, 12, 89, 5.2 vyāghrīva ca haret putram adaṣṭvā mā pated iti //
MBh, 13, 1, 10.2 sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam //
MBh, 13, 1, 29.1 tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā /
MBh, 13, 90, 10.1 śvabhir yaśca parikrāmed yaḥ śunā daṣṭa eva ca /
Manusmṛti
ManuS, 11, 200.1 śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca /
Rāmāyaṇa
Rām, Ay, 47, 22.2 yasyās tac chrūyate vākyaṃ śuka pādam arer daśa //
Rām, Su, 1, 17.2 vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ //
Rām, Su, 1, 18.1 tāstadā saviṣair daṣṭāḥ kupitaistair mahāśilāḥ /
Rām, Su, 33, 18.2 caturdaśasamadvandvaścaturdaṣṭaścaturgatiḥ //
Rām, Su, 59, 22.1 nakhaistudanto daśanair daśantas talaiśca pādaiśca samāpnuvantaḥ /
Rām, Yu, 34, 8.2 cakarṣuśca dadaṃśuśca daśanaiḥ krodhamūrchitāḥ //
Rām, Yu, 48, 44.2 keśān anye pralulupuḥ karṇāvanye daśanti ca /
Rām, Yu, 55, 24.2 samāruhya samutpatya dadaṃśuśca mahābalāḥ //
Rām, Yu, 55, 67.2 nakhaiśca karṇau daśanaiśca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam //
Rām, Yu, 62, 48.2 garhamāṇaṃ jagarhānyo daśantam aparo 'daśat //
Rām, Yu, 62, 48.2 garhamāṇaṃ jagarhānyo daśantam aparo 'daśat //
Rām, Utt, 14, 15.2 oṣṭhān svadaśanaistīkṣṇair daṃśanto bhuvi pātitāḥ //
Saundarānanda
SaundĀ, 5, 31.1 yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena /
SaundĀ, 5, 31.2 tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena //
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
SaundĀ, 9, 13.2 kvacicca kaṃcicca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ //
SaundĀ, 10, 55.2 ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṃ mahābhiṣak //
SaundĀ, 10, 56.1 anena daṣṭo madanāhinā hi nā na kaścidātmanyanavasthitaḥ sthitaḥ /
Amaruśataka
AmaruŚ, 1, 70.1 līlātāmarasāhato 'nyavanitāniḥśaṅkadaṣṭādharaḥ kaścitkesaradūṣitekṣaṇa iva vyāmīlya netre sthitaḥ /
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 28.1 asthidaṣṭe naraṃ padbhyāṃ pīḍayitvā vinirharet /
AHS, Utt., 5, 17.2 digdhāhatān darpitasarpadaṣṭāṃs te sādhayantyañjananasyalepaiḥ //
AHS, Utt., 7, 10.2 āvidhyati śiro dantān daśatyādhmātakandharaḥ //
AHS, Utt., 36, 9.2 daśanti sarpāsteṣūktaṃ viṣādhikyaṃ yathottaram //
AHS, Utt., 36, 23.1 atha maṇḍalidaṣṭasya duṣṭaṃ pītībhavatyasṛk /
AHS, Utt., 36, 25.1 daṣṭasya rājilair duṣṭaṃ pāṇḍutāṃ yāti śoṇitam /
AHS, Utt., 36, 32.1 nairṛtākhye muhūrte ca daṣṭaṃ marmasu ca tyajet /
AHS, Utt., 36, 32.2 daṣṭamātraḥ sitāsyākṣaḥ śīryamāṇaśiroruhaḥ //
AHS, Utt., 36, 33.2 hidhmā śvāso vamiḥ kāso daṣṭamātrasya dehinaḥ //
AHS, Utt., 36, 35.2 viṣapītasya daṣṭasya digdhenābhihatasya ca //
AHS, Utt., 36, 38.2 mātrāśataṃ viṣaṃ sthitvā daṃśe daṣṭasya dehinaḥ //
AHS, Utt., 36, 40.2 daṣṭamātro daśed āśu tam eva pavanāśinam //
AHS, Utt., 36, 40.2 daṣṭamātro daśed āśu tam eva pavanāśinam //
AHS, Utt., 36, 58.2 kṛṣṇasarpeṇa daṣṭasya limped daṃśaṃ hṛte 'sṛji //
AHS, Utt., 36, 65.2 mañjiṣṭhā madhukaṃ ceti daṣṭo maṇḍalinā pibet //
AHS, Utt., 36, 71.2 eṣa vyantaradaṣṭānām agadaḥ sārvakārmikaḥ //
AHS, Utt., 36, 72.2 bhāvitaṃ sarpadaṣṭānāṃ pānanasyāñjane hitam //
AHS, Utt., 36, 73.2 api takṣakadaṣṭānāṃ pānam etat sukhapradam //
AHS, Utt., 36, 80.1 ādye 'vagāḍhaṃ pracchāya vege daṣṭasya rājilaiḥ /
AHS, Utt., 37, 2.1 daṣṭasya kīṭair vāyavyair daṃśastodarujolbaṇaḥ /
AHS, Utt., 37, 7.2 te gavādiśakṛtkothād digdhadaṣṭādikothataḥ //
AHS, Utt., 37, 11.1 tair daṣṭaḥ śūnarasanaḥ stabdhagātro jvarārditaḥ /
AHS, Utt., 37, 13.1 ucciṭiṅgastu vaktreṇa daśatyabhyadhikavyathaḥ /
AHS, Utt., 37, 25.1 sādhayet sarpavad daṣṭān viṣograiḥ kīṭavṛścikaiḥ /
AHS, Utt., 37, 41.1 ante vṛścikadaṣṭānāṃ samudīrṇe bhṛśaṃ viṣe /
AHS, Utt., 37, 59.2 lūtā nābher daśatyūrdhvam ūrdhvaṃ cādhaśca kīṭakāḥ //
AHS, Utt., 37, 66.2 athāśu lūtādaṣṭasya śastreṇādaṃśam uddharet //
AHS, Utt., 38, 14.2 daṣṭo yena tu tacceṣṭārutaṃ kurvan vinaśyati //
AHS, Utt., 38, 16.1 jalasaṃtrāsanāmānaṃ daṣṭaṃ tam api varjayet /
AHS, Utt., 38, 16.2 ākhunā daṣṭamātrasya daṃśaṃ kāṇḍena dāhayet //
AHS, Utt., 38, 35.1 daṃśaṃ tvalarkadaṣṭasya dagdham uṣṇena sarpiṣā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 265.1 daṣṭānaṅgabhujaṃgena laghu saṃbhāvyatām asau /
BKŚS, 14, 65.2 hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam //
Daśakumāracarita
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
DKCar, 2, 2, 122.1 daṣṭaśca mamaiṣa nāyako darvīkareṇāmuṣminsabhāgṛhakoṇe //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 3, 126.1 tatprasīda sundari jīvaya māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 4, 109.0 darvīkarastu tamapi caṇḍālaṃ daṣṭvā rūḍhatrāsadrutalokadattamārgaḥ prādravat //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 183.1 puṣpadhūlidhūsarair adaṣṭāpi vyaceṣṭata madhukarakulaiḥ //
Kirātārjunīya
Kir, 8, 6.2 viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam //
Kumārasaṃbhava
KumSaṃ, 8, 18.1 daṣṭamuktam adharoṣṭham āmbikā vedanāvidhutahastapallavā /
KumSaṃ, 8, 32.1 daṣṭatāmarasakesarasrajoḥ krandator viparivṛttakaṇṭhayoḥ /
KumSaṃ, 8, 35.2 daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva //
Kāmasūtra
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 5, 39.2 nilīyeta daśeccaiva tatra tatra maderitā //
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
Kūrmapurāṇa
KūPur, 2, 33, 72.1 brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
KūPur, 2, 33, 72.2 nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet //
KūPur, 2, 33, 73.2 snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ //
Laṅkāvatārasūtra
LAS, 2, 101.33 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti /
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
Liṅgapurāṇa
LiPur, 1, 82, 116.2 nākāle maraṇaṃ tasya na sarpairapi daśyate //
LiPur, 1, 102, 38.1 pūṣā dantān daśan dantair bālamaikṣata mohitaḥ /
Matsyapurāṇa
MPur, 30, 25.2 daśedāśīviṣastvekaṃ śastreṇaikaśca vadhyate /
Nāradasmṛti
NāSmṛ, 2, 11, 32.2 atha sarpeṇa daṣṭo vā giryagrāt patito 'pi vā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 111.2 sarvaśāstrācikitsyena jagad daṣṭaṃ bhagāhinā //
Suśrutasaṃhitā
Su, Sū., 1, 8.7 agadatantraṃ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca /
Su, Sū., 13, 11.3 tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 29, 80.1 urago vā jalauko vā bhramaro vāpi yaṃ daśet /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 2, 18.1 karkaṭenotpatatyūrdhvaṃ hasan dantān daśatyapi /
Su, Ka., 3, 32.1 kīṭair daṣṭānugraviṣaiḥ sarpavat samupācaret /
Su, Ka., 3, 33.1 vyāpya sāvayavaṃ dehaṃ digdhaviddhāhidaṣṭayoḥ /
Su, Ka., 3, 38.2 yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ //
Su, Ka., 4, 8.2 ye tu daṃṣṭrāviṣā bhaumā ye daśanti ca mānuṣān //
Su, Ka., 4, 14.1 te daśanti mahākrodhāstrividhaṃ bhīmadarśanāḥ /
Su, Ka., 4, 38.2 tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti //
Su, Ka., 5, 3.1 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ /
Su, Ka., 5, 6.2 sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam //
Su, Ka., 5, 7.1 atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet /
Su, Ka., 5, 59.1 lūtādaṣṭā digdhaviddhā viṣair vā juṣṭāḥ prāyaste vraṇāḥ pūtimāṃsāḥ /
Su, Ka., 7, 45.1 tenonmattena daṣṭasya daṃṣṭriṇā saviṣeṇa tu /
Su, Ka., 7, 46.2 yena cāpi bhaveddaṣṭastasya ceṣṭāṃ rutaṃ naraḥ //
Su, Ka., 7, 47.2 daṃṣṭriṇā yena daṣṭaśca tadrūpaṃ yastu paśyati //
Su, Ka., 7, 50.2 daṃśaṃ visrāvya tair daṣṭe sarpiṣā paridāhitam //
Su, Ka., 7, 64.1 ataḥ karoti daṣṭastu teṣāṃ ceṣṭāṃ rutaṃ naraḥ /
Su, Ka., 8, 8.1 tair bhavantīha daṣṭānāṃ rogā vātanimittajāḥ /
Su, Ka., 8, 12.1 tair bhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ /
Su, Ka., 8, 15.1 tair bhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ /
Su, Ka., 8, 17.2 tair bhavantīha daṣṭānāṃ vegajñānāni sarpavat //
Su, Ka., 8, 21.2 tair bhavantīha daṣṭānāṃ yathāsvaṃ cāpyupadravāḥ //
Su, Ka., 8, 27.1 tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati //
Su, Ka., 8, 28.1 pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca //
Su, Ka., 8, 29.1 galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī //
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Su, Ka., 8, 31.1 maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram //
Su, Ka., 8, 32.1 viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Ka., 8, 35.1 makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare //
Su, Ka., 8, 36.1 maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ //
Su, Ka., 8, 42.1 daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret /
Su, Ka., 8, 48.2 galagolikadaṣṭānāmagado viṣanāśanaḥ //
Su, Ka., 8, 50.2 sarvamaṇḍūkadaṣṭānāmagado 'yaṃ viṣāpahaḥ //
Su, Ka., 8, 52.2 ahiṇḍukābhir daṣṭānāmagado viṣanāśanaḥ //
Su, Ka., 8, 53.1 kaṇḍūmakābhir daṣṭānāṃ rātrau śītāḥ kriyā hitāḥ /
Su, Ka., 8, 55.1 pipīlikābhir daṣṭānāṃ makṣikāmaśakaistathā /
Su, Ka., 8, 56.2 pratisūryakadaṣṭānāṃ sarpadaṣṭavad ācaret /
Su, Ka., 8, 60.2 ebhir daṣṭe vedanā vepathuśca gātrastambhaḥ kṛṣṇaraktāgamaśca //
Su, Ka., 8, 61.1 śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca /
Su, Ka., 8, 66.1 ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca /
Su, Ka., 8, 67.1 ugramadhyaviṣair daṣṭaṃ cikitset sarpadaṣṭavat /
Su, Ka., 8, 96.1 tābhir daṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā /
Su, Ka., 8, 98.1 tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca /
Su, Ka., 8, 126.1 daṃśaḥ kākāṇḍikādaṣṭe pāṇḍurakto 'tivedanaḥ /
Su, Ka., 8, 129.1 sādhyābhir ābhir lūtābhir daṣṭamātrasya dehinaḥ /
Su, Ka., 8, 135.1 kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api /
Su, Ka., 8, 135.1 kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api /
Su, Utt., 61, 11.2 vepamāno daśan dantān śvasan phenaṃ vamann api //
Tantrākhyāyikā
TAkhy, 1, 238.1 evam avasthāpite prathamapradoṣa evākālajñena daṣṭaḥ //
TAkhy, 1, 240.1 aho daṣṭo 'smi kenāpi //
Viṣṇupurāṇa
ViPur, 1, 16, 7.1 ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ /
ViPur, 1, 17, 38.3 adaṃśanta samasteṣu gātreṣv ativiṣolbaṇāḥ //
ViPur, 1, 18, 39.2 yair diggajair ahaṃ kṣuṇṇo daṣṭaḥ sarpaiś ca yair aham //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe vā na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 5, 7, 17.2 dadaṃśuścāpi te kṛṣṇaṃ viṣajvālāvilairmukhaiḥ //
Viṣṇusmṛti
ViSmṛ, 54, 12.1 śvasṛgālaviḍvarāhakharavānaravāyasapuṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇāyāmān kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
Yājñavalkyasmṛti
YāSmṛ, 3, 277.1 puṃścalīvānarakharair daṣṭaśvoṣṭrādivāyasaiḥ /
Śatakatraya
ŚTr, 2, 54.2 itaraphaṇinā daṣṭaḥ śakyaś cikitsitum auṣadhaiścaturvanitābhogigrastaṃ hi mantriṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 9.2 sarpo 'daśat padā spṛṣṭaḥ kṛpaṇāṃ kālacoditaḥ //
BhāgPur, 1, 18, 37.2 daṅkṣyati sma kulāṅgāraṃ codito me tatadruham //
BhāgPur, 1, 19, 15.2 dvijopasṛṣṭaḥ kuhakastakṣako vā daśatvalaṃ gāyata viṣṇugāthāḥ //
BhāgPur, 3, 16, 13.3 nāsvādya manyudaṣṭānāṃ teṣām ātmāpy atṛpyata //
BhāgPur, 3, 18, 16.2 abhyadhāvaddhariḥ kruddhaḥ saṃrambhād daṣṭadacchadam //
BhāgPur, 3, 30, 26.2 sarpavṛścikadaṃśādyair daśadbhiś cātmavaiśasam //
BhāgPur, 4, 5, 2.1 kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭir jaṭāṃ taḍidvahnisaṭograrociṣam /
BhāgPur, 11, 19, 10.1 daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam /
Bhāratamañjarī
BhāMañj, 1, 84.2 āyuṣo 'rdhena duṣṭāhidaṣṭāmiṣṭāmajīvayat /
BhāMañj, 1, 180.1 kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije /
BhāMañj, 1, 183.1 kṛmistakṣakanāmāsau kṣaṇānmithyā daśatvayam /
BhāMañj, 7, 80.2 svamahīpīḍanaruṣā daṣṭaḥ śeṣaśatairiva //
BhāMañj, 13, 21.2 adaśaddāruṇaḥ karṇamalarko nāma duḥsahaḥ //
BhāMañj, 13, 23.2 daṣṭaṃ rādheyamālokya dadarśa vikṛtākṛtim //
BhāMañj, 13, 1225.2 daṣṭaṃ dadarśa sarpeṇa gatāsuṃ kānane purā //
Garuḍapurāṇa
GarPur, 1, 19, 1.3 sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati //
GarPur, 1, 19, 4.2 bāhau ca vaktre grīvāyāṃ daṣṭāyāṃ na hi jīvati //
GarPur, 1, 19, 20.1 nāmaitadvāridhārābhiḥ snāto daṣṭo viṣaṃ tyajet /
GarPur, 1, 19, 28.1 sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret /
GarPur, 1, 82, 18.2 sarpadaṣṭā gayāśrāddhānmuktāḥ svargaṃ vrajanti te //
GarPur, 1, 86, 26.1 nāgāṣṭakaṃ samabhyarcya nāgadaṣṭo vimucyate /
GarPur, 1, 107, 24.1 ātmaghātiviṣodbandhakṛmidaṣṭe na saṃskṛtiḥ /
GarPur, 1, 107, 24.2 gohataṃ kṛmidaṣṭaṃ ca spṛṣṭvā kṛcchreṇa śudhyati //
GarPur, 1, 107, 31.1 śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ /
GarPur, 1, 117, 7.2 pradyumnaṃ pūjayejjyeṣṭhe campakairbilvajaṃ daśet //
Hitopadeśa
Hitop, 2, 16.5 takṣakeṇāpi daṣṭasya āyur marmāṇi rakṣati //
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 110.10 na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhukacakito lokaḥ satye'py apāyam apekṣate //
Kathāsaritsāgara
KSS, 1, 6, 89.2 ratāntasuptām udyāne sarpastāṃ jātu daṣṭavān //
KSS, 2, 2, 94.1 hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam /
KSS, 2, 5, 59.2 ūrudeśe dadaṃśainaṃ muktacūtkārakātaram //
KSS, 2, 6, 79.2 āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ //
KSS, 2, 6, 82.2 taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti //
KSS, 2, 6, 84.1 ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau /
Narmamālā
KṣNarm, 2, 36.2 sahasā vismayāviṣṭo daṣṭo makaraketunā //
Rasamañjarī
RMañj, 4, 10.3 vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam //
Skandapurāṇa
SkPur, 13, 37.1 pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 126.2 tathaiva sarpadaṣṭastu mṛtāvastho'pi jīvati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 6.0 yathā sannipāte bhakṣaṇaṃ mūrdhni mardanaṃ cābhihitaṃ tathaiva sarpadaṣṭe ityarthaḥ //
Haribhaktivilāsa
HBhVil, 1, 103.3 dagdhaṃ māṃ kāladaṣṭaṃ ca tvām ahaṃ śaraṇaṃ gataḥ //
HBhVil, 5, 185.2 dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhir ālambvāladhilatābhivītam //
Haṃsadūta
Haṃsadūta, 1, 34.1 vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ viriñcer anyasmin gilati kalahaṃso bisalatām /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 45.2 takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati //
Kokilasaṃdeśa
KokSam, 1, 34.1 daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
KokSam, 2, 35.1 sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā /
KokSam, 2, 53.2 kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 1.1 vṛkaśvānasṛgālādyair daṣṭo yas tu dvijottamaḥ /
ParDhSmṛti, 5, 2.2 samudradarśanād vāpi śunā daṣṭaḥ śucir bhavet //
ParDhSmṛti, 5, 3.1 vedavidyāvratasnātaḥ śunā daṣṭo dvijo yadi /
ParDhSmṛti, 5, 4.1 savratas tu śunā daṣṭo yas trirātram upāvaset /
ParDhSmṛti, 5, 5.1 avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ /
ParDhSmṛti, 5, 7.1 śunā tu brāhmaṇī daṣṭā jambukena vṛkeṇa vā /
ParDhSmṛti, 5, 9.1 asadbrāhmaṇake grāme śunā daṣṭo dvijottamaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 75, 5.1 tasmiṃstīrthe tu yaḥ pārtha sarpadaṣṭaṃ pratarpayet /
Uḍḍāmareśvaratantra
UḍḍT, 2, 58.2 yadi bhavati saroṣaṃ takṣakeṇāpi daṣṭaṃ gadam iha khalu pītvā nirviṣaṃ tatkṣaṇaṃ syāt //
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /