Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminigṛhyasūtra
Kauṣītakagṛhyasūtra
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 22.4 tasmād evaṃvicchānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati /
BĀU, 5, 2, 1.7 dāmyateti na āttheti /
BĀU, 5, 2, 3.8 dāmyata datta dayadhvam iti /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.5 ahiṃsakasya dāntasya dharmajitadhanasya ca /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 29.2 śīlavān śrutavān dānto bhavedvai paṅktipāvanaḥ //
Kāṭhakasaṃhitā
KS, 13, 6, 9.0 yat strī satī dāntā //
Vasiṣṭhadharmasūtra
VasDhS, 6, 25.1 ye śāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
VasDhS, 29, 21.1 śraddadhānaḥ śucir dānto dhārayecchṛṇuyād api /
Āpastambadharmasūtra
ĀpDhS, 1, 3, 19.0 dāntaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 8.0 yathā dāntenādāntaṃ saṃyunakti tādṛk tad iti vijñāyate //
ĀpŚS, 6, 29, 8.0 yathā dāntenādāntaṃ saṃyunakti tādṛk tad iti vijñāyate //
ĀpŚS, 20, 2, 10.2 mātṛmantaṃ pitṛmantaṃ pṛṣṭhe vahe ca dāntaṃ somapaṃ somapayoḥ putram //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //
Ṛgveda
ṚV, 2, 23, 11.2 asi satya ṛṇayā brahmaṇaspata ugrasya cid damitā vīḍuharṣiṇaḥ //
ṚV, 3, 34, 10.2 bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām //
ṚV, 5, 34, 6.2 indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam āryaḥ //
Arthaśāstra
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
Avadānaśataka
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Lalitavistara
LalVis, 14, 35.2 adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇam avikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam /
Mahābhārata
MBh, 1, 24, 6.3 śuklavastraḥ śucir dānto rukmakuṇḍalamaṇḍitaḥ /
MBh, 1, 38, 17.2 ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ //
MBh, 1, 56, 18.4 tatkṣaṇājjāyate dāntaḥ śaśvacchāntiṃ niyacchati //
MBh, 1, 68, 11.18 phalamūlāśino dāntān kṛśān dhamanisaṃtatān /
MBh, 1, 81, 2.2 phalamūlāśano dānto yathā svargam ito gataḥ //
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 121, 16.9 kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam /
MBh, 1, 145, 31.1 sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama /
MBh, 1, 159, 16.2 tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ //
MBh, 1, 191, 17.2 rathāṃśca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān //
MBh, 1, 202, 17.1 pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ /
MBh, 1, 213, 43.1 tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām /
MBh, 2, 5, 26.1 eko 'pyamātyo medhāvī śūro dānto vicakṣaṇaḥ /
MBh, 2, 52, 1.2 tataḥ prāyād viduro 'śvair udārair mahājavair balibhiḥ sādhudāntaiḥ /
MBh, 2, 54, 9.1 sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi /
MBh, 2, 68, 12.1 ete hi sarve kuravaḥ sametāḥ kṣāntā dāntāḥ sudraviṇopapannāḥ /
MBh, 3, 28, 11.1 dāntaṃ yacca sabhāmadhye āsanaṃ ratnabhūṣitam /
MBh, 3, 71, 14.1 prabhuḥ kṣamāvān vīraśca mṛdur dānto jitendriyaḥ /
MBh, 3, 145, 29.1 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ /
MBh, 3, 181, 15.2 pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ //
MBh, 3, 181, 29.1 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ /
MBh, 3, 190, 61.2 anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva /
MBh, 3, 192, 28.2 tasya putraḥ śucir dāntaḥ kuvalāśva iti śrutaḥ //
MBh, 3, 198, 74.2 guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta //
MBh, 3, 200, 41.1 saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ /
MBh, 3, 202, 21.2 tair apramattaḥ kuśalī sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 3, 203, 7.2 akrodhano naro dhīmān dāntaś caiva sa sāttvikaḥ //
MBh, 3, 203, 48.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 3, 205, 3.1 patiśuśrūṣaparayā dāntayā satyaśīlayā /
MBh, 3, 219, 58.1 aprakīrṇendriyaṃ dāntaṃ śuciṃ nityam atandritam /
MBh, 3, 245, 22.1 dāntaḥ śamaparaḥ śaśvat parikleśaṃ na vindati /
MBh, 3, 245, 22.2 na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam //
MBh, 3, 247, 4.1 dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ /
MBh, 3, 254, 10.1 ājāneyā balinaḥ sādhu dāntā mahābalāḥ śūram udāvahanti /
MBh, 3, 278, 19.1 sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ /
MBh, 3, 299, 9.1 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 4, 1, 2.31 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ /
MBh, 4, 4, 37.2 satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset //
MBh, 4, 15, 18.1 ye te tejasvino dāntā balavanto 'bhimāninaḥ /
MBh, 4, 67, 5.2 śuddho jitendriyo dāntas tasyāḥ śuddhiḥ kṛtā mayā //
MBh, 5, 9, 6.1 sa tapasvī mṛdur dānto dharme tapasi codyataḥ /
MBh, 5, 9, 41.1 tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam /
MBh, 5, 34, 57.2 tair apramattaḥ kuśalaḥ sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 5, 36, 16.2 satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ //
MBh, 5, 71, 12.1 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam /
MBh, 5, 88, 18.1 hrīmān satyadhṛtir dānto bhūtānām anukampitā /
MBh, 5, 94, 33.2 dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva //
MBh, 5, 123, 11.1 prājñau medhāvinau dāntāvarthakāmau bahuśrutau /
MBh, 6, 15, 41.1 sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam /
MBh, 7, 8, 4.2 dūreṣupātinaṃ dāntam astrayuddhe ca pāragam //
MBh, 7, 8, 16.1 balino ghoṣiṇo dāntāḥ saindhavāḥ sādhuvāhinaḥ /
MBh, 7, 9, 10.2 dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan //
MBh, 7, 13, 28.2 tato 'sya gadayā dāntān hayān sarvān apātayat //
MBh, 7, 22, 13.2 dāntāstāmrāruṇā yuktāḥ śikhaṇḍinam udāvahan //
MBh, 7, 22, 48.1 śabalāstu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ /
MBh, 7, 36, 21.2 dāntair aśmakadāyādaṃ tvaramāṇo 'bhyahārayat /
MBh, 7, 50, 29.1 smitābhibhāṣiṇaṃ dāntaṃ guruvākyakaraṃ sadā /
MBh, 7, 50, 30.2 bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam //
MBh, 7, 58, 15.1 dāntān vedavratasnātān snātān avabhṛtheṣu ca /
MBh, 7, 92, 32.2 avidhyat sādhudāntān vai saindhavān sātvatasya ha //
MBh, 7, 102, 65.1 tam ūhur javanā dāntā vikurvāṇā hayottamāḥ /
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 7, 119, 26.1 nityaṃ devaparā dāntā dātāraścāvikatthanāḥ /
MBh, 7, 133, 34.1 brahmaṇyaḥ satyavāg dānto gurudaivatapūjakaḥ /
MBh, 8, 27, 7.2 sudāntān api caivāhaṃ dadyām aṣṭaśatān parān //
MBh, 8, 60, 9.1 śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro dānto dhārṣṭadyumnaśiraś cakarta /
MBh, 9, 15, 47.2 purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat //
MBh, 9, 49, 2.1 dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ /
MBh, 10, 3, 20.1 adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ /
MBh, 10, 8, 118.1 brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ /
MBh, 12, 1, 19.2 siṃhakhelagatir dhīmān ghṛṇī dānto yatavrataḥ //
MBh, 12, 15, 19.1 madhyasthān sarvabhūteṣu dāntāñ śamaparāyaṇān /
MBh, 12, 18, 28.2 prabhavaṃ ca pratiṣṭhāṃ ca dāntā nindanta āsate //
MBh, 12, 50, 24.1 anṛśaṃsaṃ śuciṃ dāntaṃ sarvabhūtahite ratam /
MBh, 12, 51, 11.2 darśayāmyaham ātmānaṃ na cādāntāya bhārata //
MBh, 12, 56, 19.1 guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ /
MBh, 12, 57, 35.2 asaṃghātaratā dāntāḥ pālyamānā yathāvidhi //
MBh, 12, 61, 8.2 yathopalabdhajīvī syānmunir dānto jitendriyaḥ //
MBh, 12, 61, 12.1 dānto vidheyo havyakavye 'pramatto 'nnasya dātā satataṃ dvijebhyaḥ /
MBh, 12, 63, 8.1 yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ /
MBh, 12, 76, 19.1 api tu tvā mṛduṃ dāntam atyāryam atidhārmikam /
MBh, 12, 80, 5.1 hrīmān satyadhṛtir dānto bhūtānām avihiṃsakaḥ /
MBh, 12, 87, 17.1 prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ /
MBh, 12, 89, 7.1 damayann iva damyānāṃ śaśvad bhāraṃ pravardhayet /
MBh, 12, 105, 48.1 alpam icchann acapalo mṛdur dāntaḥ susaṃśitaḥ /
MBh, 12, 111, 17.2 ye śraddadhānā dāntāśca durgāṇyatitaranti te //
MBh, 12, 115, 6.2 upekṣitavyo dāntena tādṛśaḥ puruṣādhamaḥ //
MBh, 12, 118, 8.1 kṛtajñaṃ balavantaṃ ca kṣāntaṃ dāntaṃ jitendriyam /
MBh, 12, 118, 12.2 pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam //
MBh, 12, 118, 18.2 dāntaḥ sadā priyābhāṣī kṣamāvāṃśca viparyaye //
MBh, 12, 120, 26.1 alubdhāñ śikṣitān dāntān dharmeṣu pariniṣṭhitān /
MBh, 12, 130, 14.1 yathā samadhurau damyau sudāntau sādhuvāhinau /
MBh, 12, 154, 12.1 sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate /
MBh, 12, 154, 18.2 moha īrṣyāvamānaścetyetad dānto na sevate //
MBh, 12, 154, 20.2 pūrvasaṃbandhisaṃyogānnaitad dānto niṣevate //
MBh, 12, 154, 36.1 dāntasya kim araṇyena tathādāntasya bhārata /
MBh, 12, 154, 36.2 yatraiva hi vased dāntastad araṇyaṃ sa āśramaḥ //
MBh, 12, 161, 15.1 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ /
MBh, 12, 168, 32.2 dāntaṃ jitendriyaṃ cāpi śoko na spṛśate naram //
MBh, 12, 169, 27.2 satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet //
MBh, 12, 169, 30.1 śāntiyajñarato dānto brahmayajñe sthito muniḥ /
MBh, 12, 171, 58.1 bodhyaṃ dāntam ṛṣiṃ rājā nahuṣaḥ paryapṛcchata /
MBh, 12, 172, 4.1 svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ /
MBh, 12, 174, 4.2 śraddadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ //
MBh, 12, 182, 14.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 189, 15.2 śuddhātmā tapasā dānto nivṛttadveṣakāmavān //
MBh, 12, 213, 4.2 vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat //
MBh, 12, 213, 5.1 sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate /
MBh, 12, 213, 8.2 yacca teṣu phalaṃ dharme bhūyo dānte tad ucyate //
MBh, 12, 213, 14.2 namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān //
MBh, 12, 213, 15.2 sa vai parimitaprajñaḥ sa dānto dvija ucyate //
MBh, 12, 215, 5.1 tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam /
MBh, 12, 215, 30.1 kṛtaprajñasya dāntasya vitṛṣṇasya nirāśiṣaḥ /
MBh, 12, 220, 10.1 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam /
MBh, 12, 221, 30.2 guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 226, 6.2 tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati //
MBh, 12, 227, 6.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 227, 23.1 saṃskṛtasya hi dāntasya niyatasya kṛtātmanaḥ /
MBh, 12, 227, 28.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 228, 36.1 alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ /
MBh, 12, 232, 3.1 tad etad upaśāntena dāntenādhyātmaśīlinā /
MBh, 12, 235, 8.2 svadharmajīvino dāntāḥ kriyāvantastapasvinaḥ /
MBh, 12, 235, 12.1 svadāranirato dānto hyanasūyur jitendriyaḥ /
MBh, 12, 238, 2.2 sudāntair iva saṃyantā dṛḍhaiḥ paramavājibhiḥ //
MBh, 12, 254, 22.2 evaṃ yaḥ sādhubhir dāntaścared adrohacetasā //
MBh, 12, 269, 17.1 mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ /
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 283, 7.2 dāntā dharmapradhānāśca nyāyadharmānuvartakāḥ //
MBh, 12, 283, 25.1 sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ /
MBh, 12, 284, 14.2 jitendriyasya dāntasya svargamārgapradeśakam //
MBh, 12, 297, 14.1 anṛśaṃsaḥ śucir dāntaḥ satyavāg ārjave sthitaḥ /
MBh, 12, 304, 12.1 tad evam upaśāntena dāntenaikāntaśīlinā /
MBh, 12, 316, 22.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 322, 29.1 ekāgramanaso dāntā munayaḥ saṃyame ratāḥ /
MBh, 12, 337, 13.2 tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe //
MBh, 12, 338, 4.2 tapoyuktāya dāntāya vandyāya paramarṣaye //
MBh, 12, 339, 19.1 devāḥ sarve munayaḥ sādhu dāntās taṃ prāg yajñair yajñabhāgaṃ yajante /
MBh, 13, 8, 5.1 vidyāsvabhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām /
MBh, 13, 11, 9.2 vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu //
MBh, 13, 11, 10.1 strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca /
MBh, 13, 14, 4.2 ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava //
MBh, 13, 17, 25.2 dāntānām api yo dānto dhīmatām api yā ca dhīḥ //
MBh, 13, 17, 25.2 dāntānām api yo dānto dhīmatām api yā ca dhīḥ //
MBh, 13, 18, 5.2 ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām //
MBh, 13, 18, 39.2 na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha //
MBh, 13, 24, 79.1 kṣāntān dāntāṃstathā prājñān dīrghakālaṃ sahoṣitān /
MBh, 13, 26, 42.2 nandane sevyate dāntastvapsarobhir ahiṃsakaḥ //
MBh, 13, 32, 10.1 samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ /
MBh, 13, 32, 18.3 dāntāḥ śamaparāścaiva tānnamasyāmi keśava //
MBh, 13, 32, 29.2 śraddadhānāśca dāntāśca durgāṇyatitaranti te //
MBh, 13, 58, 18.1 teṣu śuddheṣu dānteṣu svadāranirateṣu ca /
MBh, 13, 68, 19.2 śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca //
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 70, 33.1 tathānaḍvāhaṃ brāhmaṇāya pradāya dāntaṃ dhuryaṃ balavantaṃ yuvānam /
MBh, 13, 72, 12.1 mṛdur dānto devaparāyaṇaśca sarvātithiścāpi tathā dayāvān /
MBh, 13, 72, 25.2 dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk //
MBh, 13, 74, 11.2 dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvṛtāḥ //
MBh, 13, 74, 11.2 dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvṛtāḥ //
MBh, 13, 74, 12.1 yatrecchāgāmino dāntāḥ sarvaśatruniṣūdanāḥ /
MBh, 13, 74, 12.2 prārthayanti ca yad dāntā labhante tanna saṃśayaḥ //
MBh, 13, 74, 13.1 yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava /
MBh, 13, 74, 14.1 dānair yajñaiśca vividhair yathā dāntāḥ kṣamānvitāḥ /
MBh, 13, 74, 14.2 dātā kupyati no dāntastasmād dānāt paro damaḥ //
MBh, 13, 74, 35.2 satye ratānāṃ satataṃ dāntānām ūrdhvaretasām //
MBh, 13, 80, 33.3 dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 90, 24.1 akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ /
MBh, 13, 90, 33.2 svakarmaniratān dāntān kule jātān bahuśrutān //
MBh, 13, 105, 4.1 brāhmaṇo gautamaḥ kaścinmṛdur dānto jitendriyaḥ /
MBh, 13, 105, 10.1 śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama /
MBh, 13, 110, 11.2 kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim //
MBh, 13, 110, 131.1 munir dānto jitakrodho jitaśiśnodaraḥ sadā /
MBh, 13, 130, 11.2 aśmakuṭṭaistathā dāntaiḥ saṃprakṣālaistathāparaiḥ //
MBh, 13, 130, 32.1 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ /
MBh, 13, 130, 38.2 upavāsavratair dāntā ahiṃsrāḥ satyavādinaḥ /
MBh, 13, 131, 31.1 dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ /
MBh, 13, 132, 8.2 tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ //
MBh, 13, 132, 23.2 sarvabhūtasamā dāntāste narāḥ svargagāminaḥ //
MBh, 14, 27, 22.2 svātmatṛptā yato yānti sākṣād dāntāḥ pitāmaham //
MBh, 14, 35, 10.4 chāyābhūtāya dāntāya yataye brahmacāriṇe //
MBh, 14, 45, 16.1 svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ /
MBh, 14, 45, 24.2 dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ //
MBh, 14, 46, 15.1 dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan /
MBh, 14, 93, 12.2 viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ //
MBh, 15, 9, 14.2 dāntān karmasu sarveṣu mukhyānmukhyeṣu yojayeḥ //
Manusmṛti
ManuS, 4, 35.1 kᄆptakeśanakhaśmaśrur dāntaḥ śuklāmbaraḥ śuciḥ /
ManuS, 4, 246.1 dṛḍhakārī mṛdur dāntaḥ krūrācārair asaṃvasan /
ManuS, 6, 8.1 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
ManuS, 7, 141.1 amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam /
ManuS, 9, 184.2 traividyāḥ śucayo dāntās tathā dharmo na hīyate //
Rāmāyaṇa
Rām, Bā, 50, 27.1 phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ /
Rām, Bā, 56, 2.3 phalamūlāśano dāntaś cacāra paramaṃ tapaḥ //
Rām, Ay, 8, 7.1 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ /
Rām, Ay, 18, 6.1 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam /
Rām, Ay, 61, 12.2 sattrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ //
Rām, Ay, 95, 23.2 mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān //
Rām, Ār, 1, 6.2 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ //
Rām, Ār, 5, 4.2 tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ //
Rām, Ār, 7, 7.2 dharmanityais tapodāntair viśikhair iva pāvakaiḥ //
Rām, Ār, 19, 8.1 phalamūlāśanau dāntau tāpasau dharmacāriṇau /
Rām, Ār, 60, 38.1 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam /
Rām, Ār, 61, 4.1 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ /
Rām, Ki, 22, 22.2 bhartur arthaparo dāntaḥ sugrīvavaśago bhava //
Rām, Yu, 113, 27.2 phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam //
Amarakośa
AKośa, 2, 450.1 tapaḥkleśasaho dānto varṇino brahmacāriṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 50.2 sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam //
Bodhicaryāvatāra
BoCA, 5, 5.2 cittasyaikasya damanāt sarve dāntā bhavanti ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 13.2 hastikīṭo 'yam uddāmo durdānto damyatām iti //
BKŚS, 5, 151.1 dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ /
BKŚS, 10, 42.1 mayā caite yathāśakti skandhadāntās tvarāvatā /
BKŚS, 11, 67.1 tenoktaṃ yuddhavelāyāṃ damyante turagā iti /
BKŚS, 15, 88.1 vatsarājasutaṃ dāntam ākāreṇa tam īdṛśam /
BKŚS, 28, 38.1 atha prāsādapṛṣṭhastho dāntair ujjvalamaṇḍanaiḥ /
Divyāvadāna
Divyāv, 2, 535.0 tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchataiḥ sārdhaṃ sūrpārakābhimukhaḥ samprasthitaḥ //
Divyāv, 2, 535.0 tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchataiḥ sārdhaṃ sūrpārakābhimukhaḥ samprasthitaḥ //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 12.1 jñānayogaratān dāntān brahmiṣṭhān brahmavādinaḥ /
KūPur, 1, 2, 107.2 śānto dānto jitakrodho varṇāśramavidhānavit //
KūPur, 1, 11, 287.1 sarvabhūtadayāvantaḥ śāntā dāntā vimatsarāḥ /
KūPur, 1, 13, 49.2 śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ //
KūPur, 1, 30, 24.1 yuge yuge hyatra dāntā brāhmaṇā vedapāragāḥ /
KūPur, 1, 33, 24.1 śānto dāntastriṣavaṇaṃ snātvābhyarcya pinākinam /
KūPur, 1, 51, 12.1 prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ /
KūPur, 2, 5, 23.1 tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam /
KūPur, 2, 15, 22.2 anasūyī mṛdurdānto gṛhasthaḥ pretya vardhate //
KūPur, 2, 15, 24.2 dānto yajvā devabhakto brahmaloke mahīyate //
KūPur, 2, 21, 13.2 adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 17.2 alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā //
KūPur, 2, 25, 18.2 yācayed vā śuciṃ dāntaṃ na tṛpyeta svayaṃ tataḥ //
KūPur, 2, 28, 4.2 dāntaḥ pakvakaṣāyo 'sau brahmāśramamupāśrayet //
KūPur, 2, 35, 2.2 koṭibrahmarṣayo dāntāstaṃ deśamagaman param //
KūPur, 2, 37, 109.2 namo dāntāya śāntāya tāpasāya harāya ca //
Liṅgapurāṇa
LiPur, 1, 8, 52.1 gṛhīto damyamānastu yathāsvasthastu jāyate /
LiPur, 1, 8, 54.1 kālāntaravaśādyogāddamyate paramādarāt /
LiPur, 1, 10, 3.1 dānināṃ caiva dāntānāṃ trayāṇāṃ satyavādinām /
LiPur, 1, 21, 53.2 namaḥ kṣāntāya dāntāya vajrasaṃhananāya ca //
LiPur, 1, 33, 6.2 yathoktakāriṇo dāntā viprā dhyānaparāyaṇāḥ //
LiPur, 1, 89, 15.2 śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu //
LiPur, 1, 91, 65.1 evaṃ hi yogasaṃyuktaḥ śucir dānto jitendriyaḥ /
LiPur, 1, 98, 114.1 muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ /
Matsyapurāṇa
MPur, 35, 2.2 phalamūlāśano dānto yathā svargamito gataḥ //
MPur, 40, 2.3 mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MPur, 55, 30.1 bhaktāya dāntāya ca guhyametadākhyeyam ānandakaraṃ śivasya /
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
MPur, 161, 25.2 satyadharmaparāndāntāndharṣayāmāsa dānavaḥ //
MPur, 163, 103.2 paraṃ parasyāpi paraṃ ca dāntaṃ tvāmāhuragryaṃ puruṣaṃ purāṇam //
Suśrutasaṃhitā
Su, Utt., 62, 17.2 bhīmākārair narair nāgair dāntair vyālaiśca nirviṣaiḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 42.2 tadayaṃ damyatāṃ kṛṣṇa duṣṭātmā daśanāyudhaḥ //
Viṣṇusmṛti
ViSmṛ, 89, 4.2 japan haviṣyabhugdāntaḥ sarvapāpaiḥ pramucyate //
ViSmṛ, 92, 10.1 dāntaṃ dhuraṃdharaṃ dattvā daśadhenuprado bhavati //
ViSmṛ, 99, 18.2 suśuddhadānte malavarjite ca mṛṣṭāśane cātithipūjake ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 48.1 dāntas triṣavaṇasnāyī nivṛttaś ca pratigrahāt /
YāSmṛ, 3, 137.1 ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 24.1 te mayyapetākhilacāpale 'rbhake dānte 'dhṛtakrīḍanake 'nuvartini /
BhāgPur, 1, 5, 29.2 śraddadhānasya bālasya dāntasyānucarasya ca //
BhāgPur, 3, 3, 4.1 kakudmino 'viddhanaso damitvā svayaṃvare nāgnajitīm uvāha /
BhāgPur, 3, 33, 16.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 23, 7.1 titikṣuryatavāgdānta ūrdhvaretā jitānilaḥ /
BhāgPur, 11, 11, 29.1 kāmair ahatadhīr dānto mṛduḥ śucir akiñcanaḥ /
BhāgPur, 11, 14, 13.1 akiñcanasya dāntasya śāntasya samacetasaḥ /
BhāgPur, 11, 15, 32.1 jitendriyasya dāntasya jitaśvāsātmano muneḥ /
BhāgPur, 11, 17, 22.2 vasan gurukule dānto brahmādhīyīta cāhūtaḥ //
Bhāratamañjarī
BhāMañj, 13, 854.2 ihāmutra ca dāntānāṃ sukhaṃ saṃtoṣaśālinām //
Garuḍapurāṇa
GarPur, 1, 15, 35.2 mahābāhurmahādānto maraṇena vivarjitaḥ //
GarPur, 1, 34, 53.2 nama ādyāya dāntāya sarvasattvahitāya ca //
GarPur, 1, 102, 3.2 dāntastriṣavaṇasnāyī nivṛttaśca pratigrahāt //
Rasārṇava
RArṇ, 2, 3.1 dāntaḥ śiṣyopadeśajñaḥ śaktimān gatamatsaraḥ /
Skandapurāṇa
SkPur, 4, 41.1 vipraiśca dāntaiḥ śamayogayuktaistīrthaiśca sarvairapi cāvanīdhraiḥ /
SkPur, 5, 53.2 śaraṇāgatāya dāntāya prasādaṃ kartum arhasi //
SkPur, 14, 16.2 namaḥ śāntāya dāntāya pralayotpattikāriṇe //
Ānandakanda
ĀK, 1, 2, 10.1 dāntaḥ śiṣyaḥ sa vijñeyaḥ śaktimān gatamatsaraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 8.0 damo dāntatvam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 31.3 catuṣpādayutaṃ dāntaṃ lokarakṣaṇahetave //
Haribhaktivilāsa
HBhVil, 1, 34.3 vettāraṃ vedaśāstrāgamavimalapathāṃ saṃmataṃ satsu dāntaṃ vidyāṃ yaḥ saṃvivitsuḥ pravaṇatanumanā deśikaṃ saṃśrayeta //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 13, 4.2 yadā ca mañjuśrīrbodhisattvo mahāsattvaḥ kṣānto bhavati dānto dāntabhūmimanuprāpto 'nutrastāsaṃtrastamanā anabhyasūyako yadā ca mañjuśrīrbodhisattvo mahāsattvo na kasmiṃściddharme carati yathābhūtaṃ ca dharmāṇāṃ svalakṣaṇaṃ vyavalokayati //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 31.1 sukarmā vā vikarmā vā śānto dānto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 19.1 śāntadāntajitakrodhāñchāstrayuktān vicakṣaṇān /
SkPur (Rkh), Revākhaṇḍa, 109, 14.2 śāntadāntajitakrodhānsa labhetkoṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 126, 15.1 athavā bhaktiyuktastu teṣāṃ dānte jitendriye /
SkPur (Rkh), Revākhaṇḍa, 133, 19.2 kṣāntadāntajitakrodhānsarvabhūtābhayapradān //
SkPur (Rkh), Revākhaṇḍa, 198, 37.2 dāntāḥ svadāraniratā bhūridāḥ paripūjakāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 10.1 ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /