Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 43, 1.1 ā krandaya dhanapata ud enam ardayāmutaḥ /
AVP, 5, 10, 4.2 varāhamanyur ajany uttānapādam ardaya //
AVP, 5, 27, 2.2 āyuṃ cit kutsam atithigvam ardaya vi nikilbindam ojasā //
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 6.1 abhi kranda stanayārdayodadhiṃ bhūmiṃ parjanya payasā sam aṅdhi /
AVŚ, 4, 15, 11.1 prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti /
AVŚ, 6, 49, 2.2 śīrṣṇā śiro 'psasāpso ardayann aṃśūn babhasti haritebhir āsabhiḥ //
AVŚ, 6, 65, 1.2 parāśara tvaṃ teṣām parāñcaṃ śuṣmam ardayādhā no rayim ā kṛdhi //
Jaiminīyabrāhmaṇa
JB, 1, 136, 11.0 udadhim ardayed vṛṣṭikāmaḥ //
Kauśikasūtra
KauśS, 4, 11, 27.0 uṣṇodakaṃ tripāde pattaḥ prabadhyāṅguṣṭhābhyām ardayañśete //
Ṛgveda
ṚV, 1, 187, 1.2 yasya trito vy ojasā vṛtraṃ viparvam ardayat //
ṚV, 2, 23, 14.2 āvis tat kṛṣva yad asat ta ukthyam bṛhaspate vi parirāpo ardaya //
ṚV, 8, 53, 2.1 ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive dive /
ṚV, 8, 75, 10.2 amair amitram ardaya //
ṚV, 10, 104, 10.2 ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ //
ṚV, 10, 147, 2.1 tvam māyābhir anavadya māyinaṃ śravasyatā manasā vṛtram ardayaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 5, 2.1 ya āyuṃ kutsam atithigvam ardayo vāvṛdhāno dive dive /
Buddhacarita
BCar, 1, 33.2 lokasya netā tava putrabhūtaḥ duḥkhārditānāṃ bhuvi eṣa trātā //
BCar, 1, 71.2 asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ //
BCar, 1, 72.1 duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ /
BCar, 5, 12.2 jarayārditamāturaṃ mṛtaṃ vā paramajño vijugupsate madāndhaḥ //
BCar, 11, 20.1 kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham /
Carakasaṃhitā
Ca, Sū., 13, 35.1 aruṣkasphoṭapiḍakākaṇḍūpamābhirarditāḥ /
Ca, Sū., 13, 46.1 kṛmikoṣṭhāḥ krūrakoṣṭhāstathā nāḍībhirarditāḥ /
Ca, Sū., 13, 55.1 annadviṣaśchardayanto jaṭharāmagarārditāḥ /
Ca, Indr., 5, 19.1 āhāradveṣiṇaṃ paśyan luptacittamudarditam /
Ca, Indr., 6, 16.1 hṛṣṭaromā sāndramūtraḥ śūnaḥ kāsajvarārditaḥ /
Ca, Cik., 1, 35.2 severan nābhayām ete kṣuttṛṣṇoṣṇārditāś ca ye //
Lalitavistara
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
Mahābhārata
MBh, 1, 2, 163.9 saṃśaptakavadhotsāhī jiṣṇuḥ putravadhārditaḥ /
MBh, 1, 2, 183.1 draupadī putraśokārtā pitṛbhrātṛvadhārditā /
MBh, 1, 8, 18.1 prasuptevābhavaccāpi bhuvi sarpaviṣārditā /
MBh, 1, 8, 22.1 tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām /
MBh, 1, 17, 24.1 athāsurā giribhir adīnacetaso muhur muhuḥ suragaṇam ardayaṃstadā /
MBh, 1, 17, 28.1 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ /
MBh, 1, 19, 13.4 ḍimbāhavārditānāṃ ca asurāṇāṃ parāyaṇam //
MBh, 1, 24, 13.1 tadānanaṃ vivṛtam atipramāṇavat samabhyayur gaganam ivārditāḥ khagāḥ /
MBh, 1, 28, 9.2 tato vitimire jāte devāḥ śakunim ārdayan //
MBh, 1, 28, 15.1 te vikṣiptāstato devāḥ prajagmur garuḍārditāḥ /
MBh, 1, 55, 21.17 niśi samprādravan pārthā dhārtarāṣṭrabhayārditāḥ /
MBh, 1, 68, 13.60 kṣutpipāsārditān dīnān valkalājinavāsasaḥ /
MBh, 1, 97, 2.3 duḥkhārditā tu śokena majjantīva ca sāgare //
MBh, 1, 119, 21.4 nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ //
MBh, 1, 128, 4.93 tataḥ śaraśataiḥ pārthaṃ pāñcālaḥ śīghram ardayat /
MBh, 1, 128, 4.99 sa taṃ na mamṛṣe pārthaḥ pāñcālenārdito mṛdhe /
MBh, 1, 139, 2.3 daṃṣṭrākarālavadanaḥ piśitepsuḥ kṣudhārditaḥ /
MBh, 1, 169, 20.3 tadgarbham upalabhyāśu brāhmaṇī yā bhayārditā /
MBh, 1, 181, 20.22 ardayitvā bhṛśaṃ bāṇair drāvayāmāsa pāṇḍavaḥ /
MBh, 1, 212, 1.397 sa tena janaghoṣeṇa vīro gaja ivārditaḥ /
MBh, 2, 13, 15.3 te cāpi praṇatāstasya mahātmāno bhayārditāḥ //
MBh, 2, 13, 27.1 tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ /
MBh, 2, 13, 28.1 tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ /
MBh, 2, 28, 26.1 sahadevastu dharmātmā sainyaṃ dṛṣṭvā bhayārditam /
MBh, 3, 2, 20.1 manodehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat /
MBh, 3, 19, 1.2 śālvabāṇārdite tasmin pradyumne balināṃ vare /
MBh, 3, 19, 32.1 kadā vā sūtaputra tvaṃ jānīṣe māṃ bhayārditam /
MBh, 3, 20, 27.1 sa dvārakāṃ parityajya krūro vṛṣṇibhir arditaḥ /
MBh, 3, 23, 37.2 hāhābhūtā diśo jagmur arditā mama sāyakaiḥ //
MBh, 3, 40, 44.2 kirātarūpī bhagavān ardayāmāsa phalgunam //
MBh, 3, 48, 18.1 yatra sarvān mahīpālāñ śastratejobhayārditān /
MBh, 3, 58, 17.2 prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ //
MBh, 3, 61, 101.2 vyasanenārditaṃ vīram araṇyam idam āgatam //
MBh, 3, 122, 18.1 ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam /
MBh, 3, 148, 31.1 yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ /
MBh, 3, 152, 20.2 kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ //
MBh, 3, 157, 50.1 te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ /
MBh, 3, 158, 15.2 bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ //
MBh, 3, 174, 18.1 tatrāsasādātibalaṃ bhujaṃgaṃ kṣudhārditaṃ mṛtyum ivograrūpam /
MBh, 3, 188, 58.1 hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ /
MBh, 3, 188, 71.1 nirviśeṣā janapadā narāvṛṣṭibhir arditāḥ /
MBh, 3, 190, 24.3 atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat //
MBh, 3, 221, 36.2 dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau //
MBh, 3, 221, 39.2 āśvāsayann uvācedaṃ balavad dānavārditam //
MBh, 3, 263, 23.1 duḥkhaśokasamāviṣṭau vaidehīharaṇārditau /
MBh, 3, 272, 13.1 tata enaṃ mahāvegair ardayāmāsa tomaraiḥ /
MBh, 4, 1, 2.3 ajñātavāsam uṣitā duryodhanabhayārditāḥ /
MBh, 4, 21, 55.2 balād ahīyata tadā sūto bhīmabalārditaḥ //
MBh, 4, 32, 10.2 prādravanta bhayānmatsyāstrigartair arditā bhṛśam //
MBh, 4, 43, 12.2 ardayiṣyāmyahaṃ pārtham ulkābhir iva kuñjaram //
MBh, 5, 10, 6.1 ūcuśca sarve deveśaṃ viṣṇuṃ vṛtrabhayārditāḥ /
MBh, 5, 10, 44.1 tataḥ pranaṣṭe devendre brahmahatyābhayārdite /
MBh, 5, 36, 67.1 rogārditā na phalānyādriyante na vai labhante viṣayeṣu tattvam /
MBh, 5, 50, 36.1 vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ /
MBh, 5, 108, 5.2 niḥśvasanto mahānāgair arditāḥ suṣupur dvija //
MBh, 5, 160, 14.2 arditaṃ śarajālena mayā dṛṣṭvā pitāmaham //
MBh, 6, 42, 19.1 dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ /
MBh, 6, 45, 22.2 yatamānasya samare bhīṣmam ardayataḥ śaraiḥ //
MBh, 6, 45, 58.2 trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva //
MBh, 6, 50, 63.1 kaliṅgabāṇābhihatastottrārdita iva dvipaḥ /
MBh, 6, 60, 33.2 śeṣā ye 'nye 'bhavaṃstatra te bhīmasya bhayārditāḥ /
MBh, 6, 60, 70.2 upāyenāpayānaṃ te ghaṭotkacabhayārditāḥ //
MBh, 6, 78, 43.2 niśitair bahubhir bāṇaiste 'dravanta bhayārditāḥ //
MBh, 6, 78, 53.1 tair ardyamāno 'tirathaḥ sātvataḥ śastrakovidaḥ /
MBh, 6, 89, 5.1 sa gāḍhaviddho vyathitastottrārdita iva dvipaḥ /
MBh, 6, 96, 18.1 tenārditā mahārāja bhāratī sā mahācamūḥ /
MBh, 6, 96, 48.1 tān arditān raṇe tena rākṣasena durātmanā /
MBh, 6, 101, 23.1 vadhyamānā hayāste tu prādravanta bhayārditāḥ /
MBh, 6, 107, 3.2 ardayāmāsa rājendra saṃkruddhaḥ śinipuṃgavam //
MBh, 6, 112, 40.2 navabhiḥ sāyakaistīkṣṇaistriṃśatā punar ardayat //
MBh, 6, 114, 11.2 daśabhir daśabhir bhīṣmam ardayāmāsur ojasā //
MBh, 6, 116, 26.2 samprāvepanta kuravo gāvaḥ śītārditā iva //
MBh, 7, 1, 28.2 balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā //
MBh, 7, 7, 17.2 prākampanta raṇe yodhā gāvaḥ śītārditā iva //
MBh, 7, 9, 1.2 evaṃ pṛṣṭvā sūtaputraṃ hṛcchokenārdito bhṛśam /
MBh, 7, 14, 35.1 te pāṇḍavair ardyamānāstāvakā jitakāśibhiḥ /
MBh, 7, 15, 4.1 tenārditā mahārāja rathinaḥ sādinastathā /
MBh, 7, 15, 18.1 tat prabhagnaṃ balaṃ dṛṣṭvā śatrubhir bhṛśam arditam /
MBh, 7, 18, 16.2 mācellakāṃstrigartāṃśca yaudheyāṃścārdayaccharaiḥ //
MBh, 7, 20, 7.2 vṛkaḥ śaraśataistīkṣṇaiḥ pāñcālyo droṇam ardayat //
MBh, 7, 21, 13.1 ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā /
MBh, 7, 25, 15.2 kumbhāntare bhīmaseno nārācenārdayad bhṛśam //
MBh, 7, 25, 46.2 cekitāno dhṛṣṭaketur yuyutsuścārdayan dvipam //
MBh, 7, 25, 53.1 niyantuḥ śilpayatnābhyāṃ preṣito 'riśarārditaḥ /
MBh, 7, 27, 5.1 kiṃ nu saṃśaptakān hanmi svān rakṣāmyahitārditān /
MBh, 7, 29, 30.2 kecid duryodhanaṃ rājann ardyamānāḥ kirīṭinā //
MBh, 7, 31, 46.2 tāḍyamānāḥ kṣitiṃ jagmur muktaśastrāḥ śarārditāḥ //
MBh, 7, 36, 31.1 sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ /
MBh, 7, 36, 35.2 tvadīyāśca palāyante mṛgāḥ siṃhārditā iva //
MBh, 7, 39, 29.2 chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat /
MBh, 7, 40, 3.2 dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan //
MBh, 7, 40, 8.1 karṇastu bahubhir bāṇair ardyamāno 'bhimanyunā /
MBh, 7, 40, 13.1 rathanāgāśvamanujān ardayanniśitaiḥ śaraiḥ /
MBh, 7, 44, 8.1 mahāgrāhagṛhīteva vātavegabhayārditā /
MBh, 7, 44, 21.1 sa gāḍhaviddhaḥ kruddhaśca tottrair gaja ivārditaḥ /
MBh, 7, 44, 30.2 athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ //
MBh, 7, 45, 24.1 tānnivāryārjunir bāṇaiḥ krāthaputram athārdayat /
MBh, 7, 46, 19.2 tair ardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ //
MBh, 7, 47, 24.1 atha karṇaḥ punar droṇam āhārjuniśarārditaḥ /
MBh, 7, 64, 59.2 sādino rathinaścaiva pattayaścārjunārditāḥ //
MBh, 7, 65, 32.1 tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ /
MBh, 7, 67, 13.1 droṇastu pañcaviṃśatyā śvetavāhanam ārdayat /
MBh, 7, 67, 34.1 anīkānyardayan yuddhe tvaritaḥ śvetavāhanaḥ /
MBh, 7, 71, 18.1 alambusastu saṃkruddhaḥ kuntibhojaśarārditaḥ /
MBh, 7, 71, 21.2 mādrīputrau ca saṃrabdhau śarair ardayatāṃ mṛdhe //
MBh, 7, 74, 22.2 pāṇḍavaṃ bhṛśasaṃkruddhāv ardayāmāsatuḥ śaraiḥ //
MBh, 7, 74, 36.1 śarārditāśca glānāśca hayā dūre ca saindhavaḥ /
MBh, 7, 77, 33.2 hato rājā hato rājetyūcur evaṃ bhayārditāḥ //
MBh, 7, 78, 30.2 samāpetuḥ parīpsanto dhanaṃjayaśarārditam //
MBh, 7, 81, 40.2 ketum ekena cicheda pāṇḍavaṃ cārdayat tribhiḥ //
MBh, 7, 82, 36.2 balaṃ te 'bhajyata vibho yuyudhānaśarārditam //
MBh, 7, 83, 19.3 alambusaṃ śaraistīkṣṇair ardayāmāsa sarvataḥ //
MBh, 7, 83, 36.2 rākṣasasya mahāmāyāṃ hatvā rākṣasam ārdayat //
MBh, 7, 85, 7.1 dīrghabāhur abhikruddhastottrārdita iva dvipaḥ /
MBh, 7, 88, 20.1 taṃ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat /
MBh, 7, 90, 12.2 dhṛṣṭadyumnastribhiścāpi kṛtavarmāṇam ārdayat /
MBh, 7, 90, 17.2 visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan //
MBh, 7, 90, 50.2 vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ //
MBh, 7, 91, 7.2 senām asyārdayāmāsa śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 91, 49.1 śarārditaḥ sātvatena mardamānaḥ svavāhinīm /
MBh, 7, 92, 39.1 saṃjātarudhiraścājau sātvateṣubhir arditaḥ /
MBh, 7, 92, 40.2 śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ //
MBh, 7, 93, 32.1 tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān /
MBh, 7, 93, 33.2 vātāyamānaistair aśvair hṛto vṛṣṇiśarārditaiḥ //
MBh, 7, 96, 26.3 babhrāma tatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 97, 44.2 mādhavenārdyamānasya sāgarasyeva dāruṇaḥ //
MBh, 7, 98, 9.1 nanu nāma tvayā vīra dīryamāṇā bhayārditā /
MBh, 7, 101, 47.2 samakampanta pāñcālā gāvaḥ śītārditā iva //
MBh, 7, 102, 101.3 prādravan sarathāḥ sarve bhīmasenabhayārditāḥ //
MBh, 7, 104, 16.1 tataḥ karṇastu viṃśatyā śarāṇāṃ bhīmam ārdayat /
MBh, 7, 106, 54.1 sa vaikalyaṃ mahat prāpya chinnadhanvā śarārditaḥ /
MBh, 7, 108, 37.1 sa bhīmaṃ navabhir bāṇair aśvān aṣṭabhir ardayat /
MBh, 7, 109, 3.1 atha karṇaḥ śaravrātair bhīmaṃ balavad ardayat /
MBh, 7, 109, 33.1 sa vihvalo mahārāja karṇo bhīmabalārditaḥ /
MBh, 7, 114, 90.2 tūrṇam abhyāviśad drauṇir dhanaṃjayaśarārditaḥ //
MBh, 7, 121, 10.2 na cakṣame susaṃkruddhastottrārdita iva dvipaḥ //
MBh, 7, 122, 18.1 akāmayānena mayā viśikhair ardito bhṛśam /
MBh, 7, 122, 19.1 śarārditena hi mayā prekṣaṇīyo mahādyutiḥ /
MBh, 7, 122, 66.1 karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ /
MBh, 7, 128, 7.2 anyonyam ārdayan rājan nityayattāḥ parākrame //
MBh, 7, 128, 17.3 ardyamānāḥ śaraistūrṇaṃ nyapatan pāṇḍusainikāḥ //
MBh, 7, 130, 6.1 manye 'haṃ pāṇḍavān sarvān bhāradvājaśarārditān /
MBh, 7, 131, 24.1 taṃ visaṃjñaṃ samālokya yuyudhānaśarārditam /
MBh, 7, 131, 31.1 bhayārditā pracukṣobha putrasya tava vāhinī /
MBh, 7, 131, 45.2 babhau meghena dhārābhir girir merur ivārditaḥ //
MBh, 7, 131, 96.1 tadbāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
MBh, 7, 131, 124.2 nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat //
MBh, 7, 134, 25.2 babhramustatra tatraiva gāvaḥ śītārditā iva //
MBh, 7, 135, 11.2 siṃhenevārditā gāvo vidraviṣyanti sarvataḥ //
MBh, 7, 140, 27.2 prākampata ca roṣeṇa saptabhiścārdayaccharaiḥ //
MBh, 7, 140, 40.1 sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ /
MBh, 7, 142, 41.2 pārtho 'rdayad rākṣasendraṃ sa viddhaḥ prādravad bhayāt //
MBh, 7, 143, 2.1 nākuliścitrasenaṃ tu nārācenārdayad bhṛśam /
MBh, 7, 143, 10.2 nākuliṃ pañcaviṃśatyā śarāṇām ārdayad balī //
MBh, 7, 143, 25.1 tenārdyamānāḥ samare dravamāṇāśca somakāḥ /
MBh, 7, 143, 38.2 athainaṃ daśabhir bhallaiśchinnadhanvānam ārdayat //
MBh, 7, 146, 16.1 duryodhanastena tathā pūrvam evārditaḥ śaraiḥ /
MBh, 7, 146, 39.2 pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam //
MBh, 7, 148, 10.2 samprādravat susaṃtrastā siṃhenevārditā mṛgī //
MBh, 7, 149, 18.1 tataḥ saṃcukṣubhe sainyaṃ kurūṇāṃ rākṣasārditam /
MBh, 7, 150, 81.1 tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
MBh, 7, 150, 81.2 siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam //
MBh, 7, 154, 11.1 saṃchinnabhinnadhvajinaśca kecit keciccharair arditabhinnadehāḥ /
MBh, 7, 161, 19.2 jīvanta iva tatra sma vyadṛśyanta bhayārditāḥ //
MBh, 7, 162, 17.1 śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ /
MBh, 7, 162, 19.2 kathaṃcid avahañ śrāntā vepamānāḥ śarārditāḥ /
MBh, 7, 164, 2.1 sa tu rukmarathāsakto duḥśāsanaśarārditaḥ /
MBh, 7, 164, 120.1 sa śarakṣayam āsādya putraśokena cārditaḥ /
MBh, 7, 165, 80.1 padātigaṇasaṃyuktastrasto rājan bhayārditaḥ /
MBh, 7, 165, 124.1 sainikāśca tataḥ sarve prādravanta bhayārditāḥ /
MBh, 7, 168, 14.2 bhayārditānām asmākaṃ vācā marmāṇi kṛntasi //
MBh, 7, 171, 46.1 aṣṭabhir niśitaiścaiva so 'śvatthāmānam ārdayat /
MBh, 7, 171, 51.1 sa bhinnakavacaḥ śūrastottrārdita iva dvipaḥ /
MBh, 7, 171, 55.1 taṃ mattam iva siṃhena rājan kuñjaram arditam /
MBh, 7, 171, 58.1 saptabhiśca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat /
MBh, 8, 5, 40.2 rathād atiratho nūnam apatat sāyakārditaḥ //
MBh, 8, 5, 68.1 yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ /
MBh, 8, 8, 37.1 sa śaraughārdito nāgo bhīmasenena saṃyuge /
MBh, 8, 8, 40.2 chittvā śarāsanaṃ śatror nāgam āmitram ārdayat //
MBh, 8, 9, 24.2 śarair agniśikhākārair bāhvor urasi cārdayat //
MBh, 8, 10, 18.1 taṃ citro navabhir bhallair bāhvor urasi cārdayat /
MBh, 8, 11, 9.1 tataḥ śaraśatair drauṇim ardayāmāsa pāṇḍavaḥ /
MBh, 8, 12, 51.1 atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam /
MBh, 8, 13, 17.2 samarpayitvā vinanāda cārdayaṃs tato 'sya bāhū vicakarta pāṇḍavaḥ //
MBh, 8, 17, 15.1 sahadevaṃ tu nakulo vārayitvāṅgam ārdayat /
MBh, 8, 17, 34.2 sahadevaṃ trisaptatyā bāhvor urasi cārdayat //
MBh, 8, 17, 57.2 triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat //
MBh, 8, 17, 73.2 avālīyanta rājendra vedanārtāḥ śarārditāḥ //
MBh, 8, 17, 89.2 ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat //
MBh, 8, 18, 67.2 aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat //
MBh, 8, 19, 41.3 pañcabhir nṛpatiṃ cāpi dharmarājo 'rdayad bhṛśam //
MBh, 8, 21, 24.2 navatyā navabhiś cograiḥ śatena punar ārdayat //
MBh, 8, 22, 17.1 duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam /
MBh, 8, 27, 32.2 tvām ardayeta niśitaiḥ pṛṣatkais tadā paścāt tapsyase sūtaputra //
MBh, 8, 32, 51.1 hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat /
MBh, 8, 32, 51.2 kṛpahārdikyayoś chittvā cāpe tāv apy athārdayat //
MBh, 8, 32, 56.2 nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat //
MBh, 8, 33, 70.2 siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā //
MBh, 8, 35, 43.3 abhyavartata karṇas tam ardito 'pi śarair bhṛśam //
MBh, 8, 38, 2.1 sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputrabhayārditām /
MBh, 8, 39, 20.2 drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat //
MBh, 8, 40, 74.1 tat stambhitam ivātiṣṭhad bhīmasenabalārditam /
MBh, 8, 42, 47.2 ratham āruruhe vīro dhanaṃjayaśarārditaḥ /
MBh, 8, 42, 49.2 taṃ droṇaputraḥ saṃkruddho bāhvor urasi cārdayat //
MBh, 8, 44, 29.2 dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat //
MBh, 8, 45, 28.2 paśya karṇa yathā senā pāṇḍavair arditā bhṛśam //
MBh, 8, 51, 73.2 niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ //
MBh, 8, 51, 86.1 adya hāhākṛtā dīnā viṣaṇṇās tvaccharārditāḥ /
MBh, 8, 55, 26.1 tenārdyamānā rājendra senā tava viśāṃ pate /
MBh, 8, 55, 29.1 tathārditān bhīmabalān bhīmasenena bhārata /
MBh, 8, 59, 11.2 kampanair bhiṇḍipālaiś ca rathasthaṃ pārtham ārdayan //
MBh, 8, 62, 6.2 paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam //
MBh, 8, 62, 9.1 ete dravanti rājāno bhīmasenabhayārditāḥ /
MBh, 8, 62, 49.2 sa cāpi devāvṛdhasūnur arditaḥ papāta nunnaḥ sahadevasūnunā //
MBh, 8, 62, 50.2 jagāma vegena bhṛśārdayaṃś ca taṃ tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 64, 13.1 tato visasruḥ punar arditāḥ śarair narottamābhyāṃ kurupāṇḍavāśrayāḥ /
MBh, 8, 67, 36.1 karṇe hate kuravaḥ prādravanta bhayārditā gāḍhaviddhāś ca saṃkhye /
MBh, 9, 10, 13.2 ardayāmāsa tāṃ senāṃ dharmarājasya paśyataḥ //
MBh, 9, 12, 17.1 sātyakistu tataḥ kruddho dharmaputre śarārdite /
MBh, 9, 16, 58.2 nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ /
MBh, 9, 18, 3.2 anāthā nātham icchanto mṛgāḥ siṃhārditā iva //
MBh, 9, 18, 30.1 tān prekṣya dravataḥ sarvān bhīmasenabhayārditān /
MBh, 9, 19, 18.1 pāñcālarājasya sutaṃ sa dṛṣṭvā tadārditaṃ nāgavareṇa tena /
MBh, 9, 20, 16.1 sa dīrghabāhuḥ saṃkruddhastottrārdita iva dvipaḥ /
MBh, 9, 21, 13.3 aśītyā bhīmasenaśca śarai rājānam ārdayat //
MBh, 9, 24, 20.1 so 'tividdho maheṣvāsastottrārdita iva dvipaḥ /
MBh, 9, 27, 40.1 śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam /
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 28, 73.2 yayur manuṣyāḥ saṃbhrāntā bhīmasenabhayārditāḥ //
MBh, 9, 42, 14.2 kṛtāñjalīstato rājan rākṣasāḥ kṣudhayārditāḥ /
MBh, 9, 53, 28.2 pāṇḍavāḥ saha kṛṣṇena vāgbhir ugrābhir ārdayan //
MBh, 9, 60, 26.2 duryodhano vāsudevaṃ vāgbhir ugrābhir ārdayat //
MBh, 10, 3, 30.2 ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃstathā //
MBh, 10, 10, 28.1 prasthāpya mādrīsutam ājamīḍhaḥ śokārditastaiḥ sahitaḥ suhṛdbhiḥ /
MBh, 10, 11, 24.1 tathā virāṭanagare kīcakena bhṛśārditām /
MBh, 11, 1, 9.2 tacchrutvā karuṇaṃ vākyaṃ putrapautravadhārditaḥ /
MBh, 11, 11, 12.1 tam ātmajāntakaraṇaṃ pitā putravadhārditaḥ /
MBh, 11, 11, 22.1 taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam /
MBh, 11, 15, 1.3 kva sa rājeti sakrodhā putrapautravadhārditā //
MBh, 11, 16, 42.2 kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam //
MBh, 12, 14, 8.2 bhrātṝn etān sma sahitāñ śītavātātapārditān //
MBh, 12, 25, 25.1 saṃtyaktātmā samareṣvātatāyī śastraiśchinno dasyubhir ardyamānaḥ /
MBh, 12, 59, 23.2 ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ //
MBh, 12, 69, 54.1 atha saṃnicayaṃ kuryād rājā parabalārditaḥ /
MBh, 12, 90, 22.1 kaccit te vaṇijo rāṣṭre nodvijante karārditāḥ /
MBh, 12, 113, 11.2 sadārastāṃ guhām āśu praviveśa jalārditaḥ //
MBh, 12, 202, 9.1 dānavair ardyamānāstu devā devarṣayastathā /
MBh, 12, 272, 21.1 tasya vṛtrārditasyātha moha āsīcchatakratoḥ /
MBh, 12, 318, 31.2 vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ //
MBh, 13, 12, 7.2 na diśo 'vindata nṛpaḥ kṣutpipāsārditastadā //
MBh, 13, 12, 8.1 itaścetaśca vai dhāvañ śramatṛṣṇārdito nṛpaḥ /
MBh, 13, 14, 55.1 ardyamānāśca vibudhā graheṇa subalīyasā /
MBh, 13, 27, 49.1 upāsate yathā bālā mātaraṃ kṣudhayārditāḥ /
MBh, 13, 41, 25.2 mā gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ //
MBh, 13, 104, 20.1 ādīptam iva cailāntaṃ bhramarair iva cārditam /
MBh, 13, 134, 54.1 āpanno ripusaṃstho vā brahmaśāpārdito 'pi vā /
MBh, 13, 140, 20.2 tatastair arditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ //
MBh, 13, 145, 25.2 atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ //
MBh, 14, 29, 14.2 viviśur giridurgāṇi mṛgāḥ siṃhārditā iva //
MBh, 14, 73, 31.2 diśo vidudruvuḥ sarvā dhanaṃjayaśarārditāḥ //
MBh, 14, 77, 11.2 ato 'nyathā kṛcchragatā bhaviṣyatha mayārditāḥ //
MBh, 14, 78, 19.2 ardayāmāsa niśitair āśīviṣaviṣopamaiḥ //
MBh, 14, 78, 32.2 śarair āśīviṣākāraiḥ punar evārdayad balī //
MBh, 14, 80, 19.2 narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ //
MBh, 14, 85, 6.2 nyavartanta mahārāja śaravarṣārditā bhṛśam //
MBh, 15, 28, 1.3 babhūvuḥ pāṇḍavā rājanmātṛśokena cārditāḥ //
MBh, 16, 5, 5.1 sa prasthitaḥ keśavenānuśiṣṭo madāturo jñātivadhārditaśca /
Rāmāyaṇa
Rām, Bā, 53, 20.1 viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā /
Rām, Ay, 12, 1.1 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi /
Rām, Ay, 35, 31.2 mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ //
Rām, Ay, 58, 28.2 ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam //
Rām, Ay, 66, 15.2 papāta sahasā bhūmau pitṛśokabalārditaḥ //
Rām, Ay, 68, 22.2 ardyamānau balīvardau karṣakeṇa surādhipa //
Rām, Ay, 87, 1.2 arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ //
Rām, Ay, 90, 2.2 arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ //
Rām, Ār, 9, 10.3 arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati //
Rām, Ār, 9, 15.1 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ /
Rām, Ār, 15, 28.1 atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ /
Rām, Ār, 16, 17.1 sābravīd vacanaṃ śrutvā rākṣasī madanārditā /
Rām, Ār, 24, 22.1 tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ /
Rām, Ār, 24, 25.2 kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ //
Rām, Ār, 57, 1.2 paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ //
Rām, Ār, 60, 46.1 arditaṃ mama nārācair dhvastabhrāntamṛgadvijam /
Rām, Ki, 8, 16.1 ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ /
Rām, Ki, 45, 6.2 tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ //
Rām, Ki, 52, 31.1 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe /
Rām, Ki, 57, 6.1 tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam /
Rām, Su, 4, 22.1 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm /
Rām, Su, 23, 5.2 vane yūthaparibhraṣṭā mṛgī kokair ivārditā //
Rām, Su, 23, 13.1 yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā /
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 41, 9.1 ardayitvā purīṃ laṅkām abhivādya ca maithilīm /
Rām, Su, 43, 14.2 tat sainyam agamat sarvaṃ diśo daśa bhayārditam //
Rām, Su, 44, 24.1 ardyamānastatastena durdhareṇānilātmajaḥ /
Rām, Su, 56, 67.1 uktaśca madhurāṃ vāṇīṃ tayā sa madanārditaḥ /
Rām, Yu, 20, 23.1 vānarair arditāste tu vikrāntair laghuvikramaiḥ /
Rām, Yu, 36, 18.1 tān ardayitvā bāṇaughaistrāsayitvā ca vānarān /
Rām, Yu, 42, 25.1 dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ /
Rām, Yu, 46, 22.2 ardayāmāsa saṃkruddho vānarān paramāhave //
Rām, Yu, 47, 3.1 saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ /
Rām, Yu, 47, 111.1 hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam /
Rām, Yu, 47, 133.2 śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā //
Rām, Yu, 48, 1.1 sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ /
Rām, Yu, 48, 87.2 vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatastataḥ //
Rām, Yu, 55, 5.2 ardayan sumahākāyaḥ samantād vyākṣipad ripūn //
Rām, Yu, 59, 41.1 te 'rditā bāṇavarṣeṇa bhinnagātrāḥ plavaṃgamāḥ /
Rām, Yu, 60, 43.2 nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam //
Rām, Yu, 61, 13.1 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam /
Rām, Yu, 63, 3.2 arditaśca prahāreṇa kampanaḥ patito bhuvi //
Rām, Yu, 63, 29.1 tāṃstu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān /
Rām, Yu, 66, 6.1 bāṇaughair arditāścāpi kharaputreṇa vānarāḥ /
Rām, Yu, 66, 32.2 vyaśīryata maholkeva rāmabāṇārdito bhuvi //
Rām, Yu, 66, 37.2 laṅkām eva pradhāvanta rāmabāṇārditāstadā //
Rām, Yu, 69, 15.1 svasainyam abhivīkṣyātha vānarārditam indrajit /
Rām, Yu, 73, 13.1 svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam /
Rām, Yu, 78, 8.1 sa tathāpyardito bāṇai rākṣasena mahāmṛdhe /
Rām, Yu, 78, 41.1 kecillaṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ /
Rām, Yu, 80, 5.2 putraśokārdito dīno vilalāpākulendriyaḥ //
Rām, Yu, 83, 6.1 tasya tadvacanaṃ śrutvā rākṣasāste bhayārditāḥ /
Rām, Yu, 83, 19.2 sarvāṃstāṃstarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ //
Rām, Yu, 84, 3.1 te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ /
Rām, Yu, 86, 4.1 te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ /
Rām, Yu, 86, 5.1 nirīkṣya balam udvignam aṅgado rākṣasārditam /
Rām, Yu, 88, 40.3 arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā //
Rām, Yu, 88, 59.1 sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ /
Rām, Yu, 90, 23.2 ardayitvā śaraugheṇa mātaliṃ pratyavidhyata //
Rām, Yu, 92, 1.1 sa tu tena tadā krodhāt kākutsthenārdito raṇe /
Rām, Yu, 92, 26.2 bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt //
Rām, Yu, 96, 2.1 ardayantau tu samare tayostau syandanottamau /
Rām, Yu, 96, 4.1 ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ /
Rām, Yu, 97, 24.1 arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt /
Rām, Yu, 110, 5.1 sahaibhir arditā laṅkā nirjitā rākṣaseśvara /
Rām, Yu, 114, 17.2 tatastenārditā bālā rāvaṇaṃ samupāgatā //
Rām, Utt, 3, 25.2 rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ /
Rām, Utt, 4, 10.2 kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ //
Rām, Utt, 6, 11.2 viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ //
Rām, Utt, 6, 12.2 ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ //
Rām, Utt, 7, 29.1 ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ /
Rām, Utt, 7, 45.1 siṃhārditānām iva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām /
Rām, Utt, 8, 21.1 aśaknuvantaste viṣṇuṃ pratiyoddhuṃ bhayārditāḥ /
Rām, Utt, 18, 26.1 ye ca madviṣayasthāstu mānavāḥ kṣudhayārditāḥ /
Rām, Utt, 20, 23.1 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ /
Rām, Utt, 22, 8.1 laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ /
Rām, Utt, 22, 18.1 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat /
Rām, Utt, 23, 27.2 arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ //
Rām, Utt, 26, 12.1 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
Rām, Utt, 28, 1.2 vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ //
Rām, Utt, 32, 33.2 sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ //
Rām, Utt, 35, 22.1 eṣa mātur viyogācca kṣudhayā ca bhṛśārditaḥ /
Rām, Utt, 36, 1.1 tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ /
Rām, Utt, 59, 19.2 ardayāmāsa tad rakṣaḥ śaravṛṣṭyā samantataḥ //
Rām, Utt, 71, 12.1 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ /
Rām, Utt, 80, 13.2 tvaṃ cāśramapade supto vātavarṣabhayārditaḥ //
Saundarānanda
SaundĀ, 13, 48.1 anurodhavirodhābhyāṃ śītoṣṇābhyām ivārditaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 48.2 rogamārgaḥ sthitās tatra yakṣmapakṣavadhārditāḥ //
AHS, Sū., 17, 10.1 kumbhīr galantīr nāḍīr vā pūrayitvā rujārditam /
AHS, Sū., 17, 23.2 bhraṣṭadagdhagudaglānikrodhaśokabhayārditān //
AHS, Sū., 22, 26.1 netrastambhe ca vastis tu prasuptyarditajāgare /
AHS, Śār., 5, 85.1 aśmarī śūnavṛṣaṇaṃ baddhamūtraṃ rujārditam /
AHS, Nidānasthāna, 4, 11.2 chinnācchvasiti vicchinnaṃ marmacchedarujārditaḥ //
AHS, Nidānasthāna, 4, 16.2 śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ //
AHS, Nidānasthāna, 8, 26.1 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ /
AHS, Nidānasthāna, 15, 54.1 pārṣṇiṃ pratyaṅgulīnāṃ yā kaṇḍarā mārutārditā /
AHS, Cikitsitasthāna, 3, 91.2 vātapittārdite 'bhyaṅgo gātrabhede ghṛtair mataḥ //
AHS, Kalpasiddhisthāna, 1, 24.1 cūrṇasya payasā śuktiṃ vātapittārditaḥ pibet /
AHS, Kalpasiddhisthāna, 1, 30.1 mastunā vā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārditaḥ /
AHS, Utt., 4, 39.2 ugravākyaṃ ca jānīyān naram aukiraṇārditam //
AHS, Utt., 35, 34.2 tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ //
AHS, Utt., 35, 50.2 tena pāṇḍuḥ kṛśo 'lpāgniḥ kāsaśvāsajvarārditaḥ //
AHS, Utt., 36, 90.1 sarpāṅgābhihate yuñjyāt tathā śaṅkāviṣārdite /
AHS, Utt., 37, 11.1 tair daṣṭaḥ śūnarasanaḥ stabdhagātro jvarārditaḥ /
AHS, Utt., 38, 28.1 pibecchālyodanaṃ dadhnā bhuñjāno mūṣikārditaḥ /
Daśakumāracarita
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
Harivaṃśa
HV, 5, 42.2 dhanur gṛhya pṛṣatkāṃś ca pṛthivīm ārdayad balī //
HV, 29, 14.1 apayāne tato buddhiṃ bhojaś cakre bhayārditaḥ /
HV, 29, 16.2 dṛṣṭvā rathasya svāṃ vṛddhiṃ śatadhanvānam ārdayat //
Kumārasaṃbhava
KumSaṃ, 4, 25.1 atha taiḥ paridevitākṣarair hṛdaye digdhaśarair ivārditaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 168.1 tadantare mahādaityo hyandhako manmathārditaḥ /
Liṅgapurāṇa
LiPur, 1, 39, 36.1 vivādavyākulāstā vai prajāstṛṣṇākṣudhārditāḥ /
LiPur, 1, 40, 65.1 prajāstā vai tataḥ sarvāḥ parasparabhayārditāḥ /
LiPur, 1, 101, 16.2 na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ //
LiPur, 2, 5, 60.2 tāvubhau saha dharmātmā praṇipatya bhayārditaḥ //
LiPur, 2, 5, 139.2 lokālokāntamaniśaṃ dhāvamānau bhayārditau //
LiPur, 2, 5, 140.1 trāhi trāhīti govindaṃ bhāṣamāṇau bhayārditau /
LiPur, 2, 6, 10.2 bhasmāṅgino vā yatrāsaṃstatra tatra bhayārditā //
Matsyapurāṇa
MPur, 10, 6.2 śāpena mārayitvainam arājakabhayārditāḥ //
MPur, 47, 70.1 rakṣāṃ kāvyena saṃhṛtya devāste'pyasurārditāḥ /
MPur, 136, 67.2 puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ //
MPur, 138, 49.1 iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī /
MPur, 144, 67.2 prajāstā vai tadā sarvāḥ parasparabhayārditāḥ //
MPur, 150, 3.1 śataiḥ pañcabhir atyugraiḥ śarāṇāṃ yamamardayat /
MPur, 150, 4.1 bāṇavṛṣṭibhirugrābhiryamo grasanamardayat /
MPur, 150, 66.1 dṛṣṭvā tānarditāndevaḥ śūlaṃ jagrāha dāruṇam /
MPur, 150, 181.2 gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva //
MPur, 152, 18.1 tīkṣṇadhāreṇa śūlena mahiṣo harimardayan /
MPur, 153, 41.2 srutaśoṇitarandhrastu śitaśūlamukhārditaḥ //
MPur, 153, 147.2 parasparaṃ vyalīyanta gāvaḥ śītārditā iva //
MPur, 154, 179.1 brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 218.1 yuktiṣv apy asamarthāsu śapathair enam ardayet /
Nāṭyaśāstra
NāṭŚ, 1, 111.1 īśvarāṇāṃ vilāsaśca sthairyaṃ duḥkhārditasya ca /
Suśrutasaṃhitā
Su, Sū., 33, 14.2 viriktaṃ pūryamāṇaṃ ca varjayedudarārditam //
Su, Sū., 33, 15.2 śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ //
Su, Sū., 34, 13.2 upasarpantyamohena viṣaśalyāmayārditāḥ //
Su, Nid., 1, 69.2 ardayitvānilo vaktramarditaṃ janayatyataḥ //
Su, Nid., 1, 74.1 pārṣṇipratyaṅgulīnāṃ tu kaṇḍarā yānilārditā /
Su, Nid., 11, 17.2 muṣṭiprahārādibhir ardite 'ṅge māṃsaṃ praduṣṭaṃ prakaroti śopham //
Su, Cik., 5, 32.1 nidrayā cārditau stabdhau śītalāvapracetanau /
Su, Cik., 17, 13.2 grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam //
Su, Cik., 31, 47.1 chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 33, 30.2 śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca //
Su, Cik., 37, 49.1 pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite /
Su, Ka., 2, 27.1 tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī /
Su, Ka., 3, 26.1 te tu vṛttiṃ prakupitā jahati svāṃ viṣārditāḥ /
Su, Ka., 8, 53.2 divā te naiva sidhyanti sūryaraśmibalārditāḥ //
Su, Ka., 8, 109.2 jāyante tāluśoṣaśca dāhaścālaviṣārdite //
Su, Utt., 27, 13.1 yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ /
Su, Utt., 27, 18.1 viparītamataḥ sādhyaṃ cikitsedacirārditam /
Su, Utt., 39, 13.1 śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ /
Su, Utt., 39, 140.1 dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayārditam /
Su, Utt., 39, 143.2 kṛśo 'lpadoṣo dīnaśca naro jīrṇajvarārditaḥ //
Su, Utt., 39, 212.2 guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ //
Su, Utt., 40, 79.1 sacavyapippalīmūlaṃ dāḍimair vā rugarditaḥ /
Su, Utt., 40, 146.2 śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ //
Su, Utt., 41, 15.2 jahyācchoṣārditaṃ jantumicchan suvipulaṃ yaśaḥ //
Su, Utt., 41, 30.2 taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca //
Su, Utt., 42, 16.1 vātagulmārditaṃ snigdhaṃ yuktaṃ snehavirecanaiḥ /
Su, Utt., 42, 17.1 pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu /
Su, Utt., 42, 18.1 śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu /
Su, Utt., 48, 3.2 punaḥ kāṅkṣati toyaṃ ca taṃ tṛṣṇārditamādiśet //
Su, Utt., 48, 10.2 nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram //
Su, Utt., 48, 11.3 etāni rūpāṇi bhavanti tasyāṃ tayārditaḥ kāṅkṣati nāti cāmbhaḥ //
Su, Utt., 48, 13.1 rasakṣayādyā kṣayajā matā sā tayārditaḥ śuṣyati dahyate ca /
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 49, 6.1 chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ /
Su, Utt., 49, 9.1 pracchardayet phenilamalpamalpaṃ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ /
Su, Utt., 50, 9.2 vāyurannairavastīrṇaḥ kaṭukairardito bhṛśam //
Su, Utt., 51, 35.2 sarpirmadhubhyāṃ te lehyāḥ kāsaśvāsārditair naraiḥ //
Su, Utt., 55, 18.1 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam /
Su, Utt., 56, 11.1 yaḥ śyāvadantauṣṭhanakho 'lpasaṃjñaśchardyardito 'bhyantarayātanetraḥ /
Varāhapurāṇa
VarPur, 27, 2.2 brahmāṇaṃ śaraṇaṃ jagmurandhakasya bhayārditāḥ //
VarPur, 27, 4.2 andhakenārditāḥ sarve vayaṃ devā jagatpate /
Viṣṇupurāṇa
ViPur, 1, 13, 66.1 taṃ prajāḥ pṛthivīnātham upatasthuḥ kṣudhārditāḥ /
ViPur, 5, 10, 22.1 nāsasyā nātṛṇā bhūmirna bubhukṣārdito janaḥ /
Viṣṇusmṛti
ViSmṛ, 9, 29.1 na śleṣmavyādhyarditānāṃ bhīrūṇāṃ śvāsakāsinām ambujīvināṃ codakam //
Śatakatraya
ŚTr, 1, 5.1 labheta sikatāsu tailam api yatnataḥ pīḍayan pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 6.0 yathā atyantānupayukto'pi kharameṣādiviḍraso binduśaḥ śvāsakāsādau atyantāpathyo'pi māṣa iṇḍurīkṛtaḥ sanavanīto 'rditādau //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 40.2 prākhyāhi duḥkhairmuhurarditātmanāṃ saṃkleśanirvāṇam uśanti nānyathā //
BhāgPur, 1, 18, 29.1 abhūtapūrvaḥ sahasā kṣuttṛḍbhyām arditātmanaḥ /
BhāgPur, 3, 4, 31.1 noddhavo 'ṇv api mannyūno yad guṇair nārditaḥ prabhuḥ /
BhāgPur, 3, 9, 8.1 kṣuttṛṭtridhātubhir imā muhur ardyamānāḥ śītoṣṇavātavarṣair itaretarāc ca /
BhāgPur, 3, 11, 30.2 yānty ūṣmaṇā maharlokāj janaṃ bhṛgvādayo 'rditāḥ //
BhāgPur, 3, 14, 8.2 apatyakāmā cakame saṃdhyāyāṃ hṛcchayārditā //
BhāgPur, 3, 20, 20.2 mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣuttṛḍarditāḥ //
BhāgPur, 3, 28, 34.2 autkaṇṭhyabāṣpakalayā muhur ardyamānas tac cāpi cittabaḍiśaṃ śanakair viyuṅkte //
BhāgPur, 3, 29, 6.3 ābabhāṣe kuruśreṣṭha prītas tāṃ karuṇārditaḥ //
BhāgPur, 4, 3, 19.1 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā /
BhāgPur, 4, 5, 18.2 tair ardyamānāḥ subhṛśaṃ grāvabhir naikadhādravan //
BhāgPur, 4, 12, 18.1 bhaktiṃ harau bhagavati pravahannajasramānandabāṣpakalayā muhurardyamānaḥ /
BhāgPur, 4, 17, 11.1 tanno bhavānīhatu rātave 'nnaṃ kṣudhārditānāṃ naradevadeva /
BhāgPur, 11, 6, 14.1 nasy otagāva iva yasya vaśe bhavanti brahmādayas tanubhṛto mithur ardyamānāḥ /
Bhāratamañjarī
BhāMañj, 1, 348.1 te tamūcurgataprāṇo dhanyo na tu jarārditaḥ /
BhāMañj, 5, 502.2 pratīkṣamāṇā sā tasthau prauḍhatāpaklamārditā //
BhāMañj, 5, 643.2 striyaṃ duḥkhārditā pitre dūtyā sarvaṃ nyavedayat //
BhāMañj, 7, 391.1 tasminhate sa nāgendro yuyudhānaśarārditaḥ /
BhāMañj, 7, 692.1 ityuktavati dāśārhe siddhavīravadhārditāḥ /
BhāMañj, 7, 709.1 duryodhanena vākyaśalyairarditaḥ kumbhasaṃbhavaḥ /
BhāMañj, 8, 58.1 iti śalyena sahasā śalyenevārdito muhuḥ /
BhāMañj, 8, 96.1 ete saṃśaptakāḥ pārthaśaraśreṇīśatārditāḥ /
BhāMañj, 8, 170.1 atrāntare pāṇḍavānāṃ vṛṣasenaśarārdite /
BhāMañj, 13, 247.1 gāḍhānuśayasaṃtaptastvayi vīra śarārdite /
BhāMañj, 13, 367.1 viṣamasthair asaṃnaddhaiḥ kṣīṇasainyairbhayārditaiḥ /
BhāMañj, 13, 621.1 śītārditastadākarṇya lubdhakastamayācata /
BhāMañj, 13, 1318.2 indreṇa mohito vatsaṃ nājñāsīttṛṣṇayārditaḥ //
Garuḍapurāṇa
GarPur, 1, 124, 5.1 mṛgādikam asamprāpya kṣutpipāsārdito girau /
GarPur, 1, 150, 12.1 kāsaśvasitavacchīrṇamarmacchedarujārditaḥ /
GarPur, 1, 150, 17.1 śleṣmāvṛtamukhaśrotraḥ kruddhagandhavahārditaḥ /
GarPur, 1, 157, 24.2 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ //
GarPur, 1, 160, 19.2 pākaścāntaḥ pravṛddhasya kṣīṇasyopadravārditaḥ //
GarPur, 1, 160, 35.2 sevate hīnasaṃjñābhirarditaḥ samudīrayan //
GarPur, 1, 166, 51.1 pārṣṇipratyaṅgulīnābhau kaṇṭhe vā mārutārdite /
Hitopadeśa
Hitop, 3, 110.4 ghorāgnibhayasaṃtrastaṃ kṣutpipāsārditaṃ tathā //
Rasahṛdayatantra
RHT, 18, 14.1 tāpībhavanṛpāvartabījapūrarasārditam /
Rasaratnākara
RRĀ, R.kh., 10, 75.1 jāyante vāmarukvāthe janapade grīṣme 'rkatāpārditāḥ /
Rājanighaṇṭu
RājNigh, Gr., 11.2 apy ārdrīkṛtaśailasānugaśilām āpīya cāndrīṃ sudhām ambhodhiḥ kumudair dṛśaś ca jagatāṃ nandanti kenārditāḥ //
Skandapurāṇa
SkPur, 5, 44.1 dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ /
SkPur, 8, 13.1 bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ /
Āryāsaptaśatī
Āsapt, 2, 275.2 yānti mṛgavallabhāyāḥ pulindabāṇārditāḥ prāṇāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Kokilasaṃdeśa
KokSam, 1, 10.2 kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya //
Mugdhāvabodhinī
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 58.1 śrāntaḥ kruddhas tamo'ndho vā kṣutpipāsābhayārditaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 8.1 anekaduḥkhaughabhayārditānāṃ pāpairanekairabhiveṣṭitānām /
SkPur (Rkh), Revākhaṇḍa, 20, 14.1 tato 'haṃ śokasaṃtapto viśeṣātkṣuttṛṣārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 44.1 anyonyaṃ ca pariṣvajya hutāśanaśikhārditāḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 5.2 vepamānārditāḥ sarve brahmāṇamupatasthire //
SkPur (Rkh), Revākhaṇḍa, 60, 30.1 anekasaṃsārabhayārditānāṃ pāpairanekair abhiveṣṭitānām /
SkPur (Rkh), Revākhaṇḍa, 157, 14.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 181, 34.1 pāpaṃ kṛtvaiva puruṣaḥ kāmakrodhabalārditaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 71.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 211, 19.2 kṣudhārditānāṃ deveśa brāhmaṇānāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 5.2 purā bhānumatīṃ bhānuḥ sutāṃ smaraśarārditaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 6.1 cakame tena doṣeṇa kuṣṭharogārdito 'bhavat /
Yogaratnākara
YRā, Dh., 215.1 tata utthāpayetsūtamātape nimbukārditam /