Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 38.0 paścād ājyasya nidhāyālaṃkṛtya samānenotpunāti //
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 2, 5, 28.0 bhāṅgamauñjān pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān senākrameṣu vapati //
KauśS, 3, 5, 1.0 ṛdhaṅmantro tad id āsa iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti //
KauśS, 4, 11, 23.0 ekaviṃśatiṃ prācīnakaṇṭakān alaṃkṛtān anūktān ādadhāti //
KauśS, 6, 1, 24.0 parābhūtaveṇor yaṣṭyā bāhumātryālaṃkṛtayāhanti //
KauśS, 6, 1, 40.0 lohitālaṃkṛtaṃ kṛṣṇavasanam anūktaṃ dahati //
KauśS, 6, 1, 44.0 nivṛtya svedālaṃkṛtā juhoti //
KauśS, 6, 2, 3.0 pumān puṃsa iti mantroktam abhihutālaṃkṛtaṃ badhnāti //
KauśS, 6, 2, 4.0 yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān sasūtrāṃścamvā marmaṇi nikhanati //
KauśS, 7, 5, 5.0 hiraṇyavarṇā ity etena sūktena gandhapravādābhir alaṃkṛtya //
KauśS, 8, 1, 25.0 parehi nārīty udahṛtaṃ saṃpreṣyatyanuguptām alaṃkṛtām //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //