Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad vā ahar araṃ yajamānāya ca devebhyaś ca //
Aitareyabrāhmaṇa
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 7.2 ayā yamasya sādanam agnidūto araṃkṛtaḥ //
AVŚ, 10, 1, 25.1 abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi /
AVŚ, 12, 1, 22.1 bhūmyāṃ devebhyo dadati yajñaṃ havyam araṃkṛtam /
AVŚ, 18, 2, 1.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 3.1 ācchādyālaṃkṛtya /
BaudhDhS, 2, 14, 7.1 athaināṃs tilamiśrā apaḥ pratigrāhya gandhair mālyaiś cālaṃkṛtya /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 8.1 yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyaṃ ceti //
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
BaudhGS, 1, 5, 29.1 athāstamita āditye 'nyonyam alaṃkṛtyopariśayyāṃ śayāte //
BaudhGS, 1, 7, 37.1 caturthyāṃ snātāyāṃ niśāyām alaṃkṛtya śayane 'bhimantrayate viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
BaudhGS, 1, 8, 11.1 anyonyam alaṃkṛtya raktāni vāsāṃsi paridhāyāhatena vāsasā veti //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 4, 19.1 athainaṃ snāpyācchādyālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayati //
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 11, 2.1 apāṃ samīpe dve strīpratikṛtī kṛtya gandhair mālyena cālaṃkṛtyaivam evābhyarcayati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 28, 10.1 athainaṃ snātam alaṃkurvanti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 16.1 alaṃkurvāte yajamānaḥ patnī ca //
BhārŚS, 7, 16, 14.0 hutāyāṃ vapāyāṃ varaṃ dadāti kanyām alaṃkṛtām anaḍvāhaṃ tisro vā vatsatarīḥ //
Chāndogyopaniṣad
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.2 tau ha sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣāṃcakrāte /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 14.1 yajamānaṃ brūyāt prabhūtam annaṃ kāraya suhitā alaṃkṛtā bhavatety amātyān brūhi /
Gautamadharmasūtra
GautDhS, 1, 4, 4.1 brāhmo vidyācāritrabandhuśīlasampannāya dadyādācchādyālaṃkṛtām //
GautDhS, 1, 4, 7.1 antarvedy ṛtvije dānaṃ daivo 'laṃkṛtya //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
GobhGS, 3, 4, 25.0 snātvālaṃkṛtyāhate vāsasī paridhāya srajam ābadhnīta śrīr asi mayi ramasveti //
Gopathabrāhmaṇa
GB, 2, 2, 16, 8.0 agnīd agnīn vihara barhi stṛṇīhi puroḍāśān alaṃkurv iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 7.0 āśitasya kumārasya keśānvāpayitvā snātamalaṃkṛtam //
HirGS, 1, 15, 7.1 hiraṇyabāhuḥ subhagā jitākṣyalaṃkṛtā madhye /
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
HirGS, 1, 24, 8.1 caturthyāṃ snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām ācamyopahvayate //
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 12, 4.0 tata enaṃ snātam alaṃkṛtam āktākṣaṃ kṛtanāpitakṛtyam ānayanti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
Kauśikasūtra
KauśS, 1, 2, 38.0 paścād ājyasya nidhāyālaṃkṛtya samānenotpunāti //
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 2, 5, 28.0 bhāṅgamauñjān pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān senākrameṣu vapati //
KauśS, 3, 5, 1.0 ṛdhaṅmantro tad id āsa iti maiśradhānyaṃ bhṛṣṭapiṣṭaṃ lohitālaṃkṛtaṃ rasamiśram aśnāti //
KauśS, 4, 11, 23.0 ekaviṃśatiṃ prācīnakaṇṭakān alaṃkṛtān anūktān ādadhāti //
KauśS, 6, 1, 24.0 parābhūtaveṇor yaṣṭyā bāhumātryālaṃkṛtayāhanti //
KauśS, 6, 1, 40.0 lohitālaṃkṛtaṃ kṛṣṇavasanam anūktaṃ dahati //
KauśS, 6, 1, 44.0 nivṛtya svedālaṃkṛtā juhoti //
KauśS, 6, 2, 3.0 pumān puṃsa iti mantroktam abhihutālaṃkṛtaṃ badhnāti //
KauśS, 6, 2, 4.0 yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān sasūtrāṃścamvā marmaṇi nikhanati //
KauśS, 7, 5, 5.0 hiraṇyavarṇā ity etena sūktena gandhapravādābhir alaṃkṛtya //
KauśS, 8, 1, 25.0 parehi nārīty udahṛtaṃ saṃpreṣyatyanuguptām alaṃkṛtām //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato yā vānyā mātṛsthāne //
Kauṣītakagṛhyasūtra, 4, 1, 4.0 śuklair alaṃkṛtya mahāvyāhṛtayaḥ sāvitrīṃ svastyayanāni ca japitvā mucyate sarvapāpebhyo rogebhyaśca bhayebhyaśca //
Kauṣītakyupaniṣad
KU, 1, 4.18 taṃ brahmālaṅkāreṇālaṃkurvanti /
KU, 1, 4.19 sa brahmālaṅkāreṇālaṃkṛto vidvān brahmābhipraiti //
Khādiragṛhyasūtra
KhādGS, 2, 4, 7.0 kuśalīkṛtam alaṃkṛtam ahatenācchādya hutvāgne vratapata iti //
KhādGS, 3, 1, 22.0 alaṃkṛto 'hatavāsasā śrīr iti srajaṃ pratimuñcet //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 12.0 patnyaś cāyanty alaṃkṛtā niṣkiṇyo mahiṣī vāvātā parivṛktā pālāgalī sānucaryaḥ śatena śatena //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 6.2 tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam //
Mānavagṛhyasūtra
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
MānGS, 1, 22, 2.4 ity uptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītinā sametya japati //
MānGS, 2, 6, 6.0 gandhasragdāmabhiralaṃkṛtya pradakṣiṇaṃ devayajanaṃ triḥ pariyanti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 5.0 brāhmaṇānbhojayettaṃ ca paryuptaśirasamalaṃkṛtamānayanti //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 2.10 sambhāraiś ca patnibhiś ca mukhe 'laṃkṛtya //
TB, 2, 3, 10, 4.8 sambhāraiś ca patnibhiś ca mukhe 'laṃkṛtya /
Taittirīyasaṃhitā
TS, 6, 3, 1, 2.2 agnīd agnīn vihara barhi stṛṇāhi puroḍāśāṃ alaṃkurv iti /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
VaikhGS, 3, 1, 3.0 yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate //
VaikhGS, 3, 1, 4.0 yadṛtvijo yajñasyātmano 'laṃkṛtya kanyāṃ pratipādayati sa daivaḥ //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 12.0 agne gṛhapate śundhasvety etaiḥ pañcabhiḥ paryukṣaṇaparisamūhanoparipuṣpakaraṇair agnīn alaṃkaroti purastād upariṣṭāc ca //
VaikhŚS, 3, 5, 8.0 agnyagāre 'gnyāyatanānām upalepanādi devārhāṇy alaṃkaraṇāni dampatī cālaṃkurvāte //
Vaitānasūtra
VaitS, 3, 7, 12.1 athādhvaryur āhāgnīd agnīn vihara barhi stṛṇīhi paroḍāśān alaṃkurv iti //
VaitS, 3, 8, 3.1 anu pṛṣṭyām āstīrya puroḍāśān alaṃkurute //
VaitS, 7, 2, 19.1 taṃ ha snātam alaṃkṛtam utsṛjyamānaṃ sahasrabāhuḥ puruṣaḥ kena pārṣṇī ity anumantrayate //
Vasiṣṭhadharmasūtra
VasDhS, 1, 31.1 yajñatantre vitata ṛtvije karma kurvate kanyāṃ dadyād alaṃkṛtya taṃ daivam ity ācakṣate //
VasDhS, 17, 17.2 abhrātṛkāṃ pradāsyāmi tubhyaṃ kanyām alaṃkṛtām /
Vārāhagṛhyasūtra
VārGS, 13, 4.1 sarvāṇi vāditrāṇy alaṃkṛtya kanyā pravādayate śubhaṃ vada dundubhe suprajāstvāya gomukha /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 27.1 irā bhūtiḥ pṛthivyā raso motkramīd iti kapālāny abhighārya puroḍāśāv alaṃkaroti //
VārŚS, 1, 3, 3, 29.1 adhastād upājya dohāv alaṃkaroti /
Āpastambadharmasūtra
ĀpDhS, 1, 32, 6.0 sadā niśāyāṃ dāraṃ praty alaṃkurvīta //
ĀpDhS, 2, 11, 17.0 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāsahatvakarmabhyaḥ pratipādayecchaktiviṣayeṇālaṃkṛtya //
ĀpDhS, 2, 26, 18.0 abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vā vācā bādhyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 1.1 parisamūhanenāgnīn alaṃkurvanti //
ĀpŚS, 19, 25, 2.1 udvāsyālaṃkṛtya payasyāyāṃ puroḍāśam avadadhāti //
ĀpŚS, 20, 15, 7.1 patnayo 'śvam alaṃkurvanti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 2.1 ṛtvije vitate karmaṇi dadyād alaṃkṛtya sa daivo daśāvarān daśa parān punāty ubhayataḥ //
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 19, 10.0 alaṃkṛtaṃ kumāraṃ kuśalīkṛtaśirasam ahatena vāsasā saṃvītam aiṇeyena vājinena brāhmaṇaṃ rauraveṇa kṣatriyam ājena vaiśyam //
ĀśvGS, 2, 2, 2.1 niveśanam alaṃkṛtya snātāḥ śucivāsasaḥ paśupataye sthālīpākaṃ nirupya juhuyuḥ paśupataye śivāya śaṃkarāya pṛṣātakāya svāheti //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 1, 8.0 catasro jāyā upakᄆptā bhavanti mahiṣī vāvātā parivṛktā pālāgalī sarvā niṣkinyo 'laṃkṛtā mithunasyaiva sarvatvāya tābhiḥ sahāgnyagāram prapadyate pūrvayā dvārā yajamāno dakṣiṇayā patnyaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 7.1 sumanobhir alaṃkṛtya //
ŚāṅkhGS, 2, 1, 27.0 āplutyālaṃkṛtya //
ŚāṅkhGS, 3, 1, 5.0 alaṃkṛtya //
ŚāṅkhGS, 3, 11, 12.0 tam alaṃkṛtya //
ŚāṅkhGS, 3, 11, 13.0 yūthe mukhyāś catasro vatsataryas tāś cālaṃkṛtya //
ŚāṅkhGS, 4, 1, 5.0 ata ūrdhvam alaṃkṛtān //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 4, 2.0 taṃ brahmālaṅkāreṇālaṃkurvanti //
ŚāṅkhĀ, 3, 4, 3.0 sa brahmālaṅkāreṇālaṃkṛto brahma vidvān brahmābhipraiti //
Ṛgveda
ṚV, 1, 2, 1.1 vāyav ā yāhi darśateme somā araṃkṛtāḥ /
ṚV, 1, 162, 5.2 tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā ā pṛṇadhvam //
ṚV, 10, 14, 13.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
ṚV, 10, 119, 13.1 gṛho yāmy araṃkṛto devebhyo havyavāhanaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 5, 30.1 abhyaktās tāḥ svalaṃkṛtāḥ sarvaṃ no duritaṃ jahi /
Avadānaśataka
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 3, 7.6 dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 7, 6.2 dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 18, 3.2 dadarśa sa puruṣo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 5.5 adrākṣīt sa brāhmaṇa indradhvajaṃ samyaksaṃbuddhaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 22, 1.5 dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
Buddhacarita
BCar, 3, 53.1 tato viśeṣeṇa narendramārge svalaṃkṛte caiva parīkṣite ca /
BCar, 8, 3.2 alaṃkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ //
BCar, 8, 6.1 sapuṇḍarīkairapi śobhitaṃ jalairalaṃkṛtaṃ puṣpadharairnagairapi /
Carakasaṃhitā
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Lalitavistara
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 84.10 iha bho asadṛśaguṇatejodhara lakṣaṇānuvyañjanasvalaṃkṛtakāya praviśeti /
LalVis, 8, 2.16 alaṃkriyantāṃ devakulāni /
LalVis, 8, 3.1 tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 9, 2.4 rājā āha alamalaṃkṛtaśca pūjitaśca bhavadbhiḥ kumāraḥ /
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
LalVis, 12, 34.2 sā āha na vayaṃ kumāraṃ vyalaṃkariṣyāmaḥ alaṃkariṣyāmo vayaṃ kumāram /
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
Mahābhārata
MBh, 1, 1, 27.1 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ /
MBh, 1, 16, 1.2 tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam /
MBh, 1, 17, 6.1 tato bhagavatā tasya śiraśchinnam alaṃkṛtam /
MBh, 1, 57, 20.2 alaṃkṛtāyāḥ piṭakair gandhair mālyaiśca bhūṣaṇaiḥ /
MBh, 1, 57, 21.4 alaṃkṛtvā mālyadāmair vastrair nānāvidhaistathā /
MBh, 1, 64, 7.1 vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca /
MBh, 1, 64, 24.1 alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā /
MBh, 1, 86, 15.1 dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam /
MBh, 1, 89, 55.17 svalaṃkṛtā bhrājamānāḥ sarvaratnair manoramaiḥ /
MBh, 1, 94, 29.2 gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam //
MBh, 1, 94, 30.1 alaṃkṛtām ābharaṇair arajo'mbaradhāriṇīm /
MBh, 1, 96, 8.2 alaṃkṛtya yathāśakti pradāya ca dhanānyapi //
MBh, 1, 99, 44.3 śayane tvatha kausalyā śucivastrā svalaṃkṛtā /
MBh, 1, 113, 12.9 pativratāṃ tapovṛddhāṃ sādhvācārair alaṃkṛtām /
MBh, 1, 115, 28.44 vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān /
MBh, 1, 116, 7.3 atha so 'ṣṭādaśe varṣe ṛtau mādrīm alaṃkṛtām /
MBh, 1, 118, 7.6 śibikāyām athāropya śobhitāyām alaṃkṛtaiḥ //
MBh, 1, 118, 8.3 muktāpravālamāṇikyahemasragbhir alaṃkṛtām //
MBh, 1, 118, 10.1 nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam /
MBh, 1, 118, 14.2 agacchann agratastasya dīpyamānāḥ svalaṃkṛtāḥ //
MBh, 1, 118, 22.2 ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam //
MBh, 1, 119, 30.34 krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ /
MBh, 1, 134, 5.2 alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam //
MBh, 1, 150, 17.5 hṛṣṭaḥ punar imaṃ vāsam āyāto 'laṃkṛtaḥ śubhaiḥ //
MBh, 1, 167, 11.3 pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam //
MBh, 1, 176, 23.1 tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ /
MBh, 1, 176, 29.22 bhūṣaṇai ratnakhacitair alaṃcakrur yathocitam /
MBh, 1, 176, 29.25 alaṃkṛtāṃ vadhūṃ dṛṣṭvā yoṣito mudam āyayuḥ /
MBh, 1, 178, 1.2 te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ parasparaṃ spardhamānāḥ sametāḥ /
MBh, 1, 191, 16.1 rūpayauvanadākṣiṇyair upetāśca svalaṃkṛtāḥ /
MBh, 1, 191, 17.1 gajān vinītān bhadrāṃśca sadaśvāṃśca svalaṃkṛtān /
MBh, 1, 191, 17.2 rathāṃśca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān //
MBh, 1, 199, 29.1 sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam /
MBh, 1, 210, 16.1 alaṃkṛtā dvārakā tu babhūva janamejaya /
MBh, 1, 211, 5.1 alaṃkṛtāḥ kumārāśca vṛṣṇīnāṃ sumahaujasaḥ /
MBh, 1, 211, 14.2 alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā //
MBh, 1, 212, 1.369 alaṃkṛtya tu kaunteyaḥ prayātum upacakrame /
MBh, 1, 213, 42.9 śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān /
MBh, 2, 5, 77.1 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ /
MBh, 2, 7, 7.1 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ /
MBh, 2, 54, 12.3 kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ //
MBh, 3, 18, 2.1 ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam /
MBh, 3, 51, 10.2 vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ //
MBh, 3, 76, 1.2 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ /
MBh, 3, 94, 23.1 tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ /
MBh, 3, 107, 5.1 śṛṅgair bahuvidhākārair dhātumadbhir alaṃkṛtam /
MBh, 3, 122, 10.1 tāṃ sakhīrahitām ekām ekavastrām alaṃkṛtām /
MBh, 3, 146, 69.1 vadanābhyantaragataiḥ śuklabhāsair alaṃkṛtam /
MBh, 3, 164, 12.1 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ /
MBh, 3, 166, 15.1 śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ /
MBh, 3, 183, 30.1 dāsīsahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam /
MBh, 3, 184, 7.2 supuṇyagandhābhir alaṃkṛtābhir hiraṇyavarṇābhir atīva hṛṣṭaḥ //
MBh, 3, 186, 119.2 sujātau mṛduraktābhir aṅgulībhir alaṃkṛtau //
MBh, 3, 216, 4.3 pravarāmbarasaṃvītaṃ śriyā juṣṭam alaṃkṛtam //
MBh, 3, 218, 32.1 kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ /
MBh, 3, 218, 36.1 evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ /
MBh, 3, 218, 38.1 etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ /
MBh, 3, 218, 43.2 iti cintyānayāmāsa devasenāṃ svalaṃkṛtām //
MBh, 3, 221, 10.2 vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ //
MBh, 3, 222, 22.1 devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ /
MBh, 3, 222, 31.2 svalaṃkṛtā suprayatā bhartuḥ priyahite ratā //
MBh, 3, 222, 44.2 kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ //
MBh, 3, 226, 21.2 vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ //
MBh, 3, 229, 8.2 dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ //
MBh, 4, 3, 19.6 iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm /
MBh, 4, 5, 21.11 tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam /
MBh, 4, 21, 20.2 alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ //
MBh, 4, 21, 39.1 kīcakaścāpyalaṃkṛtya yathākāmam upāvrajat /
MBh, 4, 31, 11.1 kᄆptottaroṣṭhaṃ sunasaṃ kᄆptakeśam alaṃkṛtam /
MBh, 4, 32, 38.1 dadānyalaṃkṛtāḥ kanyā vasūni vividhāni ca /
MBh, 4, 32, 49.2 vāditrāṇi ca sarvāṇi gaṇikāśca svalaṃkṛtāḥ //
MBh, 4, 51, 17.1 prabhāsitam ivākāśaṃ citrarūpam alaṃkṛtam /
MBh, 4, 53, 1.3 ucchritā kāñcane daṇḍe patākābhir alaṃkṛtā /
MBh, 4, 63, 23.1 rājamārgāḥ kriyantāṃ me patākābhir alaṃkṛtāḥ /
MBh, 4, 63, 24.1 kumārā yodhamukhyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 4, 63, 29.1 prasthāpya senāṃ kanyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 4, 65, 6.2 atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ //
MBh, 4, 67, 29.1 varṇopapannās tā nāryo rūpavatyaḥ svalaṃkṛtāḥ /
MBh, 4, 67, 30.1 parivāryottarāṃ tās tu rājaputrīm alaṃkṛtām /
MBh, 5, 8, 7.2 ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ //
MBh, 5, 30, 36.1 alaṃkṛtā vastravatyaḥ sugandhā abībhatsāḥ sukhitā bhogavatyaḥ /
MBh, 5, 81, 9.1 kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ /
MBh, 5, 84, 14.2 pratyudyāsyanti dāśārhaṃ rathair mṛṣṭair alaṃkṛtāḥ //
MBh, 5, 84, 15.1 svalaṃkṛtāśca kalyāṇyaḥ pādair eva sahasraśaḥ /
MBh, 5, 84, 19.2 tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam //
MBh, 5, 87, 3.1 dhārtarāṣṭrāstam āyāntaṃ pratyujjagmuḥ svalaṃkṛtāḥ /
MBh, 5, 152, 13.1 yathā rathāstathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ /
MBh, 5, 152, 16.1 vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ /
MBh, 5, 170, 11.2 apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ /
MBh, 5, 180, 8.1 dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā /
MBh, 5, 193, 31.2 sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇair vicitram //
MBh, 5, 193, 32.2 dhvajaiḥ patākābhir alaṃkṛtaṃ ca bhakṣyānnapeyāmiṣadattahomam //
MBh, 5, 193, 34.1 svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ /
MBh, 6, 46, 43.1 indrāyudhasavarṇābhiḥ patākābhir alaṃkṛtaḥ /
MBh, 6, 75, 53.2 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtaiḥ //
MBh, 6, 86, 5.1 suvarṇālaṃkṛtair etair varmavadbhiḥ sukalpitaiḥ /
MBh, 6, 89, 32.1 te jātarudhirāpīḍāḥ patākābhir alaṃkṛtāḥ /
MBh, 7, 22, 18.1 mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṃkṛtāḥ /
MBh, 7, 22, 28.2 ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ //
MBh, 7, 22, 31.1 rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ /
MBh, 7, 26, 26.1 jajvālālaṃkṛtaiḥ senā patribhiḥ prāṇabhojanaiḥ /
MBh, 7, 56, 2.2 alaṃcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ //
MBh, 7, 56, 4.2 alaṃkṛtyopahāraṃ taṃ naiśam asmai nyavedayat //
MBh, 7, 58, 17.2 alaṃkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāśca dakṣiṇāḥ //
MBh, 7, 58, 20.2 svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam //
MBh, 7, 63, 8.1 nānāpraharaṇaiścānye vicitrasragalaṃkṛtāḥ /
MBh, 7, 80, 4.1 kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ /
MBh, 7, 80, 9.1 sa vānaravaro rājan patākābhir alaṃkṛtaḥ /
MBh, 7, 87, 28.2 svalaṃkṛtāṃstathā preṣyān icchañ jīvitam ātmanaḥ //
MBh, 7, 87, 57.3 pāṇḍurābhraprakāśābhiḥ patākābhir alaṃkṛte //
MBh, 7, 91, 40.2 ārṣabhaṃ carma ca mahacchatacandram alaṃkṛtam /
MBh, 7, 108, 39.1 svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam /
MBh, 7, 144, 38.2 tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam //
MBh, 7, 153, 13.1 tato dīptāgnisaṃkāśāṃ śataghaṇṭām alaṃkṛtām /
MBh, 7, 159, 42.2 netrānandena candreṇa māhendrī dig alaṃkṛtā //
MBh, 7, 162, 44.1 vātāyamānair asakṛddhatavīrair alaṃkṛtaiḥ /
MBh, 7, 165, 86.1 dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān /
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 8, 10, 7.2 yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ //
MBh, 8, 10, 25.2 śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām //
MBh, 8, 12, 42.2 alaṃkṛtān aśvasādīn pattīṃś cāhan dhanaṃjayaḥ //
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 14, 40.1 sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ /
MBh, 8, 15, 37.1 maṇipratānottamavajrahāṭakair alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ /
MBh, 8, 17, 114.1 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān /
MBh, 8, 27, 5.1 tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam /
MBh, 8, 27, 8.1 rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam /
MBh, 8, 30, 31.1 gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ /
MBh, 8, 33, 30.2 ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabhaḥ //
MBh, 8, 57, 60.1 sa roṣapūrṇo 'śanivajrahāṭakair alaṃkṛtaṃ takṣakabhogavarcasam /
MBh, 8, 62, 22.2 vanāyujān sukumārasya śubhrān alaṃkṛtāñ jātarūpeṇa śīghrān //
MBh, 8, 66, 32.1 maṇipravekottamavajrahāṭakair alaṃkṛtaṃ cāsya varāṅgabhūṣaṇam /
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 8, 68, 53.3 suvarṇamuktāmaṇivajravidrumair alaṃkṛtenāpratimānaraṃhasā //
MBh, 9, 44, 96.1 suvibhaktaśarīrāśca dīptimantaḥ svalaṃkṛtāḥ /
MBh, 10, 1, 25.1 grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam /
MBh, 10, 7, 25.2 uṣṇīṣiṇo mukuṭinaścāruvaktrāḥ svalaṃkṛtāḥ //
MBh, 12, 12, 28.1 aśvān gāścaiva dāsīśca kareṇūśca svalaṃkṛtāḥ /
MBh, 12, 38, 36.2 candraraśmiprabhe śubhre mādrīputrāvalaṃkṛte //
MBh, 12, 38, 49.1 tathā svalaṃkṛtadvāraṃ nagaraṃ pāṇḍunandanaḥ /
MBh, 12, 39, 8.2 alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha //
MBh, 12, 83, 12.1 sa sma kausalyam āgamya rājāmātyam alaṃkṛtam /
MBh, 12, 104, 43.1 tathaiva cānyai ratiśāstravedibhiḥ svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ /
MBh, 12, 160, 35.1 kāñcanair yajñabhāṇḍaiśca bhrājiṣṇubhir alaṃkṛtam /
MBh, 12, 161, 36.1 sucāruveṣābhir alaṃkṛtābhir madotkaṭābhiḥ priyavādinībhiḥ /
MBh, 12, 221, 35.1 nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ /
MBh, 12, 312, 21.2 padminībhiśca śataśaḥ śrīmatībhir alaṃkṛtān //
MBh, 12, 345, 3.2 proktavān aham asmīti bhoḥśabdālaṃkṛtaṃ vacaḥ //
MBh, 13, 14, 32.1 nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam /
MBh, 13, 14, 69.3 akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam //
MBh, 13, 27, 72.1 alaṃkṛtāstrayo lokāḥ pathibhir vimalaistribhiḥ /
MBh, 13, 44, 31.2 alaṃkṛtvā vahasveti yo dadyād anukūlataḥ //
MBh, 13, 77, 13.2 gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam //
MBh, 13, 78, 18.1 savatsāṃ pīvarīṃ dattvā śitikaṇṭhām alaṃkṛtām /
MBh, 13, 78, 21.1 vairāṭapṛṣṭham ukṣāṇaṃ sarvaratnair alaṃkṛtam /
MBh, 13, 78, 23.1 śitikaṇṭham anaḍvāhaṃ sarvaratnair alaṃkṛtam /
MBh, 13, 106, 20.1 alaṃkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ /
MBh, 13, 107, 81.1 upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ /
MBh, 13, 109, 57.2 ramate strīśatākīrṇe puruṣo 'laṃkṛtaḥ śubhe //
MBh, 13, 110, 61.1 anirdeśyavayorūpā devakanyāḥ svalaṃkṛtāḥ /
MBh, 13, 110, 66.1 divyābharaṇaśobhābhir varastrībhir alaṃkṛtam /
MBh, 13, 110, 78.2 devakanyādhirūḍhaistu bhrājamānaiḥ svalaṃkṛtaiḥ //
MBh, 13, 110, 105.2 vimāne sphāṭike divye sarvaratnair alaṃkṛte //
MBh, 13, 144, 18.2 kanyāścālaṃkṛtā dagdhvā tato vyapagataḥ svayam //
MBh, 14, 58, 5.1 alaṃkṛtastu sa girir nānārūpavicitritaiḥ /
MBh, 14, 69, 13.2 alaṃcakruśca mālyaughaiḥ puruṣā nāgasāhvayam //
MBh, 14, 69, 16.1 rājamārgāśca tatrāsan sumanobhir alaṃkṛtāḥ /
MBh, 15, 10, 8.2 tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ /
MBh, 15, 34, 11.1 prādhītadvijaghoṣaiśca kvacit kvacid alaṃkṛtam /
MBh, 16, 8, 22.1 anujagmuśca taṃ vīraṃ devyastā vai svalaṃkṛtāḥ /
Manusmṛti
ManuS, 3, 28.2 alaṃkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate //
ManuS, 5, 68.2 alaṃkṛtya śucau bhūmāv asthisaṃcayanād ṛte //
ManuS, 7, 222.1 alaṃkṛtaś ca saṃpaśyed āyudhīyaṃ punar janam /
Rāmāyaṇa
Rām, Bā, 9, 5.1 gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ /
Rām, Bā, 9, 24.2 manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ //
Rām, Bā, 10, 23.3 kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam //
Rām, Bā, 10, 25.1 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha /
Rām, Bā, 13, 13.1 svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan /
Rām, Bā, 13, 19.2 śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan //
Rām, Bā, 27, 16.2 nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam //
Rām, Bā, 31, 10.1 tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ /
Rām, Bā, 73, 4.2 hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam //
Rām, Ay, 3, 21.2 alaṃkṛtam ivātmānam ādarśatalasaṃsthitam //
Rām, Ay, 13, 4.1 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam /
Rām, Ay, 13, 26.2 dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam //
Rām, Ay, 14, 3.1 tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān /
Rām, Ay, 14, 6.1 taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam /
Rām, Ay, 34, 12.2 yojayitvāyayau tatra ratham aśvair alaṃkṛtam //
Rām, Ay, 74, 12.2 mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ //
Rām, Ay, 89, 18.2 supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ na so 'sti yaḥ syān na gatakramaḥ sukhī //
Rām, Ay, 95, 37.1 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ /
Rām, Ay, 104, 23.1 sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit /
Rām, Ay, 109, 10.2 ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā //
Rām, Ay, 111, 11.1 alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili /
Rām, Ār, 10, 6.1 padmapuṣkarasambādhaṃ gajayūthair alaṃkṛtam /
Rām, Ār, 12, 8.1 alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha /
Rām, Ār, 15, 4.2 alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ //
Rām, Ār, 50, 18.3 śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam //
Rām, Ki, 27, 4.2 kuṭajārjunamālābhir alaṃkartuṃ divākaram //
Rām, Ki, 27, 28.1 taḍitpatākābhir alaṃkṛtānām udīrṇagambhīramahāravāṇām /
Rām, Ki, 33, 3.2 mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ //
Rām, Su, 1, 160.2 kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte //
Rām, Su, 2, 14.2 parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām //
Rām, Su, 3, 7.1 kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām /
Rām, Su, 8, 17.2 candanena parārdhyena svanuliptau svalaṃkṛtau //
Rām, Su, 9, 2.2 na bhoktuṃ nāpyalaṃkartuṃ na pānam upasevitum //
Rām, Su, 11, 69.1 kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālaṃkṛtaveṣadhāriṇā /
Rām, Su, 15, 25.2 sā malena ca digdhāṅgī vapuṣā cāpyalaṃkṛtā //
Rām, Su, 31, 24.2 pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ //
Rām, Su, 47, 10.1 alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ /
Rām, Su, 54, 11.1 latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam /
Rām, Yu, 30, 26.1 tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhir alaṃkṛtāṃ ca /
Rām, Yu, 57, 20.1 sarvāyudhasamāyuktaṃ tūṇībhiśca svalaṃkṛtam /
Rām, Yu, 59, 17.1 triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam /
Rām, Yu, 102, 13.1 tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām /
Rām, Utt, 4, 8.1 rāghavasya tu tacchrutvā saṃskārālaṃkṛtaṃ vacaḥ /
Rām, Utt, 11, 41.2 svalaṃkṛtair bhavanavarair vibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm //
Rām, Utt, 36, 22.1 tataḥ surāṇāṃ tu varair dṛṣṭvā hyenam alaṃkṛtam /
Saundarānanda
SaundĀ, 1, 30.2 rathānāruruhuḥ sarve śīghravāhānalaṃkṛtān //
SaundĀ, 1, 55.2 alaṃcakruralaṃvīryāste jagaddhāma tatpuram //
SaundĀ, 10, 30.2 vaiḍūryavarṇābhirupāntamadhyeṣvalaṃkṛtā yatra khagāścaranti //
SaundĀ, 18, 34.1 bhavatyarūpo 'pi hi darśanīyaḥ svalaṃkṛtaḥ śreṣṭhatamairguṇaiḥ svaiḥ /
Amarakośa
AKośa, 2, 365.2 prasādhito 'laṃkṛtaśca bhūṣitaśca pariṣkṛtaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 29.2 maṅgalālaṃkṛtāṅgaś ca suraviprān avandiṣi //
BKŚS, 10, 103.2 alaṃkṛtaṃ ca guptaṃ ca gamitaṃ ca pavitratām //
BKŚS, 10, 127.2 maṅgalālaṃkṛtāḥ paścād itihāsam adhīmahe //
BKŚS, 18, 98.1 alaṃkṛtāya sa ca me bhūṣaṇāmbaracandanaiḥ /
BKŚS, 19, 4.2 prakṣālya caraṇau bhaktyā svālaṃkārair alaṃkṛtaḥ //
BKŚS, 20, 205.1 tatas tais tām alaṃkṛtya śaratkusumabhūṣaṇaiḥ /
BKŚS, 24, 8.1 alaṃkṛtapurīmārgair ūrugauravamantharaiḥ /
BKŚS, 27, 31.2 aṅgair vidyākalābhiś ca sakalābhir alaṃkṛtaḥ //
Daśakumāracarita
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 7, 31.0 tadanenāścaryaratnena nalinākṣasya te ratnaśailaśilātalasthiraṃ rāgataralenālaṃkriyatāṃ hṛdayam //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 2, 100.0 tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ //
Divyāv, 2, 522.2 anye toyadharā ivāmbaratale vidyullatālaṃkṛtā ṛddhyā devapurīmiva pramuditā gantuṃ samabhyudyatāḥ //
Divyāv, 2, 539.0 adrākṣustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 4, 4.0 adrākṣīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 6, 8.0 sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 37.0 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 11, 10.1 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 17, 488.1 taṃ dṛṣṭvā dvātriṃśallakṣaṇālaṃkṛtamasecanakadarśanamatīva prasāda utpannaḥ //
Divyāv, 19, 55.1 sā tairvikrośadbhir nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya śītavanaṃ śmaśānamabhinirhṛtā //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 1, 33.2 kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ //
HV, 23, 147.1 sarve devair mahārāja vimānasthair alaṃkṛtāḥ /
HV, 30, 4.1 amarair āvṛtaṃ puṇyaṃ puṇyakṛdbhir alaṃkṛtam /
Harṣacarita
Harṣacarita, 1, 75.1 adhunā kathaya katamaṃ bhuvo bhāgam alaṃkartum icchasi //
Kirātārjunīya
Kir, 2, 58.2 tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ //
Kir, 4, 7.1 manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā /
Kir, 8, 40.2 nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam //
Kir, 8, 44.1 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ /
Kir, 14, 42.1 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ /
Kir, 17, 29.1 alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām /
Kumārasaṃbhava
KumSaṃ, 3, 30.2 rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra //
KumSaṃ, 6, 87.2 ādade vacasām ante maṅgalālaṃkṛtāṃ sutām //
KumSaṃ, 7, 7.2 nirnābhikauśeyam upāttabāṇam abhyaṅganepathyam alaṃcakāra //
Kāmasūtra
KāSū, 1, 4, 11.1 pūrvāhṇa eva svalaṃkṛtāsturagādhirūḍhā veśyābhiḥ saha paricārakānugatā gaccheyuḥ /
KāSū, 2, 10, 27.1 varjito 'pyanyavijñānair etayā yastvalaṃkṛtaḥ /
KāSū, 3, 1, 14.2 kanyāṃ caiṣām alaṃkṛtām anyāpadeśena darśayeyuḥ /
KāSū, 4, 2, 56.3 alaṃkṛtaśca svalaṃkṛtāni cāparāhṇe sarvāṇyantaḥpurāṇyaikadhyena paśyet //
KāSū, 4, 2, 56.3 alaṃkṛtaśca svalaṃkṛtāni cāparāhṇe sarvāṇyantaḥpurāṇyaikadhyena paśyet //
KāSū, 5, 3, 4.1 apratigṛhyābhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṃ vidyāt //
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
Kāvyādarśa
KāvĀ, 1, 18.1 alaṃkṛtam asaṃkṣiptaṃ rasabhāvanirantaram /
Kāvyālaṃkāra
KāvyAl, 2, 28.1 mālinīraṃśukabhṛtaḥ striyo 'laṃkurute madhuḥ /
KāvyAl, 3, 57.2 anena vāgarthavidāmalaṃkṛtā vibhāti nārīva vidagdhamaṇḍanā //
KāvyAl, 5, 64.2 phullaiśca kusumairanyairvāco'laṃkurute yathā //
KāvyAl, 6, 3.2 śabdaratnaṃ svayaṃgamam alaṃkartum ayaṃ janaḥ //
Kūrmapurāṇa
KūPur, 1, 22, 5.1 tasya bhāryā rūpavatī guṇaiḥ sarvair alaṃkṛtā /
KūPur, 1, 46, 7.1 anyāśca nadyaḥ śataśaḥ svarṇapadmair alaṃkṛtāḥ /
KūPur, 1, 46, 16.1 athaikaśṛṅgaśikhare mahāpadmair alaṃkṛtam /
KūPur, 2, 19, 14.1 yajñopavītī bhuñjīta sraggandhālaṃkṛtaḥ śuciḥ /
KūPur, 2, 22, 37.1 yathopaviṣṭān sarvāṃstān alaṃkuryād vibhūṣaṇaḥ /
KūPur, 2, 37, 8.1 kuśeśayamayīṃ mālāṃ sarvaratnair alaṃkṛtām /
Laṅkāvatārasūtra
LAS, 1, 32.2 anyāni caiva divyāni ratnakoṭīralaṃkṛtāḥ //
Liṅgapurāṇa
LiPur, 1, 22, 19.2 mahābhāgā mahāsattvāḥ svastikairapyalaṃkṛtāḥ //
LiPur, 1, 44, 41.2 alaṃkṛtā mahālakṣmyā mukuṭādyaiḥ subhūṣaṇaiḥ //
LiPur, 1, 51, 6.1 puṣpoḍupavahābhiś ca sravantībhir alaṃkṛte /
LiPur, 1, 51, 24.1 tathā kumudaṣaṇḍaiś ca mahāpadmair alaṃkṛtā /
LiPur, 1, 70, 192.1 kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ /
LiPur, 1, 71, 145.2 daśayojanavistīrṇaṃ muktājālair alaṃkṛtam //
LiPur, 1, 71, 157.2 vajrālaṃkṛtadehāya vajriṇārādhitāya te //
LiPur, 1, 76, 33.1 nṛtyantaṃ bhūtasaṃghaiś ca gaṇasaṃghais tvalaṃkṛtam /
LiPur, 1, 77, 83.1 alaṃkṛtya vitānādyaiś chatrair vāpi manoramaiḥ /
LiPur, 1, 77, 100.1 catuṣkoṇaṃ tu vā cūrṇair alaṃkṛtya samantataḥ /
LiPur, 1, 84, 25.1 alaṃkṛtya yathānyāyaṃ śivāya vinivedayet /
LiPur, 1, 92, 87.2 kṣetrametad alaṃkṛtya jāhnavyā saha saṃgatā //
LiPur, 1, 92, 160.1 alaṃkṛtaṃ tvayā brahman purastān munibhiḥ saha /
LiPur, 1, 92, 165.2 alaṃkṛtaṃ mayā brahma purastān munibhiḥ saha //
LiPur, 1, 102, 23.2 vimānaṃ sarvatobhadraṃ sarvaratnair alaṃkṛtam //
LiPur, 1, 103, 33.1 hārakuṇḍalakeyūramukuṭādyair alaṃkṛtāḥ /
LiPur, 1, 103, 37.2 girijāṃ tām alaṃkṛtya svayameva śucismitām //
LiPur, 1, 105, 12.1 vicitravastrabhūṣaṇair alaṃkṛto gajānanaḥ /
LiPur, 1, 106, 16.2 kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ //
LiPur, 2, 5, 83.1 alaṃkṛtāṃ maṇistaṃbhairnānāmālyopaśobhitām /
LiPur, 2, 21, 1.3 alaṃkṛtya vitānādyairīśvarāvāhanakṣamām //
LiPur, 2, 29, 11.2 alaṃkṛtya tathā hutvā śivāya vinivedayet //
Matsyapurāṇa
MPur, 11, 60.2 kṛtvopalepanaṃ puṣpair alaṃkuru gṛhaṃ mama //
MPur, 17, 17.1 gandhapuṣpair alaṃkṛtya yā divyetyarghyamutsṛjet /
MPur, 40, 15.1 dhautadantaṃ kṛttanakhaṃ sadā snātamalaṃkṛtam /
MPur, 43, 22.1 sarve devaiḥ samaṃ prāptairvimānasthairalaṃkṛtāḥ /
MPur, 48, 68.1 punaścainām alaṃkṛtya ṛṣaye pratyapādayat /
MPur, 49, 18.1 upatiṣṭha svalaṃkṛtya maithunāya ca māṃ śubhe /
MPur, 55, 24.1 tasyāṃ vidhāya tatpadmamalaṃkṛtya guṇānvitam /
MPur, 57, 22.1 bhūṣaṇairdvijadāmpatyamalaṃkṛtya guṇānvitam /
MPur, 58, 27.1 puṣpagandhairalaṃkṛtya dvārapālānsamantataḥ /
MPur, 58, 43.1 kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet /
MPur, 59, 5.2 vṛkṣānmālyairalaṃkṛtya vāsobhirabhiveṣṭayet //
MPur, 69, 42.2 bhakṣyairnānāvidhairyuktānsitavastrairalaṃkṛtān //
MPur, 70, 4.1 nirbharāpānagoṣṭhīṣu prasaktābhiralaṃkṛtaḥ /
MPur, 70, 49.1 sapatnīkamalaṃkṛtya hemasūtrāṅgulīyakaiḥ /
MPur, 71, 16.1 tatropaviśya dāmpatyamalaṃkṛtya vidhānataḥ /
MPur, 77, 4.2 śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ /
MPur, 78, 5.2 śaktyā ca kapilāṃ dadyādalaṃkṛtya vidhānataḥ //
MPur, 96, 18.1 iti dattvā ca tatsarvamalaṃkṛtya ca bhūṣaṇaiḥ /
MPur, 100, 19.2 alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam //
MPur, 100, 20.2 kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ //
MPur, 106, 41.1 suvarṇālaṃkṛtānāṃ tu nārīṇāṃ labhate śatam /
MPur, 117, 14.1 taṭāśca tāpasairyatra kuñjadeśairalaṃkṛtāḥ /
MPur, 118, 74.1 tadāśramaṃ śramaśamanaṃ manoharaṃ manoharaiḥ kusumaśatairalaṃkṛtam /
MPur, 130, 17.2 bahudhvajapatākāni sragdāmālaṃkṛtāni ca //
MPur, 139, 16.1 kumudālaṃkṛte haṃso yathā sarasi vistṛte /
MPur, 154, 302.2 divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam //
MPur, 174, 46.1 nīlalohitapītābhiḥ patākābhiralaṃkṛtam /
Nāradasmṛti
NāSmṛ, 2, 12, 40.1 satkṛtyāhūya kanyāṃ tu brāhme dadyāttv alaṃkṛtām /
NāSmṛ, 2, 12, 71.2 kiṃtv alaṃkṛtya satkṛtya sa evaināṃ samudvahet //
Nāṭyaśāstra
NāṭŚ, 2, 99.2 dhāraṇīdhāraṇāste ca śālastrībhiralaṃkṛtāḥ //
NāṭŚ, 3, 87.1 mahākule prasūtāḥ stha guṇaughaiścāpyalaṃkṛtāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 100.0 yadā bhikṣadagṛham alaṃkṛtakavāṭagopuraṃ drakṣyasi tatra te paraḥ paritoṣo bhaviṣyati //
Suśrutasaṃhitā
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Su, Sū., 29, 25.2 alaṃkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ //
Su, Sū., 29, 28.1 strī putriṇī savatsā gaur vardhamānam alaṃkṛtā /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 24, 131.1 abhikāmo 'bhikāmāṃ tu hṛṣṭo hṛṣṭāmalaṃkṛtām /
Su, Utt., 27, 20.1 sarvagandhauṣadhībījair gandhamālyair alaṃkṛtam /
Su, Utt., 35, 9.1 alaṃkṛtā rūpavatī subhagā kāmarūpiṇī /
Viṣṇupurāṇa
ViPur, 2, 1, 40.2 tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam //
ViPur, 4, 1, 3.2 maitreya śrūyatāmayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādirmānavo vaṃśaḥ //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 5, 8, 12.1 kṣaṇenālaṃkṛtā pṛthvī pakvaistālaphalaistathā /
ViPur, 5, 13, 31.2 padānyetāni kṛṣṇasya līlālaṃkṛtagāminaḥ //
ViPur, 5, 13, 34.1 atropaviśya sā tena kāpi puṣpairalaṃkṛtā /
ViPur, 6, 1, 17.2 kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ //
Viṣṇusmṛti
ViSmṛ, 71, 88.1 alaṃkṛtaśca tiṣṭhet //
ViSmṛ, 86, 12.1 snātam alaṃkṛtaṃ snātālaṃkṛtābhiścatasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīśca japet //
ViSmṛ, 86, 12.1 snātam alaṃkṛtaṃ snātālaṃkṛtābhiścatasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīśca japet //
ViSmṛ, 87, 5.1 sarvagandharatnaiścālaṃkṛtaṃ kuryāt //
ViSmṛ, 87, 6.1 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt //
ViSmṛ, 87, 8.2 tilaiḥ pracchādya vāsobhiḥ sarvaratnair alaṃkṛtam //
ViSmṛ, 88, 2.1 tām alaṃkṛtāṃ brāhmaṇāya dattvā pṛthivīdānaphalam āpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 58.1 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
YāSmṛ, 2, 287.1 alaṃkṛtāṃ haran kanyām uttamaṃ hy anyathādhamam /
Śatakatraya
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 53.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 2.2 vilāsinīnāṃ stanaśālinīnāṃ nālaṃkriyante stanamaṇḍalāni //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 5.2 tanvaṃśukaiḥ kuṅkumarāgagaurair alaṃkriyante stanamaṇḍalāni //
Amaraughaśāsana
AmarŚās, 1, 16.1 rāgo dveṣo lajjā bhayaṃ mohaś ceti pañcaguṇa ākāśaḥ iti pañcaguṇālaṃkṛtāni pañcatattvāni //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 34.1 yudhi turagarajovidhūmraviṣvak kacalulitaśramavāryalaṃkṛtāsye /
BhāgPur, 1, 11, 16.2 alaṃkṛtāṃ pūrṇakumbhairbalibhirdhūpadīpakaiḥ //
BhāgPur, 1, 16, 11.1 svalaṃkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt /
BhāgPur, 3, 8, 28.1 kadambakiñjalkapiśaṅgavāsasā svalaṃkṛtaṃ mekhalayā nitambe /
BhāgPur, 3, 21, 42.2 kundamandārakuṭajaiś cūtapotair alaṃkṛtam //
BhāgPur, 3, 23, 14.2 paṭṭikābhiḥ patākābhir vicitrābhir alaṃkṛtam //
BhāgPur, 4, 3, 12.1 paśya prayāntīr abhavānyayoṣito 'py alaṃkṛtāḥ kāntasakhā varūthaśaḥ /
BhāgPur, 4, 9, 56.2 sarvato 'laṃkṛtaṃ śrīmad vimānaśikharadyubhiḥ //
BhāgPur, 4, 15, 13.1 so 'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṃkṛtaḥ /
BhāgPur, 4, 15, 13.2 patnyārciṣālaṃkṛtayā vireje 'gnirivāparaḥ //
BhāgPur, 4, 24, 11.2 yāṃ vīkṣya cārusarvāṅgīṃ kiśorīṃ suṣṭhvalaṃkṛtām /
BhāgPur, 4, 25, 29.2 arhasyalaṃkartumadabhrakarmaṇā lokaṃ paraṃ śrīriva yajñapuṃsā //
BhāgPur, 4, 26, 12.2 sādhvalaṃkṛtasarvāṅgo mahiṣyāmādadhe manaḥ //
BhāgPur, 10, 2, 7.1 gaccha devi vrajaṃ bhadre gopagobhiralaṃkṛtam /
BhāgPur, 10, 5, 1.3 āhūya viprānvedajñānsnātaḥ śuciralaṃkṛtaḥ //
Bhāratamañjarī
BhāMañj, 1, 740.1 alaṃkṛtāstataḥ sarve viviśurvāraṇāvatam /
BhāMañj, 1, 865.2 tubhyaṃ gavāṃ prayacchāmi hemālaṃkṛtamarbudam //
BhāMañj, 1, 1276.2 vṛṣṇayaḥ saha kāntābhiryayuḥ sarve svalaṃkṛtāḥ //
BhāMañj, 5, 311.2 maṇikanakavitānālaṃkṛte rājamārge vapuramṛtamanojñaṃ kaiṭabhārerbabhāse //
BhāMañj, 5, 353.1 vivekālaṃkṛtaṃ ceto rūpaṃ guṇavivardhitam /
BhāMañj, 5, 606.1 taṃ pūjitaṃ munivaraiḥ praṇamyālaṃkṛtāsanam /
BhāMañj, 6, 431.2 uvāca dhanyatāmānī pulakālaṃkṛtākṛtiḥ //
BhāMañj, 7, 141.2 vyomanirjhariṇīsvacchapatākālaṃkṛtairbhujaiḥ //
BhāMañj, 7, 379.2 bhīme rakṣāṃ nidhāyāsya maṅgalālaṃkṛto yayau //
BhāMañj, 13, 1410.2 maṅgalālaṃkṛtaḥ sragvī bhogaiḥ śuddhairmanoramaiḥ //
Bījanighaṇṭu
BījaN, 1, 3.0 vidyujjihvā kālavaktrā mahākālair alaṃkṛtā //
BījaN, 1, 5.1 caṇḍīśaḥ kṣatajārūḍho dhūmrabhairavyalaṃkṛtaḥ /
BījaN, 1, 6.1 kṣatajastho vyomavaktro dhūmrabhairavyalaṃkṛtaḥ /
BījaN, 1, 7.1 krodhīśaḥ kṣatajārūḍho dhūmrabhairavyalaṃkṛtaḥ /
BījaN, 1, 8.1 vidārīyuktaṃ vyomāsyaṃ rudrarākiṇyalaṃkṛtam /
BījaN, 1, 24.1 kṣatajastho vyomavaktro bindukhaṇḍendvalaṃkṛtaḥ /
BījaN, 1, 55.1 śūnyaṃ kṣatajamārūḍhaṃ caṇḍabhairavyalaṃkṛtam /
BījaN, 1, 66.0 urvaśyālaṃkṛto haṃso haṃsendumastakoddhṛtaḥ hūṃ //
BījaN, 1, 67.0 vidyuccaṇḍā ca haṃsī ca ketur nāginyalaṃkṛtā ha //
BījaN, 1, 69.0 haṃsagrīvapārvatyā kapardīndvādyalaṃkṛtā hrīṃ //
BījaN, 1, 78.1 tyāginaṃ maṇibhadrasthaṃ pretinīndvādyalaṃkṛtam /
BījaN, 1, 79.1 bhṛṅgiṇaṃ mekhalāyuktaṃ pretinīndvādyalaṃkṛtam /
BījaN, 1, 81.0 naṭadvayena dhūminyā ūrdhvakeśyā hy alaṃkṛtaṃ phreṃ //
Garuḍapurāṇa
GarPur, 1, 47, 39.2 maṇḍapāstasya kartavyā bhadraistribhir alaṃkṛtāḥ //
GarPur, 1, 48, 10.2 toraṇāḥ pañcahastāśca vastrapuṣpādyalaṃkṛtāḥ //
GarPur, 1, 48, 19.2 vastrayugmasamāyuktāś candanādyaiḥ svalaṃkṛtāḥ //
GarPur, 1, 95, 7.1 brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā /
GarPur, 1, 109, 44.1 mano'nukūlāḥ pramadā rūpavatyaḥ svalaṃkṛtāḥ /
GarPur, 1, 112, 15.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
Gītagovinda
GītGov, 11, 38.2 asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 2.4 alaṃkṛtyārhate dadyād vivāho brāhma ucyate //
GṛRĀ, Brāhmalakṣaṇa, 4.2 ācchādyālaṃkṛtāṃ kṛtvā triḥ parikramya pāvakam /
GṛRĀ, Brāhmalakṣaṇa, 6.2 alaṃkṛtya tvalaṅkārairvarāya sadṛśāya vai /
GṛRĀ, Brāhmalakṣaṇa, 13.2 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāṃ sahatvakarmmabhyaḥ pratipādayed bhuktiviṣayenālaṃkṛtya //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Gāndharvalakṣaṇa, 6.2 alaṃkṛtyecchayā svayaṃ saṃyogo gāndharvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 7.0 alaṃkṛtya alaṅkāraṃ kṛtvā yā icchantī tayā saha saṃyogo varasya gāndharvvo vivāha ityarthaḥ //
Hitopadeśa
Hitop, 1, 90.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
Kathāsaritsāgara
KSS, 2, 3, 5.1 sa vāranārīvaktrendupratimālaṃkṛtāṃ surām /
KSS, 3, 4, 52.2 yat prāptaṃ tatsamāruhya devālaṃkriyatāmiti //
KSS, 3, 4, 54.2 alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 5.1 sa nāma sukṛtī loke kulaṃ tena hy alaṃkṛtam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
Narmamālā
KṣNarm, 1, 142.2 alaṃkṛtā mālyavatī tāmbūladalanavratā //
KṣNarm, 3, 1.2 alaṃkṛtāśca lalanā niyogigṛhamāyayuḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 10.2 snāpayitvānaḍuho 'laṃkṛtya brāhmaṇān bhojayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.3 alaṃkṛtasya dātavyamannaṃ pātre ca kāñcane //
Rasaprakāśasudhākara
RPSudh, 1, 14.1 kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /
Rasaratnasamuccaya
RRS, 1, 87.1 prathame rajasi snātāṃ hayārūḍhāṃ svalaṃkṛtām /
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
Rājanighaṇṭu
RājNigh, 0, 2.2 vāmotsaṅge vahantaṃ vividhamaṇigaṇālaṃkṛtām ujjvalāṅgīṃ śarvāṇīṃ svānurūpāṃ tamaniśamamṛteśākhyam īśaṃ smarāmi //
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
Skandapurāṇa
SkPur, 11, 21.2 bhagavanputramicchāmi guṇaiḥ sarvairalaṃkṛtam /
SkPur, 13, 64.2 mūrtimanta upāgamya alaṃcakruḥ purottamam //
SkPur, 13, 128.1 śailaputrīmalaṃkṛtya yogyābharaṇasampadā /
Tantrasāra
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Tantrāloka
TĀ, 8, 359.2 śaktyāvṛtestu tejasvidhruveśābhyām alaṃkṛtam //
TĀ, 8, 369.2 sakalākalaśūnyaiḥ saha kalāḍhyakham alaṃkṛte kṣapaṇamantyam //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 19.2 mandavāyusamāyuktaṃ gandhadhūpair alaṃkṛtam //
Ānandakanda
ĀK, 1, 2, 111.2 svadehaṃ gandhapuṣpādyair alaṃkuryād yathāsukham //
ĀK, 1, 15, 494.2 sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ //
ĀK, 1, 19, 170.2 sugandhamālānirdhautavasanālaṃkṛtaḥ sukhī //
Haribhaktivilāsa
HBhVil, 4, 150.2 alaṃkṛtaḥ śucir maunī śrāddhādau ca jitendriyaḥ //
HBhVil, 5, 209.2 barhipatrakṛtāpīḍaṃ vanyapuṣpair alaṃkṛtam //
HBhVil, 5, 213.3 kaṭisūtreṇāṅgulīyakaiś cālaṃkṛtam /
HBhVil, 5, 328.2 varāhākṛtir ābhugnaś cakrarekhāsv alaṃkṛtaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 35.1 tacchirasi raktaśuklacaraṇaṃ bhāvayitvā tadamṛtakṣālitaṃ sarvaśarīram alaṃkuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 6.1 nānāpuṣpalatākīrṇaṃ phalavṛkṣair alaṃkṛtam /
ParDhSmṛti, 1, 7.2 yakṣagandharvasiddhaiś ca nṛtyagītair alaṃkṛtam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 58.1 samantādaṣṭabhyo digbhyo viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇi sarvāṇi vaiḍūryamayāni saptaratnahemajālasaṃchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 56.1 mādhavīsallakībhiśca vallībhiś cāpyalaṃkṛtā /
SkPur (Rkh), Revākhaṇḍa, 28, 115.1 siṃhavyāghrasamākīrṇo mṛgayūthairalaṃkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 19.1 alaṃkṛtvā jagannāthaṃ puṣpadhūpānulepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 31.2 sulagne sumuhūrte ca dadyāt kanyām alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 83, 111.2 sarvadevamayī dhenurgīrvāṇādyairalaṃkṛtā /
SkPur (Rkh), Revākhaṇḍa, 86, 15.1 alaṃkṛtya savatsāṃ ca śaktyālaṅkārabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 103, 186.1 alaṃkṛtāṃ savatsāṃ ca kṣīriṇīṃ taruṇīṃ sitām /
SkPur (Rkh), Revākhaṇḍa, 106, 4.1 gandhamālyairalaṃkṛtya vastradhūpādivāsitam /
SkPur (Rkh), Revākhaṇḍa, 127, 2.1 tatra tīrthe tu yaḥ kanyāṃ dadyāt svayamalaṃkṛtām /
SkPur (Rkh), Revākhaṇḍa, 127, 3.2 prāpnoti puruṣo dattvā yathāśaktyā hyalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 142, 55.1 kṣamāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 14.1 suvarṇālaṃkṛtānāṃ tu kanyānāṃ śatadānajam /
SkPur (Rkh), Revākhaṇḍa, 148, 16.2 sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 156, 35.2 śuklatīrthe tu yaḥ kanyāṃ śaktyā dadyād alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 169, 9.2 alaṃkṛto guṇaiḥ sarvair anapatyo mahīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 4.2 prāpnoti puruṣo dattvā yathāśaktyā svalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 209, 156.1 dhenuṃ svalaṃkṛtāṃ dadyād anena vidhinā tataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 5.0 āplutya alaṃkṛtya //
ŚāṅkhŚS, 16, 3, 18.0 alaṃkṛtam aśvam āstavam avaghrāpayanti //
ŚāṅkhŚS, 16, 12, 17.0 alaṃkṛtaṃ puruṣam āstavam avaghrāpya udīratām avara ity ekādaśabhir apraṇavābhiḥ //