Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Meghadūta
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 43.1 athainān saṃkṣālanena viṣiñcann avakīrya svaditam iti vācayitvā dakṣiṇābhir ārādhayati //
Gautamadharmasūtra
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 1.0 śrāddhaṃ kariṣyantaḥ snātāḥ śucivāsasas tilair vāstvavakīrya savyam ācaranto 'nnam upasādhayeran haviṣyair upasicyaiva //
Jaiminīyabrāhmaṇa
JB, 1, 362, 1.0 tad āhuḥ katidhāvakīryamāṇaḥ praviśatīti //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
Kauśikasūtra
KauśS, 4, 2, 2.0 mauñjapraśnena śirasyapihitaḥ savyena titauni pūlyāni dhārayamāṇo dakṣiṇenāvakiran vrajati //
KauśS, 4, 6, 18.0 aparedyuḥ sahasrākṣāyāpsu balīṃstrīn puroḍāśasaṃvartāṃścatuṣpathe 'vakṣipyāvakirati //
KauśS, 5, 5, 25.0 cūrṇair avakirati //
KauśS, 7, 2, 18.0 aśmano 'vakirati //
KauśS, 7, 3, 14.0 nimṛjyaikaviṃśatiṃ śarkarāścatuṣpathe 'vakṣipyāvakirati //
KauśS, 11, 3, 3.1 tāsām ekaikāṃ savyenāvācīnahastenāvakiranto 'navekṣamāṇā vrajanti //
KauśS, 11, 3, 31.1 paścāt kalaśe samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 3.0 apayantv asurā iti dvābhyāṃ tilaiḥ sarvato 'vakīrya //
Kāṭhakasaṃhitā
KS, 8, 1, 32.0 te 'vākīryanta //
KS, 10, 6, 18.0 tasya yat kiṃ ca dhṛtarāṣṭrasyāsīt tat sarvam avakīrṇaṃ vidrāṇam abhi vyaucchat //
Pāraskaragṛhyasūtra
PārGS, 3, 12, 9.2 kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā /
PārGS, 3, 12, 9.2 kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 16.3 te āhutī kośe kṛtvā haritālena gohṛdayaśoṇitena cottareṇa saṃnayed yaṃ dviṣyāt pramaṃhiṣṭhīyenāsya śayyām avakiret agāraṃ ca bhasmanā /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.7 te 'vākīryanta /
TB, 1, 1, 2, 5.8 ye 'vākīryanta /
TB, 1, 1, 2, 6.4 avakīryaiva bhrātṛvyān /
Taittirīyāraṇyaka
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
Vasiṣṭhadharmasūtra
VasDhS, 14, 23.1 kāmaṃ tu keśakīṭān uddhṛtyādbhiḥ prokṣya bhasmanāvakīrya vācā praśastam upayuñjīta //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 5, 8.0 uttarayā pāṃsūn avakiret //
ĀśvGS, 4, 5, 9.0 avakīryottarām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 1, 3.0 ayugmāny udapātrāṇi tilair avakīrya //
Avadānaśataka
AvŚat, 4, 5.2 tataḥ praṇītenāhāreṇa saṃtarpya mahāratnair avakīrṇaḥ /
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
Buddhacarita
BCar, 1, 89.2 dhanadapuram ivāpsaro'vakīrṇaṃ muditamabhūnnalakūbaraprasūtau //
BCar, 7, 33.1 abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam /
Lalitavistara
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 1, 28, 5.2 kṛtvā lokān nirālokāṃstena devān avākirat //
MBh, 1, 28, 6.1 tenāvakīrṇā rajasā devā moham upāgaman /
MBh, 1, 28, 11.2 varmiṇo vibudhāḥ sarve nānāśastrair avākiran //
MBh, 1, 68, 69.2 avakīrya ca māṃ yātā parātmajam ivāsatī /
MBh, 1, 102, 4.1 vaṇigbhiścāvakīryanta nagarāṇyatha śilpibhiḥ /
MBh, 1, 128, 4.32 duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran /
MBh, 1, 165, 37.3 avākīryata saṃrabdhair viśvāmitrasya paśyataḥ //
MBh, 1, 178, 13.2 divyena gandhena samākulaṃ ca divyaiśca mālyair avakīryamāṇam //
MBh, 1, 199, 14.5 muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ /
MBh, 2, 61, 39.2 avakīryottarīyāṇi sabhāyāṃ samupāviśan //
MBh, 3, 83, 100.1 rakṣogaṇāvakīrṇāni tīrthānyetāni bhārata /
MBh, 3, 103, 6.2 divyaiś ca puṣpair avakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra //
MBh, 3, 163, 31.2 astrapūgena mahatā raṇe bhūtam avākiram //
MBh, 3, 167, 2.2 āvṛtya sarvatas te māṃ śaravarṣair avākiran //
MBh, 3, 167, 23.2 avākiran māṃ balavat tān ahaṃ vyadhamaṃ śaraiḥ //
MBh, 3, 172, 15.2 abhitaḥ pāṇḍavāṃścitrair avacakre samantataḥ //
MBh, 3, 234, 5.1 avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ /
MBh, 3, 234, 15.2 bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran //
MBh, 3, 243, 2.1 lājaiś candanacūrṇaiś cāpyavakīrya janās tadā /
MBh, 4, 48, 18.2 śalabhair iva tāṃ senāṃ śaraiḥ śīghram avākirat //
MBh, 4, 52, 26.2 sarvataḥ samare pārthaṃ śaravarṣair avākiran //
MBh, 4, 53, 19.2 avākirat tato droṇaḥ śīghram astraṃ vidarśayan //
MBh, 4, 53, 63.1 avakīryamāṇe droṇe tu śarair gāṇḍīvadhanvanā /
MBh, 4, 56, 25.2 avākiraccharaistīkṣṇaiḥ parīpsan bhrātaraṃ raṇe //
MBh, 4, 58, 7.1 tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ /
MBh, 4, 63, 48.2 avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairam āgamat //
MBh, 5, 144, 5.2 avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam //
MBh, 5, 180, 34.2 śatasaṃkhyaiḥ śaraiḥ kruddhastadā rāmam avākiram //
MBh, 5, 181, 19.2 avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā //
MBh, 5, 181, 29.2 avākiranmāṃ viśrabdho bāṇaistair lomavāhibhiḥ //
MBh, 6, 43, 71.2 kuntibhojastatastūrṇaṃ śaravrātair avākirat //
MBh, 6, 45, 28.2 avākirad ameyātmā śarāṇāṃ nataparvaṇām //
MBh, 6, 45, 55.3 priyaṃ saṃbandhinaṃ rājañ śarān avakiran bahūn //
MBh, 6, 49, 25.2 avākirad ameyātmā vṛṣṭyā megha ivācalam //
MBh, 6, 50, 72.2 kaliṅgāśca tato rājan bhīmasenam avākiran //
MBh, 6, 55, 49.2 dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat //
MBh, 6, 60, 2.2 avākirad ameyātmā sarvalokasya paśyataḥ //
MBh, 6, 70, 19.1 tam ekaṃ rathināṃ śreṣṭhaṃ śaravarṣair avākiran /
MBh, 6, 78, 37.3 māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat //
MBh, 6, 87, 30.1 śaravarṣeṇa mahatā duryodhanam avākirat /
MBh, 6, 90, 16.1 bhūyaścainaṃ mahābāhuḥ śaraiḥ śīghram avākirat /
MBh, 6, 102, 40.2 dhanaṃjayarathaṃ śīghraṃ śaravarṣair avākirat //
MBh, 6, 105, 36.2 avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ //
MBh, 6, 114, 78.2 parikālya kurūn sarvāñ śaravarṣair avākiran //
MBh, 6, 117, 22.1 avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ /
MBh, 7, 13, 47.1 pauravastvatha saubhadraṃ śaravrātair avākirat /
MBh, 7, 17, 19.2 cicheda taṃ caiva punaḥ śaravarṣair avākirat //
MBh, 7, 20, 14.2 avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ //
MBh, 7, 22, 30.1 rukmapṛṣṭhāvakīrṇāstu kauśeyasadṛśā hayāḥ /
MBh, 7, 24, 2.1 taiścoddhūtaṃ rajastīvram avacakre camūṃ tava /
MBh, 7, 24, 16.1 taṃ dharmarājo bahubhir marmabhidbhir avākirat /
MBh, 7, 24, 31.2 drauṇāyanir draupadeyaṃ śaravarṣair avākirat //
MBh, 7, 24, 41.1 te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran /
MBh, 7, 25, 25.2 avākirañ śaraistīkṣṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 31, 3.2 ṣaḍbhir duryodhano rājā tata enam avākirat //
MBh, 7, 36, 25.3 duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran //
MBh, 7, 36, 32.1 śalyaṃ ca bāṇavarṣeṇa samīpastham avākirat /
MBh, 7, 37, 23.1 avākirad rathānīkaṃ bhāradvājasya paśyataḥ /
MBh, 7, 43, 9.1 so 'bhimanyuṃ śaraiḥ ṣaṣṭyā rukmapuṅkhair avākirat /
MBh, 7, 47, 32.2 śeṣāstu chinnadhanvānaṃ śaravarṣair avākiran //
MBh, 7, 47, 33.2 śaravarṣair akaruṇā bālam ekam avākiran //
MBh, 7, 64, 32.2 parān avākirat pārthaḥ parvatān iva nīradaḥ //
MBh, 7, 64, 33.2 avākiran bāṇajālaistataḥ kṛṣṇadhanaṃjayau //
MBh, 7, 66, 8.1 etāvad uktvā taṃ droṇaḥ śaravrātair avākirat /
MBh, 7, 67, 31.2 kṛtvā vidhanuṣau vīrau śaravarṣair avākirat //
MBh, 7, 70, 5.2 droṇasya sainyaṃ te sarve śaravarṣair avākiran //
MBh, 7, 79, 27.1 tataḥ śarāṇāṃ ṣaṣṭyā tu drauṇiḥ pārtham avākirat /
MBh, 7, 91, 4.2 avākirat susaṃkruddhastato 'krudhyata sātyakiḥ //
MBh, 7, 92, 22.2 avākiraccharair hṛṣṭo bahubhir marmabhedibhiḥ //
MBh, 7, 92, 33.2 rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat //
MBh, 7, 93, 10.2 avākiran droṇarathaṃ śarā rudhirabhojanāḥ //
MBh, 7, 95, 32.2 bahavo laghuhastāśca śaravarṣair avākiran //
MBh, 7, 96, 43.2 avākiraccharaistīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 98, 31.2 śastraiśca vividhai rājan droṇam ekam avākiran //
MBh, 7, 102, 74.2 agrataśca gajānīkaṃ śaravarṣair avākirat //
MBh, 7, 102, 90.2 agrataḥ syandanānīkaṃ śaravarṣair avākirat //
MBh, 7, 103, 1.3 didhārayiṣur ācāryaḥ śaravarṣair avākirat //
MBh, 7, 110, 34.2 avākiran bhīmasenaṃ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 116, 3.2 avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ //
MBh, 7, 132, 17.2 karṇasya dayitaṃ putraṃ vṛṣasenam avākirat //
MBh, 7, 140, 38.1 tataḥ śaraśatenājau dharmaputram avākirat /
MBh, 7, 149, 9.2 jaṭāsurir bhaimaseniṃ nānāśastrair avākirat //
MBh, 7, 150, 70.2 aśmavṛṣṭibhir atyugraḥ sūtaputram avākirat //
MBh, 7, 152, 20.2 sagaṇaṃ rākṣasendraṃ taṃ śaravarṣair avākirat //
MBh, 7, 152, 25.2 abhidudrāva vegena śaraiścainam avākirat //
MBh, 7, 152, 29.1 sa rākṣasendraṃ kaunteyaḥ śaravarṣair avākirat /
MBh, 7, 154, 37.2 avākiraṃstava putrasya sainyaṃ tathā raudraṃ kaśmalaṃ prādurāsīt //
MBh, 7, 161, 13.2 kadarthīkṛtya rājendra śaravarṣair avākirat //
MBh, 7, 161, 33.1 tatastu drupadaḥ krodhāccharavarṣam avākirat /
MBh, 7, 162, 36.2 jīmūtā iva gharmānte śaravarṣair avākiran //
MBh, 7, 163, 7.1 sahadevastu tān aśvāṃstīkṣṇair bāṇair avākirat /
MBh, 7, 163, 29.2 tato 'straiḥ paramair divyair droṇaḥ pārtham avākirat //
MBh, 7, 164, 2.2 amarṣāt tava putrasya śarair vāhān avākirat //
MBh, 7, 164, 34.2 śaraiścāvākirad rājañ śaineyaṃ tanayastava //
MBh, 7, 164, 77.2 avākirat sahasreṇa tīkṣṇānāṃ kaṅkapatriṇām //
MBh, 7, 165, 21.2 vivārayiṣur ācāryaṃ śaravarṣair avākirat //
MBh, 7, 167, 4.1 tamasā cāvakīryanta sūryaśca kaluṣo 'bhavat /
MBh, 7, 167, 41.2 avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ //
MBh, 7, 170, 54.2 avākirat pradīptāgraiḥ śaraistair abhimantritaiḥ //
MBh, 7, 170, 55.2 avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ //
MBh, 8, 21, 27.2 parivārya raṇe karṇaṃ nānāśastrair avākiran /
MBh, 8, 34, 31.3 punaś cainam ameyātmā śaravarṣair avākirat //
MBh, 8, 45, 11.2 avākirad raṇe kṛṣṇaṃ samantān niśitaiḥ śaraiḥ //
MBh, 8, 57, 58.2 caturbhir aśvāṃś caturaḥ kapiṃ tathā śaraiḥ sa nārācavarair avākirat //
MBh, 8, 60, 2.2 śatānīkaṃ sutasomaṃ ca bhallair avākirad dhanuṣī cāpy akṛntat //
MBh, 8, 66, 54.2 śarair avākirat karṇaṃ dīpyamānaiḥ sahasraśaḥ //
MBh, 9, 9, 61.1 pāṇḍavair avakīrṇānāṃ saṃmohaḥ samajāyata /
MBh, 9, 13, 2.2 bhūyaścaiva mahābāhuḥ śaravarṣair avākirat //
MBh, 9, 13, 10.2 avākirat tāṃ pṛtanāṃ megho vṛṣṭyā yathācalam //
MBh, 9, 13, 34.2 avākiraccharavrātaiḥ sarvakṣatrasya paśyataḥ //
MBh, 9, 13, 36.2 jvalanāśīviṣanibhaiḥ śaraiścainam avākirat //
MBh, 9, 14, 40.2 saṃpatadbhiḥ śarair ghorair avākīryata medinī //
MBh, 9, 15, 4.2 avākiraccharaugheṇa kṛtavarmāṇam eva ca //
MBh, 9, 15, 11.2 abhyadhāvat punar bhīmaṃ śaravarṣair avākirat //
MBh, 9, 15, 55.1 śalyastu śaravarṣeṇa yudhiṣṭhiram avākirat /
MBh, 9, 15, 55.2 madrarājaṃ ca kaunteyaḥ śaravarṣair avākirat //
MBh, 9, 16, 34.1 sa madrarājaḥ sahasāvakīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ /
MBh, 9, 16, 80.2 ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat //
MBh, 9, 22, 26.2 śarāsanāni dhunvantaḥ śaravarṣair avākiran //
MBh, 9, 22, 40.2 gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran //
MBh, 9, 25, 20.2 avākirat tava sutaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 9, 25, 26.2 avākirad ameyātmā darśayan pāṇilāghavam //
MBh, 9, 26, 35.2 arjunaṃ vāsudevaṃ ca śaravarṣair avākiran //
MBh, 9, 26, 51.3 tāṃstu sarvāñ śarair ghorair avākirata pāṇḍavaḥ //
MBh, 9, 27, 3.2 sāyakānāṃ navatyā vai sahadevam avākirat //
MBh, 9, 40, 12.1 avakīrṇe sarasvatyāstīrthe prajvālya pāvakam /
MBh, 9, 40, 14.2 babhūvāpahataṃ taccāpyavakīrṇam acetanam //
MBh, 9, 40, 15.1 dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ /
MBh, 10, 6, 10.2 drauṇir avyathito divyair astravarṣair avākirat //
MBh, 10, 8, 45.3 avākirañ śaravrātair bhāradvājam abhītavat //
MBh, 10, 8, 57.2 aśvatthāmānam āsādya śaravarṣair avākirat //
MBh, 12, 1, 22.2 putraṃ sarvaguṇopetam avakīrṇaṃ jale purā //
MBh, 12, 89, 8.1 sakṛt pāśāvakīrṇāste na bhaviṣyanti durdamāḥ /
MBh, 12, 99, 35.1 vedī yasya tvamitrāṇāṃ śirobhir avakīryate /
MBh, 12, 183, 11.4 vividhavyādhigaṇopatāpair avakīryante /
MBh, 12, 269, 8.1 avakīrṇaḥ suguptaśca na vācā hyapriyaṃ vadet /
MBh, 12, 319, 14.2 puṣpavarṣaiśca divyaistam avacakrur divaukasaḥ //
MBh, 14, 29, 3.2 avākiraccharaśataiḥ samudram iti naḥ śrutam //
MBh, 14, 73, 16.2 rathenāśu samāvṛtya śarair jiṣṇum avākirat //
MBh, 14, 76, 6.2 kīrtayantastadā pārthaṃ śaravarṣair avākiran //
MBh, 14, 76, 21.1 tasya tenāvakīrṇasya śarajālena sarvaśaḥ /
MBh, 14, 85, 10.2 sa śakrasamakarmāṇam avākirata sāyakaiḥ //
MBh, 15, 22, 11.2 avakīrṇo hi sa mayā vīro duṣprajñayā tadā //
Manusmṛti
ManuS, 6, 48.2 saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet //
Rāmāyaṇa
Rām, Bā, 5, 8.2 muktapuṣpāvakīrṇena jalasiktena nityaśaḥ //
Rām, Ay, 27, 12.1 mahāvātasamuddhūtaṃ yan mām avakariṣyati /
Rām, Ay, 38, 13.2 lājair avakariṣyanti praviśantāv ariṃdamau //
Rām, Ār, 50, 30.2 saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt //
Rām, Ki, 1, 8.2 vāyuvegapracalitāḥ puṣpair avakiranti gām //
Rām, Ki, 23, 20.1 avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā /
Rām, Ki, 49, 7.3 avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam //
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 12, 11.1 puṣpāvakīrṇaḥ śuśubhe hanumānmārutātmajaḥ /
Rām, Su, 12, 13.1 vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ /
Rām, Su, 33, 37.2 svanavantyavakīrṇāni tasmin vihatacetasi //
Rām, Su, 43, 8.1 avakīrṇastatastābhir hanūmāñ śaravṛṣṭibhiḥ /
Rām, Yu, 3, 16.2 yantraistair avakīryante parikhāsu samantataḥ //
Rām, Yu, 53, 29.1 sa puṣpavarṇair avakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ /
Rām, Yu, 55, 64.2 vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣair avakīryamāṇaḥ //
Rām, Yu, 73, 3.1 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān /
Rām, Yu, 73, 19.2 rākṣasānāṃ sahasrāṇi hanūmantam avākiran //
Rām, Yu, 76, 18.2 ityevaṃ taṃ bruvāṇastu śaravarṣair avākirat //
Rām, Yu, 88, 25.2 rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat //
Rām, Yu, 92, 23.2 rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat //
Rām, Utt, 28, 12.2 rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat //
Rām, Utt, 28, 45.2 śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat //
Rām, Utt, 29, 19.2 devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat //
Rām, Utt, 29, 25.2 mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat //
Rām, Utt, 88, 14.2 puṇyavṛṣṭir avicchinnā divyā sītām avākirat //
Rām, Utt, 96, 16.2 devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃstadā //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 51.2 karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇavat //
AHS, Nidānasthāna, 13, 62.2 piṭakair avakīrṇo 'tipītalohitapāṇḍuraiḥ //
AHS, Utt., 26, 51.1 avakīrya kaṣāyair vā ślakṣṇair mūlaistataḥ samam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 29.2 mālatīkusumair vāsam avakīrṇaṃ na paśyasi //
Divyāvadāna
Divyāv, 17, 395.1 vāyusaṃyogācca paurāṇānyavakīryante navāni puṣpāṇi samākīryante //
Divyāv, 17, 484.1 tatra viṣaye dharmatā yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate //
Divyāv, 17, 489.1 yato 'sau prasādīkṛtacetā yānādavatīrya taṃ bhagavantaṃ taiścatūratnamayaiḥ puṣpairavakirati //
Divyāv, 17, 494.1 sarvābhibhūrme bhagavān maharṣiravakīrṇaḥ puṣpaiḥ sumanoramaiśca /
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Kirātārjunīya
Kir, 6, 2.2 pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ //
Kāmasūtra
KāSū, 7, 1, 3.6 etair eva cūrṇitair vānarapurīṣamiśritair yāṃ kanyām avakiret sānyasmai na dīyate /
KāSū, 7, 2, 30.0 snuhīkaṇṭakacūrṇaiḥ punarnavāvānarapurīṣalāṅgalikāmūlamiśrair yām avakiret sā nānyaṃ kāmayeta //
Meghadūta
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Suśrutasaṃhitā
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 28, 19.2 cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ //
Su, Sū., 30, 9.1 pāṃśunevāvakīrṇāni yaśca gātrāṇi manyate /
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 29, 12.4 tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta /
Su, Ka., 8, 124.1 ghoro daṃśastu jālinyā rājimānavakīryate /
Su, Utt., 47, 68.1 lohagandhāṅgavadano vahninevāvakīryate /
Yājñavalkyasmṛti
YāSmṛ, 3, 281.2 kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 21.2 śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 4, 12, 34.2 avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān //
BhāgPur, 11, 7, 39.2 jñānaṃ yathā na naśyeta nāvakīryeta vāṅmanaḥ //
BhāgPur, 11, 17, 25.1 reto nāvakirej jātu brahmavratadharaḥ svayam /
BhāgPur, 11, 17, 25.2 avakīrṇe 'vagāhyāpsu yatāsus tripadāṃ japet //
Bhāratamañjarī
BhāMañj, 6, 285.2 avākiranbhīṣmamukhāḥ phalguṇaṃ śastravṛṣṭibhiḥ //
BhāMañj, 6, 343.2 ityuktvā te śaraśatairvajravegairavākiran //
BhāMañj, 6, 472.1 mohayanbāṇajālena phalguṇastamavākirat /
BhāMañj, 7, 162.1 anye cābhyetya bhūpālāḥ sāyakaistamavākiran /
BhāMañj, 7, 278.2 pūrvotsṛṣṭaśaraṃ dīptaiḥ śarajālairavākirat //
BhāMañj, 7, 321.1 avākiranhemapuṅkhairnijanāmāṅkitaiḥ śaraiḥ /
BhāMañj, 7, 428.2 ityuktvā pāṇḍavaṃ droṇaḥ śaravarṣairavākirat //
BhāMañj, 9, 30.2 bhīmasātyakimukhyāśca śaraiḥ śalyamavākiran //
BhāMañj, 11, 2.2 śokāvakīrṇakeśena tamobhirabhavanmahī //
BhāMañj, 13, 1176.2 avākiranpuṣpavarṣaiḥ sarve ca vyomacāriṇaḥ //
Garuḍapurāṇa
GarPur, 1, 48, 27.2 avakīryākṣatān sarvāṃllepayen maṇḍapaṃ tataḥ //
GarPur, 1, 69, 22.3 tasminpayastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa //
GarPur, 1, 105, 37.2 avakīrṇo bhaved gatvā brahmacārī ca yoṣitam //
GarPur, 1, 163, 9.1 karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat /
GarPur, 1, 163, 19.2 pīḍakairavakīrṇo 'tipītalohitapāṇḍuraiḥ //
Kathāsaritsāgara
KSS, 5, 2, 135.1 śivāvakīrṇapiśitaprattasaṃdhyāmahābali /
Rājanighaṇṭu
RājNigh, 2, 18.1 dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam /
Tantrāloka
TĀ, 1, 7.1 rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 5.1 tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyair māndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti adhyavakiranti abhiprakiranti //
SDhPS, 16, 15.1 teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāni tāni sarvāṇi cāvakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 16, 16.1 bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭam avakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 16, 17.1 taṃ ca sarvāvantaṃ bodhisattvagaṇaṃ tāścatasraḥ parṣado 'vakiranti smābhyavakiranti smābhiprakiranti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 7.1 kecit toraṇam ābadhya kecit puṣpāṇyavākiran /
SkPur (Rkh), Revākhaṇḍa, 119, 11.1 tato 'vakīrṇakālena tviha mānuṣyatāṃ gataḥ /