Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Gītagovinda
Mṛgendraṭīkā
Narmamālā
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Śukasaptati
Paraśurāmakalpasūtra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 85.1 abhiniveśavaśād abhiyujyate subhaṇite 'pi na yo dṛḍhamūḍhakaḥ /
Bhallaṭaśataka
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 192.1 mayā tu bhaṇitāḥ sarvā dīrghasthambhāvalambinīm /
BKŚS, 5, 207.2 bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ //
BKŚS, 5, 241.2 seyam evam aśoketi mandabhāgyā bhaṇāmi kim //
BKŚS, 7, 71.2 kim atra bhaṇyate ko 'nyo mantrī hariśikhād varaḥ //
BKŚS, 10, 22.2 te nakecana bhaṇyante ye na kāmyā na kāminaḥ //
BKŚS, 13, 31.1 mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam /
BKŚS, 15, 5.1 bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā /
BKŚS, 17, 14.2 sa yakṣīkāmukaḥ kasmād daridra iti bhaṇyate //
BKŚS, 22, 37.2 ye punas tasya doṣās tān mithyā bhaṇa guṇā iti //
Daśakumāracarita
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
DKCar, 2, 2, 337.1 akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ prayāso mā vṛthaiva bhūt //
Gītagovinda
GītGov, 1, 41.1 śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram /
GītGov, 2, 16.1 śrījayadevabhaṇitam atisundaramohanamadhuripurūpam /
GītGov, 2, 33.1 śrījayadevabhaṇitam idam atiśayamadhuripunidhuvanaśīlam /
GītGov, 4, 16.1 śrījayadevabhaṇitam idam adhikam yadi manasā naṭanīyam /
GītGov, 4, 33.1 śrījayadevabhaṇitam iti gītam /
GītGov, 5, 10.1 bhaṇati kavijayadeve virahivilasitena /
GītGov, 5, 27.1 śrījayadeve kṛtahariseve bhaṇati paramaramaṇīyam /
GītGov, 7, 35.1 śrījayadevabhaṇitahariramitam /
GītGov, 7, 69.1 śrījayadevabhaṇitavacanena /
GītGov, 8, 16.1 śrījayadevabhaṇitarativañcitakhaṇḍitayuvativilāpam /
GītGov, 9, 16.1 śrījayadevabhaṇitam atilalitam /
GītGov, 10, 12.2 bhaṇa masṛṇavāṇi karavāṇi padapaṅkajam sarasalasadalaktakarāgam //
GītGov, 10, 16.2 jayati padmāvatīramaṇajayadevakavibhāratībhaṇitam atiśātam //
GītGov, 11, 16.1 śrījayadevabhaṇitam adharīkṛtahāram udāsitavāmam /
GītGov, 11, 36.2 kuru murāre maṅgalaśatāni bhaṇati jayadevakavirāje //
GītGov, 11, 54.1 śrījayadevabhaṇitavibhavadviguṇīkṛtabhūṣaṇabhāram /
GītGov, 12, 16.1 śrījayadevabhaṇitam idam anupadanigaditamadhuripumodam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
Narmamālā
KṣNarm, 2, 48.2 kiṃ bhaṇantīti papraccha prollasadbhrūlato muhuḥ //
Rasendracintāmaṇi
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 172.2, 1.0 ilāgre tribhiḥ prakārairannapathahīrakāṇāṃ niṣpattiṃ bhaṇiṣyati //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 9.0 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate //
RAdhyṬ zu RAdhy, 215.2, 2.0 etat pratisāraṇaṃ bhaṇyate //
RAdhyṬ zu RAdhy, 223.2, 5.0 atra ca sūtamadhye kṣepyauṣadhasya pramāṇaṃ bhaṇitam //
RAdhyṬ zu RAdhy, 320.2, 4.0 anena hīrakabhasmanā yatkarma yaśca prabhāvaḥ so 'gre bhaṇiṣyate //
Rājanighaṇṭu
RājNigh, Pipp., 261.2 teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā //
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
RājNigh, Pānīyādivarga, 117.2 bhramarairjanitaṃ taistu bhrāmaraṃ madhu bhaṇyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
Tantrasāra
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 9, 7.0 tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe //
Tantrāloka
TĀ, 1, 214.1 śākto 'tha bhaṇyate cetodhīmano'haṃkṛti sphuṭam /
TĀ, 1, 229.2 anupāyāvikalpāptau ratnajña iti bhaṇyate //
TĀ, 1, 234.2 guruḥ sa tāvadekātmā siddho muktaśca bhaṇyate //
TĀ, 1, 255.2 anunmīlitarūpā sā praṣṭrī tāvati bhaṇyate //
TĀ, 3, 24.2 śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate //
TĀ, 3, 57.2 paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate //
TĀ, 4, 102.2 tādātmyabhāvanāyogo na phalāya na bhaṇyate //
TĀ, 6, 240.2 atha sthūlodayo 'rṇānāṃ bhaṇyate guruṇoditaḥ //
TĀ, 7, 1.1 atha paramarahasyo 'yaṃ cakrāṇāṃ bhaṇyate 'bhyudayaḥ //
TĀ, 8, 240.1 pratikalpaṃ nāmabhedairbhaṇyate sā maheśvarī /
TĀ, 11, 2.2 anuyatparato bhinnaṃ tattvaṃ nāmeti bhaṇyate //
TĀ, 11, 20.1 pañcamantratanau tena sadyojātādi bhaṇyate /
Vetālapañcaviṃśatikā
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
Āryāsaptaśatī
Āsapt, 2, 422.1 mā spṛśa mām iti sakupitam iva bhaṇitaṃ vyañjitā na ca vrīḍā /
Śukasaptati
Śusa, 11, 4.6 dṛṣṭvā ca tatra surūpaṃ pathikaṃ bhaṭṭaputraṃ krīḍārthaṃ dṛṣṭisaṃjñayā babhāṇa /
Śusa, 11, 6.2 punarutprekṣamāṇayā bālaka kiṃ kiṃ na bhaṇito 'si //
Śusa, 11, 8.1 akṣibhyāṃ cirabhaṇitaṃ hṛdayasthaṃ yo jano na lakṣayati /
Śusa, 16, 1.2 śukaḥ prāha satyameva tvayābhāṇi kartavyaṃ yanmano'nugam /
Śusa, 23, 1.3 yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ //
Śusa, 23, 3.2 āgate parā yā labhyate tadeva bhaṇyate prema //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.5 ṭuṃ bhaṇitvā ylūṃ vimalāvāgdevatāyai namaḥ iti kaṇṭhe /