Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra

Atharvaprāyaścittāni
AVPr, 6, 3, 1.2 indur indum avāgād indor indro 'pāt //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 46.2 mā no dyūte 'vagān mā samityāṃ mā smānyasmā utsṛjatā purā mat //
Jaiminīyabrāhmaṇa
JB, 1, 351, 5.0 yadi rājānam avavarṣed indur indum avāgāt tasya ta indav indriyāvato madhumato vicakṣaṇasyopahūtasyopahūto bhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
Jaiminīyaśrautasūtra
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 9, 9, 10.0 indur indum avāgād ity avavṛṣṭasya bhakṣayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 22, 8.0 namaḥ sakhibhyaḥ sannān māvagātāśāsānaḥ suvīryam iti yajamānaḥ saṃsthite yūpam upatiṣṭhata upatiṣṭhate //
Āpastambaśrautasūtra
ĀpŚS, 7, 28, 2.1 yūpaṃ yajamāna upatiṣṭhate namaḥ svarubhyaḥ sannān māvagātāpaścāddaghvānnam bhūyāsam /
ĀpŚS, 7, 28, 2.3 te devāsaḥ svaravas tasthivāṃso namaḥ sakhibhyaḥ sannān māvagāta /