Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 40.1 śunopahataḥ sacelo 'vagāheta //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 10.1 athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti //
BaudhGS, 3, 9, 12.1 athāvagāhya samparigṛhyormimantam udadhiṃ kṛtvā trir udyutyā tamitor ājiṃ dhāvanti //
Gobhilagṛhyasūtra
GobhGS, 4, 5, 28.0 paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 12.1 namo 'psuṣade vāteṣave rudrāya namo rudrāyāpsuṣada iti nadīm udanvatīm avagāhya japati //
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 26.0 avagāhyāvagāḍhāt paśoḥ puruṣād vā pūrvāparā ūrmī //
KātyŚS, 15, 4, 26.0 avagāhyāvagāḍhāt paśoḥ puruṣād vā pūrvāparā ūrmī //
KātyŚS, 20, 5, 14.0 apo yātvāvagāḍheṣu vācayati yad vāta iti //
Maitrāyaṇīsaṃhitā
MS, 3, 6, 9, 53.0 yad apo dīkṣito 'vagāheta yajñam avakṛśnīyāt //
MS, 3, 6, 9, 56.0 yad apo dīkṣito 'vagāheta vihradinīḥ syuḥ //
MS, 3, 6, 9, 57.0 tasmān nāvagāheta //
MS, 3, 6, 9, 58.0 yady avagāheta loṣṭaṃ vimṛṇaṃs taret //
Mānavagṛhyasūtra
MānGS, 1, 4, 16.1 śunāsīryasya ca saurye cakṣuṣkāmasya cakṣur no dhehi cakṣuṣa iti sūryo 'po 'vagāhata iti cādityasauryayāmyāni ṣaḍṛcāni divādhīyīta //
MānGS, 1, 5, 2.0 darbhamayaṃ vāsaḥ paridhāyācamyāpāṃ naptra iti tīre japitvāpo 'vagāhya oṃ bhūrbhuvaḥ svas tat savituriti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 41.1 yad vāto 'pa ity aśvenāpo 'vagāheta //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 17.0 apsu cāvagāḍhaḥ //
ĀpDhS, 1, 15, 16.0 śunopahataḥ sacelo 'vagāheta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 2.0 upasparśanakāle 'vagāhya devatās tarpayati //
Arthaśāstra
ArthaŚ, 1, 21, 21.1 matsyagrāhaviśuddham udakam avagāheta //
ArthaŚ, 1, 21, 27.1 na puruṣasambādham avagāheta //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
Avadānaśataka
AvŚat, 21, 2.24 tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān /
Aṣṭasāhasrikā
ASāh, 11, 1.53 tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṃ dṛṣṭvā nāvagāheta ratnāni na nidhyāyet nādhyālambeta /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
Buddhacarita
BCar, 9, 13.1 tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 17, 85.1 avagāḍhārtinistodā mahāvāstuparigrahā /
Ca, Sū., 17, 89.1 avagāḍharujākledā pṛṣṭhe vāpyudare 'pi vā /
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Lalitavistara
LalVis, 3, 4.14 pūrvāṃ diśaṃ vijitaḥ pūrvaṃ samudramavagāhya pūrvaṃ samudramavatarati /
LalVis, 3, 4.19 uttarāṃ diśaṃ vijitya uttarasamudramavagāhate /
LalVis, 3, 4.20 avagāhyottarāt samudrātpratyuttarati /
Mahābhārata
MBh, 1, 123, 69.1 avagāḍham atho droṇaṃ salile salilecaraḥ /
MBh, 3, 81, 53.3 avagāhya tasmin sarasi mānuṣatvam upāgatāḥ //
MBh, 3, 97, 27.2 eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām //
MBh, 3, 98, 15.2 saro 'vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam //
MBh, 3, 135, 6.2 ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase //
MBh, 3, 146, 55.1 tato 'vagāhya vegena tad vanaṃ bahupādapam /
MBh, 3, 297, 10.1 etenādhyavasāyena tat toyam avagāḍhavān /
MBh, 5, 95, 17.2 avagāhyaiva vicitau na ca me rocate varaḥ //
MBh, 5, 96, 6.1 avagāhya tato bhūmim ubhau mātalināradau /
MBh, 5, 149, 64.1 te 'vagāhya kurukṣetraṃ śaṅkhān dadhmur ariṃdamāḥ /
MBh, 5, 158, 40.1 śastraugham akṣayyam atipravṛddhaṃ yadāvagāhya śramanaṣṭacetāḥ /
MBh, 5, 183, 26.1 tato ravir mandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ /
MBh, 6, 7, 2.4 avagāḍhā hyubhayataḥ samudrau pūrvapaścimau //
MBh, 7, 19, 62.2 avagāhyāvamajjanto naiva mohaṃ pracakrire //
MBh, 7, 34, 18.3 pitṝṇāṃ jayam ākāṅkṣann avagāhe bhinadmi ca //
MBh, 7, 68, 66.1 rathānīkāvagāḍhaśca vāraṇāśvaśatair vṛtaḥ /
MBh, 8, 66, 11.1 avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ /
MBh, 9, 37, 29.2 āpagām avagāḍhasya rājan prakrīḍitaṃ mahat //
MBh, 12, 24, 23.3 avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame //
MBh, 12, 58, 30.1 dṛṣadvatīṃ cāpyavagāhya suvratāḥ kṛtodakāryāḥ kṛtajapyamaṅgalāḥ /
MBh, 12, 130, 10.2 tat pramāṇo 'vagāheta tena tat sādhvasādhu vā //
MBh, 12, 148, 10.2 yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet //
MBh, 12, 187, 52.2 avagāhya suvidvaṃso viddhi jñānam idaṃ tathā //
MBh, 12, 197, 5.1 ajñānatṛpto viṣayeṣvavagāḍho na dṛśyate /
MBh, 12, 217, 44.2 kālasainyāvagāḍhasya sarvaṃ na pratibhāti me //
MBh, 12, 219, 18.2 dharmatattvam avagāhya buddhimān yo 'bhyupaiti sa pumān dhuraṃdharaḥ //
MBh, 12, 241, 7.2 avagāḍhā hyavidvāṃso viddhi lokam imaṃ tathā //
MBh, 12, 271, 31.1 vāpyaḥ punar yojanavistṛtāstāḥ krośaṃ ca gambhīratayāvagāḍhāḥ /
MBh, 12, 309, 29.2 nivasati bhṛśam asukhaṃ pitṛviṣayavipinam avagāhya sa pāpaḥ //
MBh, 12, 309, 31.1 uṣṇāṃ vaitaraṇīṃ mahānadīm avagāḍho 'sipatravanabhinnagātraḥ /
MBh, 13, 12, 8.3 so 'vagāhya sarastāta pāyayāmāsa vājinam //
MBh, 13, 12, 9.2 avagāhya tataḥ snāto rājā strītvam avāpa ha //
MBh, 13, 12, 19.1 tatrāvagāḍhaḥ strībhūto vyaktaṃ daivānna saṃśayaḥ /
MBh, 13, 12, 32.2 avagāḍhaśca sarasi strībhūto brāhmaṇottama /
MBh, 13, 27, 41.2 tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate //
MBh, 13, 27, 61.2 pumāṃstārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca //
MBh, 13, 27, 62.1 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā /
MBh, 13, 80, 24.1 sarvaratnamayaiścitrair avagāḍhā nagottamaiḥ /
MBh, 15, 31, 6.1 tam ūcuste tato vākyaṃ yamunām avagāhitum /
MBh, 15, 40, 4.2 avagāhyājuhāvātha sarvāṃllokānmahāmuniḥ //
MBh, 15, 41, 13.1 avagāhya mahātmānaḥ puṇyāṃ tripathagāṃ nadīm /
MBh, 15, 41, 18.2 tā jāhnavījalaṃ kṣipram avagāhantvatandritāḥ //
MBh, 15, 47, 12.1 tato 'vagāhya salilaṃ sarve te kurupuṃgavāḥ /
MBh, 18, 3, 39.2 avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm //
Rāmāyaṇa
Rām, Bā, 2, 6.2 idam evāvagāhiṣye tamasātīrtham uttamam //
Rām, Ay, 63, 10.2 tailenābhyaktasarvāṅgas tailam evāvagāhata //
Rām, Ay, 83, 15.1 āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām /
Rām, Ay, 85, 72.2 avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān //
Rām, Ay, 89, 6.2 ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye //
Rām, Ār, 15, 28.2 kathaṃ tv apararātreṣu sarayūm avagāhate //
Rām, Ki, 27, 26.2 kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanair madaṃ ṣaṭcaraṇās tyajanti //
Rām, Ki, 39, 23.2 samudram avagāḍhāṃś ca parvatān pattanāni ca //
Rām, Ki, 40, 18.2 kānteva yuvatiḥ kāntaṃ samudram avagāhate //
Rām, Ki, 40, 21.2 jātarūpamayaḥ śrīmān avagāḍho mahārṇavam //
Rām, Ki, 42, 43.1 sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ /
Rām, Su, 1, 63.1 upariṣṭāccharīreṇa chāyayā cāvagāḍhayā /
Rām, Yu, 4, 80.1 avagāḍhaṃ mahāsattvair nānāśailasamākulam /
Rām, Yu, 5, 9.1 avagāhyārṇavaṃ svapsye saumitre bhavatā vinā /
Rām, Yu, 7, 12.2 avagāhya tvayā rājan yamasya balasāgaram //
Rām, Yu, 45, 37.1 sārather bahuśaścāsya saṃgrāmam avagāhataḥ /
Rām, Yu, 76, 31.1 bāṇajālaiḥ śarīrasthair avagāḍhaistarasvinau /
Rām, Yu, 88, 35.1 tato rāvaṇavegena sudūram avagāḍhayā /
Rām, Utt, 31, 22.2 iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ //
Rām, Utt, 31, 29.1 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām /
Rām, Utt, 31, 32.2 samahodaradhūmrākṣā narmadām avagāhire //
Rām, Utt, 100, 21.1 avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat /
Saundarānanda
SaundĀ, 18, 4.2 dharmānvayo yasya tu bhaktirāgastasya prasādo hṛdayāvagāḍhaḥ //
SaundĀ, 18, 7.1 yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 11.2 avagāhyāturas tiṣṭhed arśaḥkṛcchrādirukṣu ca //
AHS, Sū., 25, 43.1 vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt /
AHS, Sū., 26, 55.1 pracchānaṃ piṇḍite vā syād avagāḍhe jalaukasaḥ /
AHS, Sū., 28, 45.2 śalye māṃsāvagāḍhe cet sa deśo na vidahyate //
AHS, Nidānasthāna, 10, 28.1 avagāḍhārtinistodā mahāvastuparigrahā /
AHS, Nidānasthāna, 10, 30.1 avagāḍharujākledā pṛṣṭhe vā jaṭhare 'pi vā /
AHS, Nidānasthāna, 11, 47.1 gulmo 'vagāḍhaḥ kaṭhino guruḥ suptaḥ sthiro 'lparuk /
AHS, Kalpasiddhisthāna, 6, 4.2 avagāḍhamahāmūlam udīcīṃ diśam āśritam //
AHS, Utt., 10, 31.1 atyutsedhāvagāḍhaṃ vā sāśru nāḍīvraṇāvṛtam /
AHS, Utt., 22, 10.2 avagāḍhe 'tivṛddhe vā kṣāro 'gnir vā pratikriyā //
AHS, Utt., 26, 3.2 avagāḍhaṃ tataḥ kṛttaṃ vicchinnaṃ syāt tato 'pi ca //
AHS, Utt., 26, 31.1 dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ srutaśoṇitāḥ /
AHS, Utt., 29, 24.1 avagāḍhān bahūn gaṇḍāṃścirapākāṃśca kurvate /
Bodhicaryāvatāra
BoCA, 8, 107.2 avīcimavagāhante haṃsāḥ padmavanaṃ yathā //
BoCA, 9, 52.1 mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 24.2 avagāḍhaṃ bhavaty agre viparītaṃ tu yoṣitaḥ //
BKŚS, 9, 26.1 śilāyām avagāḍhaṃ syāt parṇakīrṇaṃ ca pādape /
Daśakumāracarita
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
Divyāvadāna
Divyāv, 19, 92.1 tayoḥ kṣatriyadārako 'vagāḍhaśrāddho brāhmaṇadārako na tathā //
Kirātārjunīya
Kir, 6, 11.2 avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ //
Kir, 8, 27.2 payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā //
Kumārasaṃbhava
KumSaṃ, 7, 40.2 vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ //
Kāmasūtra
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 83.1 na mīlayati padmāni na nabho 'py avagāhate /
Kūrmapurāṇa
KūPur, 1, 24, 25.1 athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam /
KūPur, 1, 31, 31.1 tadāvagāḍho munisaṃnidhāne mamāra divyābharaṇopapannaḥ /
KūPur, 2, 16, 57.2 nāvagāhed apo nagno vahniṃ nātivrajet padā //
KūPur, 2, 16, 73.2 nāvagāhed agādhāmbu dhārayennānimittataḥ //
KūPur, 2, 39, 81.2 mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam /
Liṅgapurāṇa
LiPur, 1, 8, 34.1 avagāhyāpi malino hyantaḥśaucavivarjitaḥ /
LiPur, 1, 8, 35.1 sadāvagāhya salile viśuddhāḥ kiṃ dvijottamāḥ /
LiPur, 1, 25, 19.1 ācamya tristadā tīrthe hyavagāhya bhavaṃ smaran /
LiPur, 1, 25, 20.1 avagāhya punastasmin japedvai cāghamarṣaṇam /
LiPur, 1, 49, 17.2 avagāḍhāścobhayataḥ samudrau pūrvapaścimau //
LiPur, 1, 77, 51.2 śivakṣetrasamīpasthāṃ nadīṃ prāpyāvagāhya ca //
LiPur, 1, 77, 59.1 prasaṃgādvāramekaṃ tu śivatīrthe 'vagāhya ca /
Matsyapurāṇa
MPur, 7, 39.1 jale ca nāvagāheta śūnyāgāraṃ ca varjayet /
MPur, 104, 15.2 avagāhya ca pītvā tu punātyāsaptamaṃ kulam //
MPur, 106, 49.1 kurukṣetrasamā gaṅgā yatra yatrāvagāhyate /
MPur, 108, 26.1 avagāhya ca pītvā ca punātyāsaptamaṃ kulam /
MPur, 113, 11.1 avagāhya hyubhayataḥ samudrau pūrvapaścimau /
MPur, 121, 65.2 avagāḍhe hyubhayataḥ samudrau pūrvapaścimau //
MPur, 121, 74.1 udagāyatā udīcyāṃ tu avagāḍhā mahodadhim /
MPur, 122, 7.1 ubhayatrāvagāḍhau ca lavaṇakṣīrasāgarau /
MPur, 139, 17.2 tathāvagāḍhe nabhasi candro'trinayanodbhavaḥ /
Suśrutasaṃhitā
Su, Sū., 7, 22.1 nivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt /
Su, Sū., 14, 26.1 tatra ṛjvasaṃkīrṇaṃ sūkṣmaṃ samam anavagāḍham anuttānamāśu ca śastraṃ pātayenmarmasirāsnāyusaṃdhīnāṃ cānupaghāti //
Su, Sū., 18, 45.1 tathāvagāḍhagambhīrāḥ sarvato viṣamasthitāḥ /
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 45, 10.1 yo 'vagāheta varṣāsu pibedvāpi navaṃ jalam /
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 8, 25.3 avagāḍhaṃ yathāpūrvaṃ nirharedduṣṭaśoṇitam //
Su, Śār., 8, 26.1 avagāḍhe jalaukāḥ syāt pracchānaṃ piṇḍite hitam /
Su, Cik., 1, 131.1 avagāḍhāstvaṇumukhā ye vraṇāḥ śalyapīḍitāḥ /
Su, Cik., 2, 72.2 dūrāvagāḍhāḥ sūkṣmāḥ syurye vraṇāstān viśoṇitān //
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 8, 36.3 uṣṇodake 'vagāhyo vā tathā śāmyati vedanā //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 20, 25.2 pracchayitvāvagāḍhaṃ vā guñjākalkair muhurmuhuḥ //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Su, Utt., 7, 42.1 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ /
Su, Utt., 12, 28.1 uttānamavagāḍhaṃ vā karkaśaṃ vāpi savraṇam /
Sāṃkhyakārikā
SāṃKār, 1, 35.1 sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 35.2, 1.3 yasmāt sarvaṃ viṣayam avagāhate gṛhṇāti /
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 2, 8, 120.1 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā /
ViPur, 3, 9, 6.1 avagāhedapaḥ pūrvamācāryeṇāvagāhitāḥ /
ViPur, 3, 9, 6.1 avagāhedapaḥ pūrvamācāryeṇāvagāhitāḥ /
ViPur, 3, 12, 8.1 nāvagāhejjalaughasya vegamagre nareśvara /
ViPur, 3, 14, 18.2 tato 'vagāhyārcanamādareṇa kṛtvā pitṝṇāṃ duritāni hanti //
ViPur, 5, 9, 10.1 so 'vagāhata niḥśaṅkasteṣāṃ madhyamamānuṣaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 272.2 svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 35.3 tṛṣārto 'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahmasampannavan naḥ //
BhāgPur, 11, 17, 25.2 avakīrṇe 'vagāhyāpsu yatāsus tripadāṃ japet //
Garuḍapurāṇa
GarPur, 1, 69, 17.1 divā yathā dīptiṅkaraṃ tathaiva tamo'vagāḍhāsvapi tanniśāsu /
GarPur, 1, 100, 1.3 svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃśca paśyati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 21.0 vacanaṃ hi sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 24.2 daśāhācchudhyate mātā tv avagāhya pitā śuciḥ //
ParDhSmṛti, 12, 10.1 āgneyaṃ bhasmanā snānam avagāhya tu vāruṇam /
ParDhSmṛti, 12, 71.2 setuṃ dṛṣṭvā viśuddhātmā tvavagāheta sāgaram //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 67.1 evameva bhaiṣajyarāja dūre te bodhisattvā mahāsattvā bhavantyanuttarāyāṃ samyaksaṃbodhau yāvannemaṃ dharmaparyāyaṃ śṛṇvanti nodgṛhṇanti nāvataranti nāvagāhante na cintayanti //
SDhPS, 14, 31.1 darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante buddhajñānam avataranti avagāhante //
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 7.1 avagāhyāpi sarvāṇi nairmalyaṃ nābhavannṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 8.1 uttaraṃ dakṣiṇaṃ kūlam avāgāhat priyavrataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 29.2 avagāhya taṭe dve tu gaṅgāyāḥ sa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 56, 52.2 tato 'vagāhya tattīrthamaharniśamatandritā //
SkPur (Rkh), Revākhaṇḍa, 57, 25.3 avagāhya sutīrthāni sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 97, 77.1 gaṅgāvagāhitā tena kedāraśca sapuṣkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 29.1 avagāhya tataḥ peyā āpo vai nānyathā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 11.2 āgneyaṃ bhasmanā snānamavagāhya ca vāruṇam /
SkPur (Rkh), Revākhaṇḍa, 218, 49.2 etad bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām //
SkPur (Rkh), Revākhaṇḍa, 220, 27.2 evaṃ bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām /
SkPur (Rkh), Revākhaṇḍa, 227, 12.2 vedā adhītāścatvāro yena revāvagāhitā //