Occurrences

Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 12, 20.0 avaguṇṭhyāsīta //
Mahābhārata
MBh, 9, 63, 4.1 bhagnasaktho nṛpo rājan pāṃsunā so 'vaguṇṭhitaḥ /
Manusmṛti
ManuS, 4, 49.2 niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 7.2 tato dakṣiṇatarjanyā tālūnnamyāvaguṇṭhayet //
AHS, Utt., 18, 53.1 abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam /
Bodhicaryāvatāra
BoCA, 5, 88.2 sacchattradaṇḍaśastre ca nāvaguṇṭhitamastake //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 136.1 ity uktvā mama tair vaktre paṭāntenāvaguṇṭhite /
Daśakumāracarita
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
Kumārasaṃbhava
KumSaṃ, 4, 11.1 rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ /
Kūrmapurāṇa
KūPur, 1, 15, 119.1 kapālamālābharaṇaḥ pretabhasmāvaguṇṭhitaḥ /
KūPur, 2, 16, 47.2 nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ //
Liṅgapurāṇa
LiPur, 1, 27, 10.2 sthāpayed vidhinā dhīmān avaguṇṭhya yathāvidhi //
LiPur, 2, 22, 37.2 turīyeṇāvaguṇṭhyaiva sthāpayed ātmanopari //
LiPur, 2, 22, 38.3 saṃhitāṃ caiva vinyasya kavacenāvaguṇṭhya ca //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 18.1 pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrāṃ ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt //
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
LiPur, 2, 24, 33.1 ārārtidīpādīṃścaiva dhenumudrāmudritāni kavacenāvaguṇṭhitāni ṣaṣṭhena rakṣitāni liṅge ca liṅgasyādhaḥ sādhāraṇaṃ ca darśayet //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 81.1 dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ //
LiPur, 2, 27, 44.2 avaguṇṭhya tathābhyukṣya kuśopari yathāvidhi //
LiPur, 2, 47, 26.1 kalpayetkāñcanopetāṃ sitavastrāvaguṇṭhitām /
LiPur, 2, 50, 23.2 sarvābharaṇasampannaṃ pretabhasmāvaguṇṭhitam //
Matsyapurāṇa
MPur, 172, 19.1 viveśa rūpiṇī kālī kālameghāvaguṇṭhitā /
Nāṭyaśāstra
NāṭŚ, 3, 78.1 ātodyāni tu sarvāṇi vāsobhiravaguṇṭhayet /
Suśrutasaṃhitā
Su, Sū., 16, 15.3 tato madhughṛtenābhyajya picuplotayor anyatareṇāvaguṇṭhya sūtreṇānavagāḍham anatiśithilaṃ ca baddhvā kapālacūrṇenāvakīryācārikam upadiśeddvivraṇīyoktena ca vidhānenopacaret //
Garuḍapurāṇa
GarPur, 1, 127, 14.1 sarvabījabhṛte viprāḥ sitavastrāvaguṇṭhite /
Kathāsaritsāgara
KSS, 5, 3, 78.2 paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata //
Rasaratnasamuccaya
RRS, 9, 34.2 tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //
Haribhaktivilāsa
HBhVil, 5, 227.2 netramantreṇa vīkṣyāntaḥ kavacenāvaguṇṭhayet //
Rasakāmadhenu
RKDh, 1, 1, 80.2 bhāṇḍasya pūrayeccheṣam anyābhir avaguṇṭhayet //
RKDh, 1, 1, 84.2 tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 35.3, 13.0 avaguṇṭhayedityasya maṇikayā ityanena sambandhaḥ maṇikayā śarāveṇa //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 8.0 anyābhir avaśiṣṭaikabhāgamitābhir vālukābhiḥ kācakalaśīm abhitaḥ prakṣepeṇāvaguṇṭhayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 78.1 nirjagāma gṛhācchīghraṃ pāvakenāvaguṇṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 113.2 savatsā ca suśīlā ca sitavastrāvaguṇṭhitā //
SkPur (Rkh), Revākhaṇḍa, 85, 77.1 sragdāmabhūṣitau kāryau sitavastrāvaguṇṭhitau /
SkPur (Rkh), Revākhaṇḍa, 85, 87.2 mṛdāvaguṇṭhayitvā tu cātmānaṃ saṅgame viśet //