Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 39.2 prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //
RRĀ, R.kh., 7, 51.2 pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca //
RRĀ, R.kh., 10, 21.1 jalena secayeddravyaṃ chidrādho grāhayecca tam /
RRĀ, R.kh., 10, 24.2 tailaṃ samastabījānāṃ grāhayedātape khare //
RRĀ, R.kh., 10, 27.0 grāhayetsarvabījānāṃ taṃ ca yogeṣu yojayet //
RRĀ, R.kh., 10, 82.2 raudre malādikaṃ tyaktvā prakṣālya grāhayediti //
RRĀ, R.kh., 10, 85.2 tyaktvā malādikāṃ tāṃ ca prakṣālya grāhayediti //
RRĀ, Ras.kh., 1, 30.1 prakṣālya grāhayet piṣṭīṃ piṣṭyardhaṃ śuddhagandhakam /
RRĀ, Ras.kh., 2, 136.1 raktabhūmau tu bhūnāgān grāhayitvā parīkṣayet /
RRĀ, Ras.kh., 4, 83.2 grāhayedgarbhayantre vā tattailaṃ kṣālayejjalaiḥ //
RRĀ, Ras.kh., 4, 86.2 puṣyārke grāhayet prātarnirguṇḍīmūlajāṃ tvacam //
RRĀ, Ras.kh., 5, 35.2 tattailaṃ grāhayedyantre tannasyaṃ keśarañjanam //
RRĀ, Ras.kh., 8, 129.1 tiṣṭhanti grāhayedekaṃ devatārādhane kṛte /
RRĀ, V.kh., 2, 48.1 athavā hiṃgulāt sūtaṃ grāhayettannigadyate /
RRĀ, V.kh., 6, 18.2 tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //
RRĀ, V.kh., 6, 26.1 śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /
RRĀ, V.kh., 8, 108.1 muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /
RRĀ, V.kh., 13, 15.2 muñcanti sattvasaṃghātaṃ grāhayettatpṛthak pṛthak //
RRĀ, V.kh., 13, 43.2 śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam //
RRĀ, V.kh., 13, 62.2 pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham //
RRĀ, V.kh., 16, 4.0 abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman //
RRĀ, V.kh., 16, 5.2 abhravadgrāhayetsatvaṃ rasarājasya bandhakam //
RRĀ, V.kh., 17, 48.1 aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake /
RRĀ, V.kh., 18, 3.1 eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /
RRĀ, V.kh., 20, 21.1 uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /
RRĀ, V.kh., 20, 96.2 mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //