Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṛtusaṃhāra
Ṭikanikayātrā
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 6.0 śatrur dāsāya bhiyasaṃ dadhātīti sarvaṃ hy etasmād bībhāya //
Aitareyabrāhmaṇa
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 25, 17.0 anilayā cāpabhayā cānilayā tad vāyur na hy eṣa kadācanelayaty apabhayā tan mṛtyuḥ sarvaṃ hy etasmād bībhāya //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
Atharvaprāyaścittāni
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
Atharvaveda (Paippalāda)
AVP, 12, 13, 4.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
AVP, 12, 15, 4.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
Atharvaveda (Śaunaka)
AVŚ, 2, 15, 1.1 yathā dyauś ca pṛthivī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 1.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 2.1 yathāhaś ca rātrī ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 2.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 3.1 yathā sūryaś ca candraś ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 3.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 4.1 yathā brahma ca kṣatraṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 4.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 5.1 yathā satyaṃ cānṛtaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 5.2 evā me prāṇa mā bibheḥ //
AVŚ, 2, 15, 6.1 yathā bhūtaṃ ca bhavyaṃ ca na bibhīto na riṣyataḥ /
AVŚ, 2, 15, 6.2 evā me prāṇa mā bibheḥ //
AVŚ, 3, 14, 3.1 saṃjagmānā abibhyuṣīr asmin goṣṭhe karīṣiṇīḥ /
AVŚ, 5, 11, 4.2 tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvaj jano māyī bibhāya //
AVŚ, 5, 20, 5.2 nārī putraṃ dhāvatu hastagṛhyāmitrī bhītā samare vadhānām //
AVŚ, 5, 21, 2.2 dhāvantu bibhyato 'mitrāḥ pratrāsenājye hute //
AVŚ, 5, 21, 5.1 yathā vṛkād ajāvayo dhāvanti bahu bibhyatīḥ /
AVŚ, 5, 30, 8.1 mā bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā /
AVŚ, 7, 60, 1.2 gṛhān aimi sumanā vandamāno ramadhvam mā bibhīta mat //
AVŚ, 7, 60, 4.2 akṣudhyā atṛṣyā sta gṛhā māsmad bibhītana //
AVŚ, 7, 60, 6.2 atṛṣyā akṣudhyā sta gṛhā māsmad bibhītana //
AVŚ, 8, 2, 23.2 tasmāt tvāṃ mṛtyor gopater ud bharāmi sa mā bibheḥ //
AVŚ, 8, 2, 24.1 so 'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ /
AVŚ, 8, 8, 20.2 athaiṣāṃ bahu bibhyatām iṣavaḥ ghnantu marmaṇi //
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 10, 8, 44.2 tam eva vidvān na bibhāya mṛtyor ātmānaṃ dhīram ajaraṃ yuvānam //
AVŚ, 10, 9, 7.2 te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane //
AVŚ, 13, 2, 37.1 divas pṛṣṭhe dhāvamānaṃ suparṇam adityāḥ putraṃ nāthakāma upayāmi bhītaḥ /
AVŚ, 14, 2, 50.1 yā me priyatamā tanūḥ sā me bibhāya vāsasaḥ /
AVŚ, 16, 6, 2.0 uṣo yasmād duṣvapnyād abhaiṣmāpa tad ucchatu //
AVŚ, 18, 3, 64.1 ā rohata divam uttamām ṛṣayo mā bibhītana /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 11.1 bhītamattonmattapramattavisaṃnāhastrībālavṛddhabrāhmaṇair na yudhyeta //
BaudhDhS, 2, 3, 35.2 tasmāt svabhāryāṃ rakṣantu bibhyataḥ pararetasaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.2 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
BhārGS, 1, 27, 1.10 ūrjaṃ bibhrata emasy ūrjā vaḥ saṃsṛjāmi ramadhvaṃ mā bibhītaneti //
BhārGS, 2, 30, 7.2 ye pakṣiṇaḥ prathayanti bibhyato nirṛtaiḥ saha /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 2.1 so 'bibhet tasmād ekākī bibheti /
BĀU, 1, 4, 2.1 so 'bibhet tasmād ekākī bibheti /
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 2.4 kasmāddhyabheṣyat /
BĀU, 4, 3, 33.16 atra ha yājñavalkyo bibhayāṃcakāra medhāvī rājā sarvebhyo māntebhya udarautsīd iti //
Chāndogyopaniṣad
ChU, 1, 4, 2.1 devā vai mṛtyor bibhyatas trayīṃ vidyāṃ prāviśan /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
Gautamadharmasūtra
GautDhS, 1, 5, 21.1 kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni //
GautDhS, 2, 7, 17.1 bhīto yānasthaḥ śayānaḥ prauḍhapādaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 9, 16.0 mā bhaiṣīr na mariṣyasīti viṣavatā daṣṭam adbhir abhyukṣan japet //
Gopathabrāhmaṇa
GB, 1, 1, 7, 3.0 tā bhītā abruvan //
GB, 1, 1, 23, 3.0 te devā bhītā āsan //
GB, 1, 2, 20, 21.0 tasmād devā abibhayuḥ //
GB, 1, 2, 21, 15.0 tasmād devā abibhayuḥ //
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
GB, 2, 1, 2, 35.0 so 'bibhed bṛhaspatir itthaṃ vāva sya ārtim āriṣyatīti //
GB, 2, 1, 2, 39.0 so 'bibhet pratigṛhṇantaṃ mā hiṃsiṣyatīti //
GB, 2, 1, 2, 44.0 so 'bibhet prāśnantaṃ mā hiṃsiṣyatīti //
GB, 2, 1, 2, 47.0 so 'bibhet prāśitaṃ mā hiṃsiṣyatīti //
GB, 2, 2, 13, 3.0 so 'bibhed itarebhya ṛṣibhyo mā pravocad iti //
GB, 2, 5, 1, 6.0 abibhayū rātrestamaso mṛtyoḥ //
GB, 2, 5, 1, 9.0 tasmāddhāpy etarhi bhūyān iva naktaṃ sa yāvanmātram ivāpakramya bibheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 5.1 ye pakṣiṇaḥ patayanti bibhyato nirṛtaiḥ saha /
HirGS, 1, 16, 17.2 mṛgasya śṛtamakṣṇayā taddviṣadbhyo bhayāmasīty adhvānam abhipravrajañjapati //
HirGS, 1, 29, 1.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
HirGS, 1, 29, 1.10 anaśyā atṛṣyā gṛhā māsmad bibhītana /
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 6.2 sa yad reṣmāṇaṃ janamāno niveṣṭamāno vāti kṣayād eva bibhyat //
JUB, 1, 2, 7.2 yad aṅkāṃsi kurvāṇā niveṣṭamānā āvartān sṛjamānā yanti kṣayād eva bibhyatīḥ /
JUB, 2, 12, 7.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 8.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 2, 12, 9.1 tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai /
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 19, 2.2 te manuṣyāṇām anvāgamād bibhyatas trayaṃ vedam apīḍayan //
Jaiminīyabrāhmaṇa
JB, 1, 30, 2.0 na hi tat prāpya kasmāccana bibheti //
JB, 1, 87, 4.0 tasya devāḥ pradāhād abibhayuḥ //
JB, 1, 97, 5.0 tasmād devā abibhayuḥ //
JB, 1, 104, 24.0 tāsāṃ sṛṣṭānāṃ parāvāpād abibhet //
JB, 1, 129, 5.0 tasmād devā abibhayuḥ //
JB, 1, 169, 17.0 tasya devāḥ pradāhād abibhayuḥ //
JB, 1, 191, 8.0 so 'bibhed astotriye me sāmanī bhaviṣyata iti //
JB, 1, 203, 3.0 tasyā abibhed anayaiva mābhibhaviṣyatīti //
JB, 1, 245, 11.0 teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān vā ayam iha na laghūyed iti //
JB, 1, 286, 8.0 tasyā abibhed āyatanaṃ ma upahariṣyata iti //
JB, 1, 286, 15.0 tasyā abibhed āyatanaṃ ma upahariṣyata iti //
JB, 1, 288, 15.0 atha triṣṭub bhīyamānāmanyata //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
Kauśikasūtra
KauśS, 11, 10, 12.1 ramadhvaṃ mā bibhītanāsmin goṣṭhe karīṣiṇaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 7, 5, 5.0 sakṛd ayaje tasya kṣayād bibhemi //
KauṣB, 12, 3, 4.0 te devāḥ pratibudhya bibhyata etaṃ triḥsamṛddhaṃ vajram apaśyan //
Kaṭhopaniṣad
KaṭhUp, 1, 12.1 svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti /
Khādiragṛhyasūtra
KhādGS, 4, 4, 1.0 viṣavatā daṣṭam adbhir abhyukṣan japen mā bhaiṣīriti //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.10 akṣudhyā atṛṣyā gṛhā māsmad bibhetana /
Kāṭhakasaṃhitā
KS, 6, 2, 19.0 sa trayodaśyām āhutyām udyatāyām abibhet //
KS, 7, 6, 2.0 te devās tamaso 'ndhaso mṛtyo rātryā abhyāplavamānād abibhayuḥ //
KS, 7, 7, 24.0 bibhyati vai devebhyaḥ paśavaḥ //
KS, 8, 2, 11.0 sābibhet //
KS, 8, 2, 13.0 abibhed agniḥ //
KS, 8, 10, 71.0 agnir vai nirādhānād abibhet //
KS, 10, 10, 4.0 so 'bibhet //
KS, 10, 11, 79.0 mārutaṃ saptakapālaṃ nirvaped yaḥ kṣatriyo viśo jyānyā bibhīyāt //
KS, 11, 3, 53.0 vaiśvadevena caruṇāmāvasyāṃ rātrīṃ yajeta yo rājayakṣmād bibhīyāt //
KS, 11, 4, 38.0 devā vai rājanyāj jāyamānād abibhayuḥ //
KS, 11, 4, 50.0 devā vai pramayād abibhayuḥ //
KS, 11, 4, 56.0 etayā yajeta yaḥ pramayād bibhīyāt //
KS, 13, 7, 87.0 aindraṃ vipuṃsakam ālabheta yaḥ paṇḍakatvād bibhīyāt //
KS, 19, 5, 43.0 tasmād gardabhe pramīte bibhyati //
KS, 20, 3, 19.0 iyaṃ vā agner atidāhād abibhet //
KS, 20, 9, 11.0 iyaṃ vā agner atidāhād abibhet //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 3, 5.3 mā bhaiḥ /
MS, 1, 5, 7, 18.0 abibhed vā eṣa uddhṛtaḥ //
MS, 1, 6, 3, 18.0 agner vā iyaṃ sṛṣṭād abibhed ati mā dhakṣyatīti //
MS, 1, 6, 5, 59.0 sa prajāpatir abibhen māṃ vāvāyaṃ hiṃsiṣyatīti //
MS, 1, 6, 10, 13.0 sa prajāpatir abibhed ada evāsā abhūd idam aham iti //
MS, 1, 6, 10, 29.0 te devā abibhayuḥ //
MS, 2, 1, 11, 1.0 agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped yo rakṣobhyo bibhīyāt //
MS, 2, 2, 2, 13.0 devā asurān hatvā mṛtyor abibhayuḥ //
MS, 2, 2, 10, 6.0 indrāya trātra ekādaśakapālaṃ nirvaped yo jyānyā māraṇād aparodhād vā bibhīyāt //
MS, 2, 4, 3, 14.0 tasmād vā indro 'bibhet //
MS, 2, 4, 3, 15.0 tasmād u tvaṣṭābibhet //
MS, 2, 4, 3, 25.0 abhiparyāvartād abibhet //
MS, 2, 4, 3, 30.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 4, 3, 45.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 4, 3, 60.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat //
Mānavagṛhyasūtra
MānGS, 1, 2, 13.1 yathā dyauśca pṛthivī ca na bibhīto na riṣyataḥ /
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 9.0 devā vā ādityasya svargāllokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adṛṃhan yad ete stomā bhavanty ādityasya dhṛtyai //
PB, 4, 5, 11.0 tasya parācīnātipādād abibhayus taṃ sarvaiḥ stomaiḥ paryārṣan viśvajidabhijidbhyāṃ vīryaṃ vā etau stomau vīryeṇaiva tad ādityaṃ paryṛṣanti dhṛtyai //
PB, 5, 3, 9.0 agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 10, 5, 16.0 gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 4.3 yata indra bhayāmaha iti caitat sadā prayuñjīta /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 11.9 so 'bibhet pra mā dhakṣyatīti /
TB, 1, 1, 5, 7.10 so 'bibhet pra mā dhakṣyatīti //
TB, 1, 2, 4, 2.2 parāco 'tipādād abibhayuḥ /
TB, 1, 2, 4, 2.5 avāco 'vapādād abibhayuḥ /
TB, 2, 1, 2, 5.1 so 'gnir abibhet /
TB, 2, 1, 3, 7.6 agnir abibhet /
TB, 2, 1, 6, 5.2 sa mṛtyor abibhet /
TB, 2, 3, 7, 1.4 so 'bibhet /
Taittirīyasaṃhitā
TS, 1, 1, 4, 1.10 mā bher mā saṃ vikthā mā tvā //
TS, 1, 3, 13, 1.4 mā bher mā saṃvikthāḥ /
TS, 1, 5, 7, 49.1 avyuṣṭyai vā etasyai purā brāhmaṇā abhaiṣuḥ //
TS, 1, 5, 9, 28.1 sa imaṃ lokam āgatya mṛtyor abibhet //
TS, 2, 1, 4, 3.4 yadi bibhīyāt /
TS, 2, 2, 2, 4.1 vā pramīyeran yo vā bibhīyāt /
TS, 2, 2, 8, 6.2 so 'bibhed bhūtaḥ /
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 5, 2, 2.6 tasmād indro 'bibhet /
TS, 5, 1, 5, 71.1 tasmād gardabhe purāyuṣaḥ pramīte bibhyati //
TS, 5, 2, 10, 21.1 iyaṃ vā agner atidāhād abibhet //
TS, 6, 2, 2, 58.0 te devā bibhyato 'gnim prāviśan //
TS, 6, 2, 8, 34.0 so 'gnir abibhed itthaṃ vāva sya ārtim āriṣyatīti //
TS, 6, 3, 3, 2.3 svadhiter vṛkṣasya bibhyataḥ prathamena śakalena saha tejaḥ parāpatati yaḥ prathamaḥ śakalaḥ parāpatet tam apy āharet satejasam //
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 4, 6, 5.0 te devā bibhyata indram upādhāvan //
TS, 6, 5, 1, 2.0 sa vṛtro vajrād udyatād abibhet //
Taittirīyopaniṣad
TU, 2, 4, 1.2 ānandaṃ brahmaṇo vidvān na bibheti kadācaneti /
TU, 2, 9, 1.2 ānandaṃ brahmaṇo vidvān na bibheti kutaścaneti /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 22.0 gṛhā mā bibhīteti pañcabhir gṛhān abhyeti //
Vasiṣṭhadharmasūtra
VasDhS, 27, 6.2 bibhety alpaśrutād vedo mām ayaṃ prahariṣyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 23.1 mā bher mā saṃvikthāḥ /
VSM, 3, 41.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
VSM, 6, 35.1 mā bher mā saṃ vikthā ūrjaṃ dhatsva dhiṣaṇe vīḍvī satī vīḍayethām ūrjaṃ dadhāthām /
Āpastambadharmasūtra
ĀpDhS, 2, 13, 6.5 tasmād bhāryāṃ rakṣanti bibhyantaḥ pararetasaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 3.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
ĀpŚS, 18, 9, 14.1 tena yajeta yo rakṣobhyo bibhīyāt piśācebhyo vā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 2.1 antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 2.2 dyaur vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 3.1 āpo vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 3.2 prajā vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 4.1 vedā vṛtās te chandobhir vṛtās tair vṛtair vartrair yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //
ĀśvGS, 3, 11, 5.1 athāparājitāyāṃ diśyavasthāya svastyātreyaṃ japati yata indra bhayāmaha iti ca sūktaśeṣam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 3.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tadyajñamukhād evaitannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 2, 2, 15.2 mā bhermā saṃvikthā iti mā tvam bheṣīr mā saṃvikthā yattvāham amānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha //
ŚBM, 1, 3, 1, 5.2 te 'surarakṣasebhya āsaṃgād bibhayāṃcakrus tad yajñamukhād evaitan nāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 8, 1, 16.1 etaddha vai manurbibhayāṃcakāra /
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 2, 2, 4, 4.2 tasya bhītasya svo mahimāpacakrāma /
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 6, 6, 1.1 devā ha vai yajñaṃ tanvānās te 'surarakṣasebhya āsaṅgād bibhayāṃcakruḥ /
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 10, 1, 3, 2.2 tad yad asya martyam āsīt tena mṛtyor abibhet /
ŚBM, 10, 1, 3, 2.3 sa bibhyad imām prāviśad dvayam bhūtvā mṛc cāpaś ca //
ŚBM, 10, 1, 3, 3.2 tvad bibhyad imām prāvikṣad iti /
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 4, 2, 2.4 sa mṛtyor bibhayāṃcakāra //
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 3, 7, 2.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
ŚāṅkhGS, 3, 8, 5.0 nābhir asi mā bibhīthāḥ prāṇānāṃ granthir asi mā visrasa iti nābhim //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 1.1 na sa śaptam aśnāti kilbiṣaṃ kṛtaṃ nainaṃ divyo varuṇo hanti bhītam /
Ṛgveda
ṚV, 1, 6, 7.1 indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā /
ṚV, 1, 11, 2.1 sakhye ta indra vājino mā bhema śavasas pate /
ṚV, 1, 11, 5.2 tvāṃ devā abibhyuṣas tujyamānāsa āviṣuḥ //
ṚV, 1, 32, 14.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
ṚV, 1, 39, 6.2 ā vo yāmāya pṛthivī cid aśrod abībhayanta mānuṣāḥ //
ṚV, 1, 39, 7.2 gantā nūnaṃ no 'vasā yathā puretthā kaṇvāya bibhyuṣe //
ṚV, 1, 41, 9.1 caturaś cid dadamānād bibhīyād ā nidhātoḥ /
ṚV, 1, 58, 5.2 abhivrajann akṣitam pājasā raja sthātuś caratham bhayate patatriṇaḥ //
ṚV, 1, 80, 12.1 na vepasā na tanyatendraṃ vṛtro vi bībhayat /
ṚV, 1, 84, 17.1 ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti /
ṚV, 1, 85, 8.2 bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasaṃdṛśo naraḥ //
ṚV, 1, 94, 11.1 adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran /
ṚV, 1, 95, 5.2 ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃham prati joṣayete //
ṚV, 1, 166, 4.2 bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu //
ṚV, 1, 166, 5.2 viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ //
ṚV, 2, 11, 9.2 arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt //
ṚV, 2, 12, 13.1 dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante /
ṚV, 2, 29, 6.1 arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam /
ṚV, 3, 30, 10.1 alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra /
ṚV, 4, 6, 5.2 dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ //
ṚV, 4, 17, 10.2 yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛᄆham bhayata ejad asmāt //
ṚV, 4, 22, 6.2 adhā ha tvad vṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta //
ṚV, 4, 30, 10.1 apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī /
ṚV, 4, 38, 8.1 uta smāsya tanyator iva dyor ṛghāyato abhiyujo bhayante /
ṚV, 4, 42, 6.2 yan mā somāso mamadan yad ukthobhe bhayete rajasī apāre //
ṚV, 5, 30, 5.2 ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ //
ṚV, 5, 60, 3.1 parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ /
ṚV, 5, 78, 6.1 bhītāya nādhamānāya ṛṣaye saptavadhraye /
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 6, 9, 7.1 viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam /
ṚV, 6, 23, 2.2 yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 6, 23, 2.2 yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 6, 31, 2.2 dyāvākṣāmā parvatāso vanāni viśvaṃ dṛᄆham bhayate ajmann ā te //
ṚV, 7, 58, 2.2 pra ye mahobhir ojasota santi viśvo vo yāman bhayate svardṛk //
ṚV, 7, 83, 2.2 yatrā bhayante bhuvanā svardṛśas tatrā na indrāvaruṇādhi vocatam //
ṚV, 8, 4, 7.1 mā bhema mā śramiṣmograsya sakhye tava /
ṚV, 8, 45, 35.1 bibhayā hi tvāvata ugrād abhiprabhaṅgiṇaḥ /
ṚV, 8, 47, 18.2 uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 11.1 apa tyā asthur anirā amīvā nir atrasan tamiṣīcīr abhaiṣuḥ /
ṚV, 8, 61, 13.1 yata indra bhayāmahe tato no abhayaṃ kṛdhi /
ṚV, 8, 66, 15.1 soma id vaḥ suto astu kalayo mā bibhītana /
ṚV, 9, 53, 2.2 stavā abibhyuṣā hṛdā //
ṚV, 9, 77, 2.2 sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā //
ṚV, 10, 27, 5.2 mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt //
ṚV, 10, 27, 22.2 athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat //
ṚV, 10, 34, 10.2 ṛṇāvā bibhyad dhanam icchamāno 'nyeṣām astam upa naktam eti //
ṚV, 10, 42, 6.2 ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām //
ṚV, 10, 51, 4.1 hotrād ahaṃ varuṇa bibhyad āyaṃ ned eva mā yunajann atra devāḥ /
ṚV, 10, 54, 1.1 tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām /
ṚV, 10, 55, 1.1 dūre tan nāma guhyam parācair yat tvā bhīte ahvayetāṃ vayodhai /
ṚV, 10, 92, 8.1 sūraś cid ā harito asya rīramad indrād ā kaścid bhayate tavīyasaḥ /
ṚV, 10, 105, 3.1 apa yor indraḥ pāpaja ā marto na śaśramāṇo bibhīvān /
ṚV, 10, 138, 5.2 indrasya vajrād abibhed abhiśnathaḥ prākrāmacchundhyūr ajahād uṣā anaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 7, 5.2 abībhayuḥ sadhamādaṃ cakānaś cyavano devān yuvayoḥ sa eṣaḥ //
ṚVKh, 2, 1, 1.1 mā bibher na mariṣyasi pari tvā pāmi sarvataḥ /
ṚVKh, 2, 1, 4.2 devatā bhayabhītāś ca māruto na plavāyati māruto na plavāyaty oṃ namaḥ //
Arthaśāstra
ArthaŚ, 1, 13, 22.1 kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ //
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
Avadānaśataka
AvŚat, 8, 3.5 sa bhīta ekaratham abhiruhya bhagavatsakāśam upasaṃkrāntaḥ /
AvŚat, 10, 2.4 rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ /
AvŚat, 10, 4.7 rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ /
Aṣṭasāhasrikā
ASāh, 10, 10.18 nāpi tenottrasitavyaṃ na saṃtrasitavyaṃ na bhetavyaṃ śrāvakabhūmervā pratyekabuddhabhūmervā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 83.0 bhayyapravayye ca chandasi //
Buddhacarita
BCar, 1, 29.2 prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā //
BCar, 1, 31.2 mukhaiḥ praphullaiścakitaiśca dīptaiḥ bhītaprasannaṃ nṛpametya procuḥ //
BCar, 4, 25.2 cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ //
BCar, 4, 25.2 cakrur ākṣepikāś ceṣṭā bhītabhītā ivāṅganāḥ //
BCar, 5, 17.2 narapuṃgava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ //
BCar, 7, 23.2 satyāṃ pravṛttau niyataśca mṛtyustatraiva magnā yata eva bhītāḥ //
BCar, 9, 31.2 jānannapi vyādhijarāvipadbhyo bhītastvagatyā svajanaṃ tyajāmi //
BCar, 11, 8.1 nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
BCar, 13, 9.1 uttiṣṭha bhoḥ kṣatriya mṛtyubhīta cara svadharmaṃ tyaja mokṣadharmam /
BCar, 13, 55.1 bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munirbibhāya /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 9, 16.1 pāṇicārādyathācakṣur ajñānād bhītabhītavat /
Ca, Sū., 9, 16.1 pāṇicārādyathācakṣur ajñānād bhītabhītavat /
Ca, Sū., 17, 73.1 bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ /
Ca, Śār., 8, 6.4 tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṃ ca pumāṃsam icchantī maithune cātikāmā vā na garbhaṃ dhatte viguṇāṃ vā prajāṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Indr., 12, 16.1 dīnabhītadrutatrastamalināmasatīṃ striyam /
Mahābhārata
MBh, 1, 1, 208.2 bibhetyalpaśrutād vedo mām ayaṃ pratariṣyati //
MBh, 1, 5, 26.4 bhīto 'nṛtācca śāpācca bhṛgor ityabravīcchanaiḥ /
MBh, 1, 6, 10.2 bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ //
MBh, 1, 11, 17.1 paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api /
MBh, 1, 16, 15.9 apākrāmaṃstato bhītā viṣādam agamaṃstadā /
MBh, 1, 20, 15.13 na me sarvāṇi bhūtāni bibhiyur dehadarśanāt /
MBh, 1, 25, 28.1 te bhītāḥ samakampanta tasya pakṣānilāhatāḥ /
MBh, 1, 35, 5.2 bhagavañ śāpabhīto 'yaṃ vāsukistapyate bhṛśam //
MBh, 1, 43, 14.3 vāsuker bhaginī bhītā dharmalopān manasvinī //
MBh, 1, 48, 15.2 agacchaccharaṇaṃ bhīta āgaskṛtvā puraṃdaram //
MBh, 1, 55, 21.16 hatvā ca taṃ rākṣasendraṃ bhītāḥ samanubodhanāt /
MBh, 1, 57, 57.37 tair uktā sā tu mā bhaiṣīstena sā saṃsthitā divi /
MBh, 1, 63, 25.2 saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ //
MBh, 1, 65, 21.2 bhītaḥ puraṃdarastasmān menakām idam abravīt //
MBh, 1, 67, 23.8 tasmāt svadharmāt skhalitā bhītā sā bharatarṣabha /
MBh, 1, 70, 44.13 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati /
MBh, 1, 70, 44.13 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati /
MBh, 1, 71, 41.1 guror bhīto vidyayā copahūtaḥ śanair vācaṃ jaṭhare vyājahāra /
MBh, 1, 77, 24.3 kāvyasya devayānyāśca bhīto dharmabhayād api /
MBh, 1, 78, 18.2 tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim //
MBh, 1, 78, 19.3 nyāyato dharmataścaiva carantī na bibhemi te //
MBh, 1, 87, 3.3 pāpānāṃ karmaṇāṃ nityaṃ bibhiyād yastu mānavaḥ /
MBh, 1, 92, 45.2 na ca tāṃ kiṃcanovāca tyāgād bhīto mahīpatiḥ /
MBh, 1, 96, 36.4 na bhetavyaṃ tvayā sūta tasmāt sālvanṛpātmajāt /
MBh, 1, 96, 53.115 iṣīkaṃ brāhmaṇaṃ bhītā sābhyagacchat tapasvinam /
MBh, 1, 96, 53.135 uvāca bhavatā bhīṣmān na bhetavyaṃ kathaṃcana /
MBh, 1, 99, 9.1 tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata /
MBh, 1, 99, 9.1 tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata /
MBh, 1, 100, 16.1 tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva /
MBh, 1, 103, 16.4 aticārād bhṛśaṃ bhītā bhartuḥ sā samacintayat /
MBh, 1, 104, 9.18 bandhupakṣabhayād bhītā lajjayā ca tapasvinī /
MBh, 1, 115, 23.2 bibhemyasyāḥ paribhavān nārīṇāṃ gatir īdṛśī //
MBh, 1, 115, 28.7 pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān /
MBh, 1, 128, 8.2 mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam //
MBh, 1, 134, 21.1 nāyaṃ bibhetyupakrośād adharmād vā purocanaḥ /
MBh, 1, 134, 23.1 vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi /
MBh, 1, 138, 8.14 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta /
MBh, 1, 140, 2.5 na bibheti hiḍimbī ca preṣitā kim anāgatā //
MBh, 1, 140, 7.2 mā bhaistvaṃ vipulaśroṇi naiṣa kaścin mayi sthite /
MBh, 1, 140, 17.2 na bibheṣi hiḍimbe kiṃ matkopād vipramohitā //
MBh, 1, 142, 18.1 bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam /
MBh, 1, 142, 20.7 jīvantaṃ na pramokṣyāmi mā bhaiṣīr bharatarṣabha //
MBh, 1, 148, 5.23 paracakrān na bibhyaṃśca rakṣaṇaṃ sa karoti ca /
MBh, 1, 151, 1.34 puruṣādabhayād bhītastatraivāsījjanavrajaḥ /
MBh, 1, 152, 2.1 tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 152, 6.5 sabālavṛddhāḥ puruṣā iti bhītāḥ pradudruvuḥ /
MBh, 1, 152, 19.14 tasmin hate te puruṣā bhītāḥ samanubodhanāḥ /
MBh, 1, 162, 6.3 mā bhair manujaśārdūla bhadraṃ cāstu tavānagha //
MBh, 1, 168, 1.2 mā bhaiḥ putri na bhetavyaṃ rakṣasaste kathaṃcana /
MBh, 1, 168, 1.2 mā bhaiḥ putri na bhetavyaṃ rakṣasaste kathaṃcana /
MBh, 1, 182, 3.1 sādharmabhītā hi vilajjamānā tāṃ yājñasenīṃ paramapratītām /
MBh, 1, 201, 10.1 tato devābhavan bhītā ugraṃ dṛṣṭvā tayostapaḥ /
MBh, 1, 205, 11.1 śrutvā caiva mahābāhur mā bhair ityāha taṃ dvijam /
MBh, 1, 219, 38.1 tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ /
MBh, 1, 219, 38.1 tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ /
MBh, 1, 219, 38.3 taṃ na bhetavyam ityāha mayaṃ pārtho dayāparaḥ //
MBh, 1, 220, 21.4 putrān paridadad bhīto lokapālaṃ mahaujasam //
MBh, 2, 13, 33.3 hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā /
MBh, 2, 28, 31.1 pramukhe sarvasainyasya bhītodvignasya bhārata /
MBh, 2, 34, 17.1 yadi bhītāśca kaunteyāḥ kṛpaṇāśca tapasvinaḥ /
MBh, 2, 37, 6.1 mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati /
MBh, 2, 40, 4.2 tasmād asmānna bhetavyam avyagraḥ pāhi vai śiśum //
MBh, 2, 40, 19.1 tvaṃ hyārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ /
MBh, 2, 40, 19.2 pitṛṣvasāraṃ mā bhaiṣīr ityuvāca janārdanaḥ //
MBh, 2, 51, 24.1 nābhinandāmi nṛpate praiṣam etaṃ maivaṃ kṛthāḥ kulanāśād bibhemi /
MBh, 2, 57, 3.2 bhartṛghnatvānna hi pāpīya āhus tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt //
MBh, 2, 60, 17.1 tataḥ sūtastasya vaśānugāmī bhītaśca kopād drupadātmajāyāḥ /
MBh, 2, 61, 62.1 sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat /
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 3, 13, 79.1 yatrāryā rudatī bhītā pāṇḍavān idam abravīt /
MBh, 3, 19, 17.1 apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam /
MBh, 3, 19, 22.1 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam /
MBh, 3, 19, 31.2 apayāto raṇād bhītaḥ pṛṣṭhato 'bhyāhataḥ śaraiḥ //
MBh, 3, 38, 12.1 vṛtrād bhītais tadā devair balam indre samarpitam /
MBh, 3, 40, 18.2 na tvam asmin vane ghore bibheṣi kanakaprabha //
MBh, 3, 47, 8.2 kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ //
MBh, 3, 60, 3.2 hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane //
MBh, 3, 60, 7.2 bhītāham asmi durdharṣa darśayātmānam īśvara //
MBh, 3, 60, 13.2 muhur ālīyate bhītā muhuḥ krośati roditi //
MBh, 3, 61, 111.1 tāṃ dṛṣṭvā tatra manujāḥ kecid bhītāḥ pradudruvuḥ /
MBh, 3, 63, 3.1 mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam /
MBh, 3, 70, 30.1 tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ /
MBh, 3, 70, 34.2 tato bhītaḥ kaliḥ kṣipraṃ praviveśa vibhītakam /
MBh, 3, 74, 24.2 prāñjalir vepamānā ca bhītā vacanam abravīt //
MBh, 3, 79, 20.2 surāṇām api yattānāṃ pṛtanāsu na bibhyati //
MBh, 3, 99, 8.1 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 100, 12.2 ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt //
MBh, 3, 100, 23.2 asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana //
MBh, 3, 101, 17.1 asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ /
MBh, 3, 110, 32.1 tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ /
MBh, 3, 110, 32.1 tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ /
MBh, 3, 131, 3.2 saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija /
MBh, 3, 132, 18.1 tataḥ sujātā paramārtarūpā śāpād bhītā sarvam evācacakṣe /
MBh, 3, 137, 4.1 sā tasya śīlam ājñāya tasmācchāpācca bibhyatī /
MBh, 3, 137, 17.2 agnihotraṃ pitur bhītaḥ sahasā samupādravat //
MBh, 3, 140, 17.2 uvāca tau bāṣpakalaṃ sa rājā mā bhaiṣṭam āgacchatam apramattau //
MBh, 3, 143, 12.2 pāṇibhiḥ parimārganto bhītā vāyor nililyire //
MBh, 3, 154, 20.2 mā bhaiṣṭa rākṣasānmūḍhād gatir asya mayā hṛtā //
MBh, 3, 154, 37.2 bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ //
MBh, 3, 168, 15.2 asakṛccāha māṃ bhītaḥ kvāsīti bharatarṣabha //
MBh, 3, 168, 23.1 abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam /
MBh, 3, 168, 24.2 vinihanmi tamaścograṃ mā bhaiḥ sūta sthiro bhava //
MBh, 3, 169, 12.1 lakṣayitvā tu māṃ bhītam idaṃ vacanam abravīt /
MBh, 3, 169, 12.2 arjunārjuna mā bhais tvaṃ vajram astram udīraya //
MBh, 3, 183, 25.2 adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan //
MBh, 3, 190, 31.2 te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan //
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 71.1 bibheṣi cet tvam adharmānnarendra prayaccha me śīghram evādya vāmyau /
MBh, 3, 198, 26.1 bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te /
MBh, 3, 207, 12.1 sopāsarpacchanair bhītas tam uvāca tadāṅgirāḥ /
MBh, 3, 212, 17.1 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam /
MBh, 3, 213, 8.1 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava /
MBh, 3, 214, 5.2 asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava /
MBh, 3, 214, 28.2 bhītāś codvignamanasas tam eva śaraṇaṃ yayuḥ //
MBh, 3, 214, 35.2 utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ //
MBh, 3, 221, 56.2 vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ //
MBh, 3, 221, 68.2 śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ /
MBh, 3, 230, 24.2 prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ //
MBh, 3, 233, 6.2 kṣaṇenaiva vane tasmin samājagmur abhītavat //
MBh, 3, 241, 6.2 sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt /
MBh, 3, 249, 2.1 atīva rūpeṇa samanvitā tvaṃ na cāpyaraṇyeṣu bibheṣi kiṃ nu /
MBh, 3, 252, 22.3 provāca mā mā spṛśateti bhītā dhaumyaṃ pracukrośa purohitaṃ sā //
MBh, 3, 255, 55.2 hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam //
MBh, 3, 284, 37.1 bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām /
MBh, 3, 286, 6.1 bibhemi na tathā mṛtyor yathā bibhye 'nṛtād aham /
MBh, 3, 286, 6.1 bibhemi na tathā mṛtyor yathā bibhye 'nṛtād aham /
MBh, 3, 290, 21.1 sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā /
MBh, 3, 291, 2.2 bhītā śāpāt tato rājan dadhyau dīrgham athāntaram //
MBh, 3, 291, 5.1 sāham adya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam /
MBh, 3, 291, 7.1 taṃ devam abravīd bhītā bandhūnāṃ rājasattama /
MBh, 4, 19, 20.2 āsīt sādya sudeṣṇāyā bhītāhaṃ vaśavartinī //
MBh, 4, 19, 24.2 bibhemi kuntyā yā nāhaṃ yuṣmākaṃ vā kadācana /
MBh, 4, 19, 24.3 sādyāgrato virāṭasya bhītā tiṣṭhāmi kiṃkarī //
MBh, 4, 20, 20.2 nāhaṃ bibhemi sairandhri gandharvāṇāṃ śucismite //
MBh, 4, 21, 13.1 avabodhāddhi bhītāsmi gandharvāṇāṃ yaśasvinām /
MBh, 4, 23, 9.2 bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt //
MBh, 4, 23, 26.1 rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt /
MBh, 4, 36, 25.2 ityuktvā prādravad bhīto rathāt praskandya kuṇḍalī /
MBh, 4, 36, 26.3 śreyaste maraṇaṃ yuddhe na bhītasya palāyanam //
MBh, 4, 36, 35.1 sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati /
MBh, 4, 36, 44.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 40, 8.2 bibhemi nāham eteṣāṃ jānāmi tvāṃ sthiraṃ yudhi /
MBh, 4, 41, 10.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 43, 1.2 sarvān āyuṣmato bhītān saṃtrastān iva lakṣaye /
MBh, 4, 62, 5.2 svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃcana /
MBh, 4, 64, 20.1 sa hi bhītaṃ dravantaṃ māṃ devaputro nyavārayat /
MBh, 4, 64, 23.2 prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam //
MBh, 4, 67, 7.1 abhiṣaṅgād ahaṃ bhīto mithyācārāt paraṃtapa /
MBh, 5, 9, 27.2 mā bhaistvaṃ kṣipram etad vai kuruṣva vacanaṃ mama /
MBh, 5, 9, 32.1 adyāpi cāham udvignastakṣann asmād bibhemi vai /
MBh, 5, 10, 46.2 tato bhītābhavan devāḥ ko no rājā bhaved iti //
MBh, 5, 11, 21.2 na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te /
MBh, 5, 12, 19.2 bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan //
MBh, 5, 12, 20.2 bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ //
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 15, 23.2 na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ //
MBh, 5, 15, 25.2 śakraṃ cādhigamiṣyāmi mā bhaistvaṃ bhadram astu te //
MBh, 5, 16, 23.2 devā bhītāḥ śakram akāmayanta tvayā tyaktaṃ mahad aindraṃ padaṃ tat /
MBh, 5, 16, 30.1 te cābruvannahuṣo ghorarūpo dṛṣṭiviṣastasya bibhīma deva /
MBh, 5, 22, 33.1 nāhaṃ tathā hyarjunād vāsudevād bhīmād vāpi yamayor vā bibhemi /
MBh, 5, 22, 34.2 tasya krodhaṃ saṃjayāhaṃ samīke sthāne jānan bhṛśam asmyadya bhītaḥ //
MBh, 5, 26, 1.2 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhād bibheṣi /
MBh, 5, 30, 40.1 mā bhaiṣṭa duḥkhena kujīvitena nūnaṃ kṛtaṃ paralokeṣu pāpam /
MBh, 5, 34, 41.1 akāryakaraṇād bhītaḥ kāryāṇāṃ ca vivarjanāt /
MBh, 5, 36, 35.1 na tanmitraṃ yasya kopād bibheti yad vā mitraṃ śaṅkitenopacaryam /
MBh, 5, 42, 14.1 evaṃ mṛtyuṃ jāyamānaṃ viditvā jñāne tiṣṭhanna bibhetīha mṛtyoḥ /
MBh, 5, 47, 75.1 na taṃ devāḥ saha śakreṇa sehire samāgatā āharaṇāya bhītāḥ /
MBh, 5, 50, 3.2 bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ //
MBh, 5, 53, 16.1 na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho /
MBh, 5, 54, 1.2 na bhetavyaṃ mahārāja na śocyā bhavatā vayam /
MBh, 5, 54, 7.2 jñātikṣayabhayād rājan bhītena bharatarṣabha //
MBh, 5, 54, 18.1 abhidrugdhāḥ pare cenno na bhetavyaṃ paraṃtapa /
MBh, 5, 54, 26.2 vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane //
MBh, 5, 54, 29.2 bhīto hi māmakāt sainyāt prabhāvāccaiva me prabho //
MBh, 5, 56, 47.3 yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ //
MBh, 5, 57, 25.2 bhīto bhīmasya saṃsparśāt smartāsi vacanasya me //
MBh, 5, 100, 6.2 ugre tapasi vartante yeṣāṃ bibhyati devatāḥ //
MBh, 5, 111, 12.2 na bhetavyaṃ suparṇo 'si suparṇa tyaja saṃbhramam //
MBh, 5, 127, 31.2 bibhyato 'nuparāgasya kāmakrodhau sma vardhitau //
MBh, 5, 127, 40.2 datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama //
MBh, 5, 131, 6.3 manaḥ kṛtvā sukalyāṇaṃ mā bhaistvaṃ pratisaṃstabha //
MBh, 5, 144, 9.2 ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam //
MBh, 5, 146, 27.1 tato 'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā /
MBh, 5, 155, 21.1 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava /
MBh, 5, 155, 32.1 katham asmadvidho brūyād bhīto 'smītyayaśaskaram /
MBh, 5, 155, 33.1 nāsmi bhīto mahābāho sahāyārthaśca nāsti me /
MBh, 5, 159, 8.2 sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca //
MBh, 5, 172, 22.2 bibhemi bhīṣmāt suśroṇi tvaṃ ca bhīṣmaparigrahaḥ //
MBh, 5, 177, 14.1 śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām /
MBh, 5, 183, 14.2 mā bhair iti samaṃ sarve svasti te 'stviti cāsakṛt //
MBh, 5, 184, 7.2 utthāpito dhṛtaścaiva mā bhair iti ca sāntvitaḥ //
MBh, 5, 184, 9.1 uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃcana /
MBh, 5, 191, 18.3 śikhaṇḍini ca mā bhaistvaṃ vidhāsye tatra tattvataḥ //
MBh, 6, 4, 29.3 bhītān bhagnāṃśca samprekṣya bhayaṃ bhūyo vivardhate //
MBh, 6, 15, 23.2 kaccinna kuravo bhītāstatyajuḥ saṃjayācyutam //
MBh, 6, BhaGī 11, 21.1 amī hi tvā surasaṃghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti /
MBh, 6, BhaGī 11, 35.3 namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya //
MBh, 6, BhaGī 11, 35.3 namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya //
MBh, 6, BhaGī 11, 36.3 rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ //
MBh, 6, BhaGī 11, 50.3 āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā //
MBh, 6, 41, 22.1 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt /
MBh, 6, 41, 23.2 nakule sahadeve ca bhīto 'bhyeti ca pāṇḍavaḥ //
MBh, 6, 41, 24.2 yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge //
MBh, 6, 51, 41.2 śrāntā bhītāśca no yodhā na yotsyanti kathaṃcana //
MBh, 6, 55, 18.1 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi /
MBh, 6, 55, 18.2 sthito 'haṃ samare mā bhair iti cānye vicukruśuḥ //
MBh, 6, 60, 47.1 tāṃstu bhītān samālakṣya bhīmasenaṃ ca mūrchitam /
MBh, 6, 60, 59.2 hastinaścaiva sumahān bhītasya ruvato dhvaniḥ //
MBh, 6, 67, 11.2 sarvasainyāni bhītāni vyavalīyanta bhārata //
MBh, 6, 81, 22.2 bhīto 'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo 'prahṛṣṭaḥ //
MBh, 6, 85, 29.2 krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire //
MBh, 6, 86, 44.1 tān sarvān patitān dṛṣṭvā bhīto duryodhanastataḥ /
MBh, 6, 87, 5.2 sarpavat samaveṣṭanta siṃhabhītā gajā iva //
MBh, 6, 90, 44.3 naiva te śraddadhur bhītā vadator āvayor vacaḥ //
MBh, 6, 103, 72.2 dravamāṇe ca bhīte ca tavāsmīti ca vādini //
MBh, 6, 106, 20.2 abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ //
MBh, 6, 110, 44.2 abhidravata gāṅgeyaṃ mā bhaiṣṭa narasattamāḥ //
MBh, 6, 114, 75.1 vayaṃ śvetahayād bhītāḥ kuntīputrād dhanaṃjayāt /
MBh, 7, 14, 35.2 bhītā diśo 'nvapadyanta vātanunnā ghanā iva //
MBh, 7, 17, 23.2 vyadravanta bhayād bhītā yena dauryodhanaṃ balam //
MBh, 7, 30, 4.2 akurvann āryakarmāṇi bhairave satyabhītavat //
MBh, 7, 31, 50.2 mā bhaiṣṭeti pratiśrutya yayāvabhimukho 'rjunam //
MBh, 7, 36, 3.2 tam ādravata mā bhaiṣṭa kṣipraṃ rakṣata kauravam //
MBh, 7, 44, 28.2 ekena nihatān dṛṣṭvā bhīto duryodhano 'bhavat //
MBh, 7, 48, 34.2 saṃstambhayata mā bhaiṣṭa vijeṣyāmo raṇe ripūn //
MBh, 7, 51, 20.2 na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati //
MBh, 7, 52, 4.1 abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt /
MBh, 7, 52, 14.1 na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha /
MBh, 7, 52, 19.2 yattā yotsyanti mā bhaistvaṃ saindhava vyetu te bhayam //
MBh, 7, 52, 27.1 tasmād yudhyasva mā bhaistvaṃ svadharmam anupālaya /
MBh, 7, 68, 3.2 te sma bhītāḥ palāyanta vyāghrāt kṣudramṛgā iva //
MBh, 7, 68, 45.2 prādravanta raṇe bhītā girigahvaravāsinaḥ //
MBh, 7, 69, 25.2 gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ //
MBh, 7, 69, 50.2 brahmāṇaṃ śaraṇaṃ jagmur vṛtrād bhītā mahāsurāt //
MBh, 7, 87, 2.2 na māṃ bhīta iti brūyur āyāntaṃ phalgunaṃ prati //
MBh, 7, 87, 11.1 yatra senāṃ samāśritya bhītastiṣṭhati pāṇḍavāt /
MBh, 7, 88, 8.1 te bhītā mṛdyamānāśca pramṛṣṭā dīrghabāhunā /
MBh, 7, 97, 31.2 abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ //
MBh, 7, 97, 55.2 te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati //
MBh, 7, 98, 4.2 ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge //
MBh, 7, 98, 9.3 sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān //
MBh, 7, 98, 10.2 ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye //
MBh, 7, 98, 10.2 ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye //
MBh, 7, 98, 13.2 na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase //
MBh, 7, 105, 13.2 sa no rakṣyatamastāta kruddhād bhīto dhanaṃjayāt //
MBh, 7, 118, 8.1 na pramattāya bhītāya virathāya prayācate /
MBh, 7, 148, 16.2 karṇam evābhyamanyanta tato bhītā dravanti te //
MBh, 7, 148, 25.2 bhītaḥ kuntīsuto rājā rādheyasyātivikramāt //
MBh, 7, 148, 59.1 na cātra śūrānmokṣyāmi na bhītānna kṛtāñjalīn /
MBh, 7, 154, 39.2 māyāḥ sṛṣṭāstatra ghaṭotkacena nāmuñcan vai yācamānaṃ na bhītam //
MBh, 7, 154, 45.1 tato bhītāḥ samudaikṣanta karṇaṃ rājan sarve saindhavā bāhlikāśca /
MBh, 7, 154, 55.2 bhītaṃ rakṣo vipradudrāva rājan kṛtvātmānaṃ vindhyapādapramāṇam //
MBh, 7, 160, 8.1 sa bhavānmarṣayatyenāṃstvatto bhītān viśeṣataḥ /
MBh, 7, 160, 36.2 kṛtakṛtyo 'nṛṇaścāsi mā bhair yudhyasva pāṇḍavam //
MBh, 7, 167, 13.2 bhītāḥ pādair hayān kecit tvarayantaḥ svayaṃ rathaiḥ /
MBh, 7, 171, 67.2 dhṛṣṭadyumnarathaṃ bhītāstyaktvā samprādravan diśaḥ //
MBh, 8, 5, 72.1 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ /
MBh, 8, 5, 77.1 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 11, 13.2 kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat //
MBh, 8, 13, 23.2 abhaiṣma yasmān maraṇād iva prajāḥ sa vīra diṣṭyā nihatas tvayā ripuḥ //
MBh, 8, 21, 34.2 vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ //
MBh, 8, 26, 42.1 nāhaṃ mahendrād api vajrapāṇeḥ kruddhād bibhemy āttadhanū rathasthaḥ /
MBh, 8, 27, 69.2 nāhaṃ bibhemi kṛṣṇābhyāṃ vijānann ātmano balam //
MBh, 8, 29, 29.1 nānyasmād api kasmāccid bibhimo hy ātatāyinaḥ /
MBh, 8, 29, 29.2 iti śalya vijānīhi yathā nāhaṃ bibhemy abhīḥ //
MBh, 8, 29, 32.1 tasmād bibhemi balavad brāhmaṇavyāhṛtād aham /
MBh, 8, 35, 18.1 tatas te prādravan bhītāḥ putrās te vihvalīkṛtāḥ /
MBh, 8, 35, 27.1 tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ /
MBh, 8, 40, 53.2 sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam //
MBh, 8, 40, 72.2 akṣatāḥ samadṛśyanta bhīmād bhītā gatāsavaḥ //
MBh, 8, 45, 25.2 abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam //
MBh, 8, 45, 42.1 teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani /
MBh, 8, 45, 62.3 ahaṃ hi yady arjuna yāmi tatra vakṣyanti māṃ bhīta iti pravīrāḥ //
MBh, 8, 46, 16.1 trayodaśāhaṃ varṣāṇi yasmād bhīto dhanaṃjaya /
MBh, 8, 46, 20.1 yatra yatra hi gacchāmi karṇād bhīto dhanaṃjaya /
MBh, 8, 48, 13.3 sa keśavenohyamānaḥ kathaṃ nu karṇād bhīto vyapayāto 'si pārtha //
MBh, 8, 51, 89.2 hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām //
MBh, 8, 51, 95.1 na tv eva bhītāḥ pāñcālāḥ kathaṃcit syuḥ parāṅmukhāḥ /
MBh, 8, 51, 98.2 na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ //
MBh, 8, 52, 20.2 vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva //
MBh, 8, 54, 9.2 bhītaṃ diśo 'kīryata bhīmanunnaṃ mahānilenābhragaṇo yathaiva //
MBh, 8, 54, 24.2 saṃmuhyamānāḥ kauravāḥ sarva eva dravanti nāgā iva dāvabhītāḥ /
MBh, 8, 55, 67.2 pradudruvur diśo bhītā bhīmāj jāte mahābhaye //
MBh, 8, 56, 30.2 prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam //
MBh, 8, 59, 35.2 pradudruvur diśo bhītāś cukruśuś cāpi sūtajam //
MBh, 8, 59, 39.1 yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata /
MBh, 8, 59, 41.2 mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca //
MBh, 8, 66, 64.3 na vāsudevāt tvatto vā pāṇḍaveya bibhemy aham //
MBh, 8, 68, 6.2 dṛṣṭvā śayānaṃ bhuvi madrarājo bhīto 'pasarpat sarathaḥ suśīghram //
MBh, 9, 27, 18.2 prādravan sahasā bhītāḥ śakuneśca padānugāḥ //
MBh, 9, 30, 18.2 yastvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ //
MBh, 9, 30, 21.2 yuddhād bhītastatastoyaṃ praviśya pratitiṣṭhasi //
MBh, 9, 30, 35.3 na ca prāṇabhayād bhīto vyapayāto 'smi bhārata //
MBh, 9, 35, 30.1 buddhyā hyagaṇayat prājño mṛtyor bhīto hyasomapaḥ /
MBh, 9, 41, 19.1 tato bhītā saricchreṣṭhā cintayāmāsa bhārata /
MBh, 9, 41, 19.2 ubhayoḥ śāpayor bhītā katham etad bhaviṣyati //
MBh, 9, 41, 21.1 ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ /
MBh, 9, 42, 29.1 namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat /
MBh, 9, 46, 16.2 bhṛgoḥ śāpād bhṛśaṃ bhīto jātavedāḥ pratāpavān /
MBh, 9, 50, 6.1 tasyātitapasaḥ śakro bibheti satataṃ vibho /
MBh, 9, 57, 13.2 bhetavyam ariśeṣāṇām ekāyanagatā hi te //
MBh, 10, 1, 2.1 vimucya vāhāṃstvaritā bhītāḥ samabhavaṃstadā /
MBh, 10, 1, 5.1 anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ /
MBh, 10, 6, 21.2 vṛddhabālajaḍāndheṣu suptabhītotthiteṣu ca //
MBh, 10, 8, 45.3 avākirañ śaravrātair bhāradvājam abhītavat //
MBh, 10, 8, 84.2 utpatantaḥ pare bhītāḥ kecit tatra tathābhraman /
MBh, 10, 8, 86.1 tatra kecinnarā bhītā vyalīyanta mahītale /
MBh, 10, 8, 101.2 vepamānān kṣitau bhītānnaiva kāṃścid amuñcatām //
MBh, 11, 14, 1.2 tacchrutvā vacanaṃ tasyā bhīmaseno 'tha bhītavat /
MBh, 11, 15, 5.1 tam evaṃvādinaṃ bhītaṃ saṃnikarṣagataṃ tadā /
MBh, 12, 1, 29.2 bhīto raṇe śvetavāhād iti māṃ maṃsyate janaḥ //
MBh, 12, 2, 29.2 rāmam abhyāgamad bhītastad eva manasā smaran //
MBh, 12, 3, 26.1 tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan /
MBh, 12, 15, 34.2 daṇḍasya hi bhayād bhīto bhogāyeha prakalpate //
MBh, 12, 15, 36.1 yadi daṇḍānna bibhyeyur vayāṃsi śvāpadāni ca /
MBh, 12, 21, 4.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 21, 4.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 31, 26.1 tatastvabhibhavād bhīto bṛhaspatimate sthitaḥ /
MBh, 12, 55, 11.3 abhiśāpabhayād bhīto bhavantaṃ nopasarpati //
MBh, 12, 55, 12.2 abhiśāpabhayād bhīto bhavantaṃ nopasarpati //
MBh, 12, 55, 20.2 pṛccha māṃ tāta visrabdhaṃ mā bhaistvaṃ kurusattama //
MBh, 12, 64, 27.1 nirmaryādāḥ kāmamanyupravṛttā bhītā rājño nādhigacchanti pāpam /
MBh, 12, 67, 22.2 bibhemi karmaṇaḥ krūrād rājyaṃ hi bhṛśaduṣkaram /
MBh, 12, 67, 23.2 tam abruvan prajā mā bhaiḥ karmaṇaino gamiṣyati /
MBh, 12, 73, 24.2 teṣu bhogeṣu sarveṣu nabhīto labhate sukham //
MBh, 12, 74, 16.2 rājñaḥ sakāśe na bibheti cāpi tato bhayaṃ jāyate kṣatriyasya //
MBh, 12, 81, 15.1 tathaivātyudakād bhītastasya bhedanam icchati /
MBh, 12, 81, 19.1 kṣatād bhītaṃ vijānīyād uttamaṃ mitralakṣaṇam /
MBh, 12, 81, 20.1 vyasanānnityabhīto 'sau samṛddhyām eva tṛpyate /
MBh, 12, 81, 32.1 jñātibhyaścaiva bibhyethā mṛtyor iva yataḥ sadā /
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 96, 10.2 vyasane na prahartavyaṃ na bhītāya jitāya ca //
MBh, 12, 112, 80.1 śaṅkitastvam ahaṃ bhītaḥ pare chidrānudarśinaḥ /
MBh, 12, 112, 82.1 kaścid eva hi bhītastu dṛśyate na parātmanoḥ /
MBh, 12, 117, 25.2 mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ //
MBh, 12, 126, 10.1 dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ /
MBh, 12, 136, 93.1 tato bhavatyatikrānte traste bhīte ca lomaśa /
MBh, 12, 136, 102.1 yanmitraṃ bhītavat sādhyaṃ yanmitraṃ bhayasaṃhitam /
MBh, 12, 136, 111.2 uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi //
MBh, 12, 136, 169.2 praśāntād api me prājña bhetavyaṃ balinaḥ sadā //
MBh, 12, 136, 197.1 tasmād abhītavad bhīto viśvastavad aviśvasan /
MBh, 12, 136, 199.2 abhiyukto 'pramattaśca prāg bhayād bhītavaccaret //
MBh, 12, 136, 200.1 bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhistathaiva ca /
MBh, 12, 136, 201.1 na bhayaṃ vidyate rājan bhītasyānāgate bhaye /
MBh, 12, 136, 203.1 tasmād abhītavad bhīto viśvastavad aviśvasan /
MBh, 12, 137, 83.2 na vibhīṣayate kaṃcid bhīṣito na bibheti ca //
MBh, 12, 138, 23.2 na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ //
MBh, 12, 138, 33.1 bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam /
MBh, 12, 139, 4.1 aviśvasteṣu sarveṣu nityabhīteṣu pārthiva /
MBh, 12, 139, 73.3 taṃ bhartukāmo 'ham imāṃ hariṣye nṛśaṃsānām īdṛśānāṃ na bibhye //
MBh, 12, 146, 8.1 tato bhīto mahāprājño jagarhe subhṛśaṃ tadā /
MBh, 12, 149, 99.2 sthīyatāṃ neha bhetavyaṃ yāvat tapati bhāskaraḥ /
MBh, 12, 150, 26.2 tasmānna bibhye devarṣe kruddhād api samīraṇāt //
MBh, 12, 151, 11.2 na te bibhemi pavana yadyapi tvaṃ svayaṃprabhuḥ //
MBh, 12, 159, 15.2 āpatsu maraṇād bhītair liṅgapratinidhiḥ kṛtaḥ //
MBh, 12, 168, 42.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 168, 42.1 na bibheti yadā cāyaṃ yadā cāsmānna bibhyati /
MBh, 12, 237, 13.1 aher iva gaṇād bhītaḥ sauhityānnarakād iva /
MBh, 12, 243, 5.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 243, 5.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 250, 3.1 bibhemyaham adharmasya dharmyam ādiśa karma me /
MBh, 12, 250, 3.2 tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā //
MBh, 12, 250, 5.2 apadhyāsyanti yad deva mṛtāṃsteṣāṃ bibhemyaham //
MBh, 12, 250, 6.2 tebhyo 'haṃ balavad bhītā śaraṇaṃ tvām upāgatā //
MBh, 12, 250, 36.1 sā vai tadā mṛtyusaṃjñāpadeśāc chāpād bhītā bāḍham ityabravīt tam /
MBh, 12, 254, 16.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 254, 16.1 yadā cāyaṃ na bibheti yadā cāsmānna bibhyati /
MBh, 12, 274, 40.2 devāścāpyadravan sarve tato bhītā diśo daśa //
MBh, 12, 286, 4.1 śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ parāṅmukhaṃ paribarhaiśca hīnam /
MBh, 12, 304, 22.2 sopānam āruhed bhītastarjyamāno 'sipāṇibhiḥ //
MBh, 12, 306, 76.2 janmamṛtyubhayād bhītā yogāḥ sāṃkhyāśca kāśyapa /
MBh, 12, 313, 33.1 na bibheti paro yasmānna bibheti parācca yaḥ /
MBh, 12, 313, 33.1 na bibheti paro yasmānna bibheti parācca yaḥ /
MBh, 13, 8, 24.1 tejasastapasaścaiva nityaṃ bibhyed yudhiṣṭhira /
MBh, 13, 18, 18.2 prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ /
MBh, 13, 22, 1.2 na bibheti kathaṃ sā strī śāpasya paramadyuteḥ /
MBh, 13, 24, 64.1 anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm /
MBh, 13, 31, 26.2 na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam //
MBh, 13, 31, 26.2 na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam //
MBh, 13, 41, 18.2 prāvepata susaṃtrastaḥ śāpabhītastadā vibho //
MBh, 13, 41, 19.2 svaṃ kalevaram āviśya śakraṃ bhītam athābravīt //
MBh, 13, 74, 37.2 bibheti hi yathā śakro brahmacāripradharṣitaḥ /
MBh, 13, 94, 33.2 ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ /
MBh, 13, 94, 33.3 balīyāṃso durbalavad bibhemyaham ataḥ param //
MBh, 13, 118, 13.2 ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt //
MBh, 13, 127, 33.1 mṛgayūthair drutair bhītair harapārśvam upāgataiḥ /
MBh, 13, 145, 16.1 bhṛśaṃ bhītāstataḥ śāntiṃ cakruḥ svastyayanāni ca /
MBh, 13, 145, 20.1 rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ /
MBh, 14, 9, 20.2 tato devān agamad dhūmaketur dāhād bhīto vyathito 'śvatthaparṇavat /
MBh, 14, 9, 25.2 gandharvarāḍ yātvayaṃ tatra dūto bibhemyahaṃ vāsava tatra gantum /
MBh, 14, 9, 27.3 tvatsaṃsparśāt sarvaloko bibhety aśraddheyaṃ vadase havyavāha //
MBh, 14, 9, 36.2 yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna //
MBh, 14, 10, 11.3 saṃstambhinyā vidyayā kṣipram eva mā bhaistvam asmād bhava cāpi pratītaḥ //
MBh, 14, 10, 12.1 ahaṃ saṃstambhayiṣyāmi mā bhaistvaṃ śakrato nṛpa /
MBh, 14, 27, 6.2 na ca bibhyati keṣāṃcit tebhyo bibhyati kecana //
MBh, 14, 27, 6.2 na ca bibhyati keṣāṃcit tebhyo bibhyati kecana //
MBh, 14, 75, 20.2 taṃ na bhetavyam ityāha tato bhūmigataṃ nṛpam //
MBh, 14, 85, 18.2 jananī niryayau bhītā puraskṛtyārghyam uttamam //
MBh, 14, 96, 8.2 bibhemi tapasaḥ sādho prasādaṃ kuru me vibho //
Manusmṛti
ManuS, 4, 191.1 tasmād avidvān bibhiyād yasmāt tasmāt pratigrahāt /
ManuS, 7, 93.2 na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran //
ManuS, 7, 94.1 yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ /
ManuS, 11, 29.2 āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ //
Rāmāyaṇa
Rām, Bā, 1, 4.2 kasya bibhyati devāś ca jātaroṣasya saṃyuge //
Rām, Bā, 8, 19.2 na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam //
Rām, Bā, 9, 18.2 ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ //
Rām, Bā, 9, 22.2 gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ //
Rām, Bā, 54, 22.2 dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ //
Rām, Bā, 54, 23.2 vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ //
Rām, Bā, 54, 25.1 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ /
Rām, Bā, 58, 2.2 śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava //
Rām, Bā, 62, 13.1 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām /
Rām, Bā, 63, 4.2 mā bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam //
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ay, 45, 8.2 nātra bhītā vayaṃ sarve dharmam evānupaśyatā //
Rām, Ay, 47, 26.1 adharmabhayabhītaś ca paralokasya cānagha /
Rām, Ay, 58, 9.2 hīnavyañjanayā prekṣya bhīto bhīta ivābruvam //
Rām, Ay, 58, 9.2 hīnavyañjanayā prekṣya bhīto bhīta ivābruvam //
Rām, Ay, 98, 65.2 adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa //
Rām, Ār, 9, 5.2 na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ //
Rām, Ār, 20, 5.2 uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha //
Rām, Ār, 20, 10.1 sāsmi bhītā samudvignā viṣaṇṇā ca niśācara /
Rām, Ār, 31, 16.1 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca /
Rām, Ār, 37, 16.1 api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa /
Rām, Ār, 44, 28.2 ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyasi //
Rām, Ār, 44, 29.2 katham ekā mahāraṇye na bibheṣi varānane //
Rām, Ār, 46, 3.2 vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ //
Rām, Ār, 48, 24.2 kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ //
Rām, Ār, 50, 32.2 mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Ār, 51, 17.1 yathā cāsmin bhayasthāne na bibheṣi daśānana /
Rām, Ki, 8, 34.2 nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati //
Rām, Ki, 8, 34.2 nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati //
Rām, Ki, 11, 14.1 taṃ bhītam iti vijñāya samudram asurottamaḥ /
Rām, Ki, 11, 43.1 tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim /
Rām, Ki, 30, 41.2 yasya bhītāḥ pravepante nādān muñcanti vānarāḥ //
Rām, Ki, 48, 9.2 bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ //
Rām, Su, 11, 7.2 bibhyato rāmabāṇānām antarā patitā bhavet //
Rām, Su, 21, 16.1 yasya sūryo na tapati bhīto yasya ca mārutaḥ /
Rām, Su, 25, 7.2 sarvā evābruvan bhītāstrijaṭāṃ tām idaṃ vacaḥ //
Rām, Su, 28, 18.2 rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati //
Rām, Su, 40, 10.1 aham apyasya bhītāsmi nainaṃ jānāmi konvayam /
Rām, Su, 47, 19.1 tena bibhyati khalvasmāl lokāḥ sāmaradānavāḥ /
Rām, Yu, 2, 18.2 niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati //
Rām, Yu, 16, 14.2 kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ //
Rām, Yu, 30, 17.2 tena śabdena vitrastā jagmur bhītā diśo daśa //
Rām, Yu, 49, 28.2 tvatparākramabhītaśca rājā saṃprati rāvaṇaḥ //
Rām, Yu, 51, 40.2 nardatastīkṣṇadaṃṣṭrasya bibhīyācca puraṃdaraḥ //
Rām, Yu, 52, 13.2 rākṣasāṃstān pure sarvān bhītān adyāpi paśyasi //
Rām, Yu, 54, 19.2 anāryāḥ khalu yad bhītāstyaktvā vīryaṃ pradhāvata //
Rām, Yu, 56, 7.2 dakṣiṇo yaṃ samāśritya na bibhemi surāsurān //
Rām, Yu, 61, 3.1 mā bhaiṣṭa nāstyatra viṣādakālo yad āryaputrāvavaśau viṣaṇṇau /
Rām, Yu, 62, 21.1 aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati /
Rām, Yu, 62, 21.2 bhīto bhītaṃ gajaṃ dṛṣṭvā kvacid aśvo nivartate //
Rām, Yu, 62, 21.2 bhīto bhītaṃ gajaṃ dṛṣṭvā kvacid aśvo nivartate //
Rām, Yu, 78, 40.1 dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ /
Rām, Yu, 93, 11.1 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ /
Rām, Utt, 2, 11.2 brahmaśāpabhayād bhītāstaṃ deśaṃ nopacakramuḥ //
Rām, Utt, 6, 31.1 devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau /
Rām, Utt, 6, 36.2 asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati //
Rām, Utt, 8, 6.2 yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam /
Rām, Utt, 9, 5.2 pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase //
Rām, Utt, 24, 26.1 alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ /
Rām, Utt, 25, 40.1 tāṃ samutthāpayāmāsa na bhetavyam iti bruvan /
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 26, 32.1 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ /
Rām, Utt, 28, 6.1 na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati /
Rām, Utt, 32, 37.1 uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ /
Rām, Utt, 35, 43.2 śrutvendrovāca mā bhaiṣīr ayam enaṃ nihanmyaham //
Rām, Utt, 44, 13.2 apavādabhayād bhītāḥ kiṃ punar janakātmajām //
Rām, Utt, 46, 13.2 paurāpavādabhītena grāhyaṃ devi na te 'nyathā //
Rām, Utt, 78, 6.2 abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ //
Rām, Utt, 87, 15.1 lokāpavādabhītasya tava rāma mahāvrata /
Rām, Utt, 87, 20.2 lokāpavādabhītasya dāsyati pratyayaṃ tava //
Saundarānanda
SaundĀ, 6, 17.2 munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt //
SaundĀ, 7, 6.1 priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm /
SaundĀ, 13, 31.1 bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ /
SaundĀ, 16, 79.1 yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātumicchet /
Agnipurāṇa
AgniPur, 12, 15.1 rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule /
Amaruśataka
AmaruŚ, 1, 67.2 sakhyaivaṃ pratibodhitā prativacastāmāha bhītānanā nīcaiḥ śaṃsa hṛdi sthito nanu sa me prāṇeśvaraḥ śroṣyati //
AmaruŚ, 1, 69.2 ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 13.1 svedavepathumāṃs trasto bhītaḥ skhalati jṛmbhate /
AHS, Sū., 11, 40.1 bibheti durbalo 'bhīkṣṇaṃ dhyāyati vyathitendriyaḥ /
AHS, Sū., 23, 23.1 nāñjayed bhītavamitaviriktāśitavegite /
AHS, Śār., 6, 2.1 dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣāmaṅgalavādinam /
AHS, Utt., 4, 34.2 pretākṛtikriyāgandhaṃ bhītam āhāravidviṣam //
AHS, Utt., 36, 28.1 jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ /
AHS, Utt., 39, 173.2 cakrojjvalabhujaṃ bhītā nārasiṃham ivāsurāḥ //
AHS, Utt., 40, 74.2 rogottrāsitabhītānāṃ rakṣāsūtram asūtrakam //
Bhallaṭaśataka
BhallŚ, 1, 90.1 anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ /
Bodhicaryāvatāra
BoCA, 2, 51.2 viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam //
BoCA, 2, 54.2 śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam //
BoCA, 2, 55.1 itvaravyādhibhīto'pi vaidyavākyaṃ na laṅghayet /
BoCA, 2, 65.2 kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ //
BoCA, 5, 20.1 vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt /
BoCA, 5, 20.2 saṃghātaparvatāghātādbhītaścittavraṇaṃ na kim //
BoCA, 5, 46.2 smṛtvā tāthāgatīṃ śikṣāṃ bhītas tatkṣaṇamutsṛjet //
BoCA, 5, 53.1 asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā /
BoCA, 7, 38.1 bhītebhyo nābhayaṃ dattamārtā na sukhinaḥ kṛtāḥ /
BoCA, 8, 166.2 sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ //
BoCA, 10, 21.1 bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 12.2 bibhyad vyāḍād gajāt tasmād itaś cetaś ca vidrutam //
BKŚS, 3, 73.2 so 'paśyad dayitāṃ bhītāṃ mā bhaiṣīr iti cābravīt //
BKŚS, 3, 73.2 so 'paśyad dayitāṃ bhītāṃ mā bhaiṣīr iti cābravīt //
BKŚS, 3, 74.1 sāvadat pālitā yena prajāḥ sarvā na bibhyati /
BKŚS, 3, 74.2 tasyaivorasi tiṣṭhantī bibhemīti na yujyate //
BKŚS, 5, 99.1 tau mām avocatāṃ devi mā bhaiṣīr ayam āśramaḥ /
BKŚS, 5, 112.2 abhivāditavān bhīto vasiṣṭhaṃ darśitasmitam //
BKŚS, 5, 123.2 tena mā bhaiṣṭa ḍhaukadhvam iti tān aham uktavān //
BKŚS, 5, 133.2 bhītaś ca kupitāt tasmāt tasmān nayata mām iti //
BKŚS, 5, 246.1 sa vihasya nṛpeṇokto mā bhaiṣīr duhitus tava /
BKŚS, 12, 15.1 dūrād eva ca māṃ bhītāṃ mā bhaiṣīr iti sāntvayan /
BKŚS, 12, 15.1 dūrād eva ca māṃ bhītāṃ mā bhaiṣīr iti sāntvayan /
BKŚS, 13, 47.2 mām ālokya tathābhūtaṃ bhītā bhūmāv upāviśat //
BKŚS, 14, 22.1 tato hrītā ca bhītā ca sāśruśreṇiḥ savepathuḥ /
BKŚS, 14, 66.2 mā rājadārike bhaiṣīr ity uktvā parivāritā //
BKŚS, 17, 149.1 tāṃ ca pravartayan bhītāṃ trapājanitamūkatām /
BKŚS, 18, 268.2 niścityeti parāvṛtya bibhyantīm idam abravam //
BKŚS, 18, 630.1 atha bhīteva sāvocat svagṛhe vartate bhavān /
BKŚS, 18, 683.2 āvāṃ mā bhaiṣṭam ity uktvā svaṃ vṛttaṃ vṛttam abravīt //
BKŚS, 19, 13.1 sā mām avocad bhīteva śītalībhavata kṣaṇam /
BKŚS, 20, 181.1 mayoktaṃ bhīru mā bhaiṣīḥ kiṃnarīkaṇṭhi mā rudaḥ /
BKŚS, 20, 296.1 atha tāḍitahastena mā mā bhaiṣṭeti vādinā /
BKŚS, 20, 319.2 balavatsaṃśrayāt kena durbalena na bhīyate //
BKŚS, 20, 358.2 durgarājaṃ yam āśritya rājabhyo 'pi na bibhyati //
BKŚS, 22, 164.2 hiṇḍīvāditrabhītā ca kumbhakārakuṭīgamāt //
BKŚS, 27, 51.2 bhītāntaḥpuradṛṣṭena cirād idam udīritam //
BKŚS, 27, 81.2 avocat sakhi mā bhaiṣīr janayitvedṛśīṃ sutām //
Daśakumāracarita
DKCar, 1, 1, 56.4 bhītāham udagragrāvṇi skhalantī paryapatam /
DKCar, 1, 1, 71.2 taṃ vilokya bhītā sā bālakaṃ nipātya prādravat /
DKCar, 1, 3, 3.2 vīraketurapi bhīto mahadupāyanamiva tanayāṃ mattakālāyādāt /
DKCar, 2, 2, 118.1 dṛṣṭvaiva pravepamānāṃ kanyakāmavadam bhadre mā bhaiṣīḥ //
DKCar, 2, 4, 12.0 abhipatya ca mayā nirbhayena nirbhartsitaḥ pariṇamandārukhaṇḍasuṣirānupraviṣṭobhayabhujadaṇḍaghaṭitapratimāno bhītavan nyavartiṣṭa //
DKCar, 2, 4, 34.0 tayaiva nivartamānayā niśīthe rājyavīthyām ārakṣikapuruṣair abhigṛhya tarjitayā daṇḍapāruṣyabhītayā nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 4, 59.0 so 'tibhīto mām abhipraṇamyāha ahameva mūḍho 'parāddhaḥ yastava duhitṛsaṃsargānugrāhiṇo grahagrasta ivotkrāntasīmā bhavadadhīnam ityavādīt //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 4, 144.0 sā tu mayā pratyavādi sudatyaḥ mā sma bhavatyo bhaiṣuḥ //
DKCar, 2, 4, 157.0 bibhemi ca kāntimatīvṛttāntādārabhya kanyakānāṃ prakāśāvasthāpanāt //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 6, 84.1 abibhayur yavanāḥ //
DKCar, 2, 6, 222.1 bhītaṃ ca balabhadram abhijagāda ratnavatī na bhetavyam //
DKCar, 2, 6, 222.1 bhītaṃ ca balabhadram abhijagāda ratnavatī na bhetavyam //
DKCar, 2, 6, 296.1 so 'yaṃ mayā bhītayāvadhūtaprārthanaḥ sphurantīṃ māṃ nigṛhyābhyadhāvat //
DKCar, 2, 8, 170.0 pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram //
Divyāvadāna
Divyāv, 2, 434.0 kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ //
Divyāv, 3, 15.0 tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 12, 382.1 pūraṇo 'pi bhīto niṣpalāyitumārabdhaḥ //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 18, 59.1 yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ //
Divyāv, 18, 206.1 sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ //
Divyāv, 18, 318.1 te brāhmaṇāḥ sahasrayodhinaḥ puruṣasyaivaṃ śrutvā bhītāḥ //
Harivaṃśa
HV, 5, 17.1 sa bhītaḥ prāñjalir bhūtvā sthitavāñ janamejaya /
HV, 13, 30.1 tair uktā sā tu mā bhaiṣīr iti vyomni vyavasthitā /
HV, 22, 40.1 yadānyebhyo na bibheti yadā cāsmān na bibhyati /
HV, 22, 40.1 yadānyebhyo na bibheti yadā cāsmān na bibhyati /
Kirātārjunīya
Kir, 9, 26.2 mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //
Kir, 9, 26.2 mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //
Kir, 11, 56.1 apavādād abhītasya samasya guṇadoṣayoḥ /
Kir, 15, 31.2 bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram //
Kumārasaṃbhava
KumSaṃ, 1, 12.1 divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram /
KumSaṃ, 3, 9.2 bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ //
KumSaṃ, 6, 14.2 pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ //
KumSaṃ, 8, 24.1 vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ /
Kāmasūtra
KāSū, 5, 2, 12.1 śaṅkitāṃ rakṣitāṃ bhītāṃ saśvaśrūkāṃ ca yoṣitam //
KāSū, 5, 5, 14.9 udbhūtānarthasya bhītasya vā bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti /
KāSū, 6, 4, 21.1 bibhetyanyasya saṃyogād vyalīkāni ca nekṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 86.2 kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava //
KātySmṛ, 1, 271.1 mattenopādhibhītena tathonmattena pīḍitaiḥ /
KātySmṛ, 1, 465.2 na bhartrā vivadetānyo bhītonmattakṛtād ṛte //
Kāvyālaṃkāra
KāvyAl, 2, 12.1 sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam /
KāvyAl, 3, 56.1 madāndhamātaṃgavibhinnasālā hatapravīrā drutabhītapaurāḥ /
KāvyAl, 5, 2.1 prāyeṇa durbodhatayā śāstrād bibhyatyamedhasaḥ /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 11, 60.2 bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm //
KūPur, 1, 11, 211.2 bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ //
KūPur, 1, 11, 212.2 bhīto 'smi sāmprataṃ dṛṣṭvā rūpamanyat pradarśaya //
KūPur, 1, 22, 13.2 gatvā pativratāṃ patnīṃ dṛṣṭvā bhīto 'bhavannṛpaḥ //
KūPur, 1, 22, 14.2 bhītaṃ prasannayā prāha vācā pīnapayodharā //
KūPur, 1, 22, 17.1 na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
KūPur, 1, 22, 17.2 bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati //
KūPur, 1, 23, 21.2 pāhi māṃ parameśāni bhītaṃ śaraṇamāgatam //
KūPur, 1, 24, 40.1 ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram /
KūPur, 1, 25, 18.2 babhūvurvihvalā bhītā govindavirahe janāḥ //
KūPur, 1, 25, 78.1 tato vismayamāpannau bhītau devasya śūlinaḥ /
KūPur, 1, 31, 5.1 tatra sā bhītahṛdayā kṛtvā kṛtvā pradakṣiṇam /
KūPur, 2, 9, 12.2 ānandaṃ brahmaṇo vidvān bibheti na kutaścana //
KūPur, 2, 17, 10.3 bhītasya ruditasyānnam avakruṣṭaṃ parikṣutam //
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
KūPur, 2, 35, 19.1 ityuktavantaṃ bhagavānabravīd bhītamānasam /
KūPur, 2, 37, 56.1 ka eṣa puruṣo deva bhītāḥ sma puruṣottama /
KūPur, 2, 39, 25.2 nivartitā purā tatra vyāsabhītā mahānadī /
Laṅkāvatārasūtra
LAS, 2, 132.49 punaraparaṃ mahāmate saṃsāravikalpaduḥkhabhayabhītā nirvāṇam anveṣante /
Liṅgapurāṇa
LiPur, 1, 28, 19.1 ānandaṃ brahmaṇo vidvānna bibheti kutaścana /
LiPur, 1, 28, 19.2 na bhetavyaṃ tathā tasmājjñātvānandaṃ pinākinaḥ //
LiPur, 1, 36, 24.2 uvāca ca madāviṣṭo na bibhemīti sarvataḥ //
LiPur, 1, 36, 35.2 jñātaṃ tavepsitaṃ sarvaṃ na bibhemi tavāpyaham //
LiPur, 1, 36, 40.1 vadāmi na mṛṣā tasmānna bibhemi janārdana /
LiPur, 1, 36, 40.2 na bibhemi jagatyasmin devadaityadvijādapi //
LiPur, 1, 36, 43.1 bibhemīti sakṛdvaktuṃ tvamarhasi namastava /
LiPur, 1, 36, 44.2 na bibhemīti taṃ prāha dadhīco devasattamam //
LiPur, 1, 41, 51.1 mā bhairdeva mahābhāga viriñca jagatāṃ guro /
LiPur, 1, 43, 16.1 mṛtyor bhīto'ham acirācchirasā cābhivandya tam /
LiPur, 1, 64, 29.2 arundhati tadā bhītā vasiṣṭhaś ca mahāmatiḥ //
LiPur, 1, 67, 19.2 yadā parānna bibheti pare cāsmānna bibhyati //
LiPur, 1, 67, 19.2 yadā parānna bibheti pare cāsmānna bibhyati //
LiPur, 1, 72, 47.2 tataḥ sendrāḥ surāḥ sarve bhītāḥ sampūjya taṃ prabhum //
LiPur, 1, 72, 118.2 dṛṣṭvā bhītaṃ tadānīkaṃ devānāṃ devapuṅgavaḥ //
LiPur, 1, 85, 124.3 jāpinaṃ nopasarpanti bhayabhītāḥ samantataḥ //
LiPur, 1, 86, 42.1 yathā mṛgo mṛtyubhayasya bhīta ucchinnavāso na labheta nidrām /
LiPur, 1, 86, 42.2 evaṃ yatirdhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
LiPur, 1, 86, 140.1 udeti sūryo bhītaś ca pavate vāta eva ca /
LiPur, 1, 87, 1.3 procuḥ praṇamya vai bhītāḥ prasannaṃ parameśvaram //
LiPur, 1, 89, 20.1 jarāmaraṇagarbhebhyo bhītasya narakādiṣu /
LiPur, 1, 92, 28.2 gulmāntaraprasabhabhītamṛgīsamūhaṃ vāteritaṃ tanubhṛtāmapavargadātṛ //
LiPur, 1, 93, 6.2 viviśurmandaraṃ bhītā nārāyaṇapurogamāḥ //
LiPur, 1, 95, 34.2 devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam /
LiPur, 1, 95, 34.2 devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam /
LiPur, 2, 4, 17.1 devāpi bhītāstaṃ yānti praṇipatya yathāgatam /
LiPur, 2, 5, 42.2 lokatāpabhaye bhīta iti me dhīyate matiḥ //
Matsyapurāṇa
MPur, 1, 25.2 tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ //
MPur, 7, 50.1 atha bhītastathendro'pi diteḥ pārśvamupāgamat /
MPur, 32, 19.3 tamevāsuradharmaṃ tvamāsthitā na bibheṣi kim //
MPur, 32, 20.3 nyāyato dharmataścaiva carantī na bibhemi te //
MPur, 47, 4.1 bhīto'haṃ deva kaṃsasya tatastvetadbravīmi te /
MPur, 47, 64.1 mā bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ /
MPur, 47, 91.2 prāpadyanta tato bhītāstebhyo'dādabhayaṃ tu sā //
MPur, 47, 92.1 na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ /
MPur, 47, 92.1 na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ /
MPur, 47, 96.2 prādravanta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam //
MPur, 47, 212.3 uvācaitānna bhetavyaṃ na gantavyaṃ rasātalam //
MPur, 52, 26.2 vikarmabhītasya sadā na kiṃcit prāptavyamastīha pare ca loke //
MPur, 57, 25.1 iti saṃsārabhītasya muktikāmasya cānagha /
MPur, 61, 22.1 tapasā tasya bhītena vighnārthaṃ preṣitāvubhau /
MPur, 132, 2.1 siṃhanāde vyomagānāṃ teṣu bhīteṣu jantuṣu /
MPur, 132, 3.2 bhītāḥ śaraṇamājagmur brahmāṇāṃ prapitāmaham //
MPur, 134, 13.1 nāhaṃ bibhemi devānāṃ sendrāṇāmapi nārada /
MPur, 136, 3.1 indro'pi bibhyate yasya sthito yuddhepsuragrataḥ /
MPur, 136, 8.1 bibhemi nendrāddhi yamādvaruṇānna ca vittapāt /
MPur, 137, 1.3 puraṃ praviviśurbhītāḥ pramathairbhagnagopuram //
MPur, 137, 21.1 yudhyatāṃ nighnatāṃ śatrūnbhītānāṃ ca draviṣyatām /
MPur, 137, 25.1 pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ /
MPur, 138, 12.1 āhuśca yuddhe mā bhaiṣīḥ kva yāsyasi mṛto hyasi /
MPur, 146, 6.2 bhītāṃśca tridaśāndṛṣṭvā brahmā teṣāmuvāca ha //
MPur, 147, 12.2 vākyaṃ covāca tanvaṅgī bhītā sā hetusaṃhitam //
MPur, 150, 132.2 tyaktvā rathapathaṃ bhītau mahiṣasyātiraṃhasā //
MPur, 150, 206.1 tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati /
MPur, 153, 86.2 smaransādhusamācāraṃ bhītatrāṇaparo'bhavat //
MPur, 153, 186.1 śarairagnikalpaiścakārāśu daityastathā rākṣasānbhītabhītāndiśāsu /
MPur, 153, 186.1 śarairagnikalpaiścakārāśu daityastathā rākṣasānbhītabhītāndiśāsu /
MPur, 153, 215.2 diśo bhītāni saṃtyajya raṇopakaraṇāni tu //
MPur, 154, 21.1 rajanīcaranātho'pi kiṃ bhīta iva bhāṣase /
MPur, 154, 23.2 kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām //
MPur, 154, 211.2 provāca pañcabāṇo'tha vākyaṃ bhītaḥ śatakratum //
MPur, 167, 37.1 mā bhairvatsa na bhetavyamihaivāyāhi me'ntikam /
MPur, 167, 37.1 mā bhairvatsa na bhetavyamihaivāyāhi me'ntikam /
MPur, 172, 44.2 śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 22.1 bhayād yato bibheti //
Nāradasmṛti
NāSmṛ, 2, 1, 117.2 tad apramāṇakaraṇaṃ bhītopadhikṛtaṃ tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 7.2 yathā mṛgā mṛtyubhayasya bhītā udvignavāsā na labhanti nidrām /
PABh zu PāśupSūtra, 1, 3, 7.3 evaṃ yatir dhyānaparo mahātmā saṃsārabhīto na labheta nidrām //
PABh zu PāśupSūtra, 1, 9, 291.1 jarāmaraṇagarbhebhyo bhītasya narakādapi /
Suśrutasaṃhitā
Su, Sū., 14, 28.2 nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate //
Su, Śār., 3, 27.2 sṛmarād vignamanasaṃ nityabhītaṃ ca taittirāt //
Su, Śār., 8, 13.1 mūrchitasyātibhītasya śrāntasya tṛṣitasya ca /
Su, Ka., 4, 33.2 vṛddhā muktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ //
Su, Utt., 47, 15.1 kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena /
Tantrākhyāyikā
TAkhy, 1, 62.1 dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiṃcid uktavatī //
TAkhy, 2, 127.1 mā bhaiṣīḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 35.2 bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya //
ViPur, 1, 15, 20.1 tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ /
ViPur, 1, 15, 22.1 taṃ sā śāpabhayād bhītā dākṣiṇyena ca dakṣiṇā /
ViPur, 3, 12, 37.2 bhītāśvāsanakṛt sādhuḥ svargastasyālpakaṃ phalam //
ViPur, 4, 2, 46.2 yat prārthanābhaṅgabhayād bibhemi tasmādahaṃ rājavarātiduḥkhāt //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 2, 49.2 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā //
ViPur, 5, 3, 9.2 vijñāpayāmāsa tadā kaṃsādbhīto dvijottama //
ViPur, 5, 11, 18.2 praviśyatāṃ na bhetavyaṃ giripātasya nirbhayaiḥ //
ViPur, 5, 16, 22.1 turagasyāsya śakro 'pi kṛṣṇa devāśca bibhyati /
ViPur, 5, 19, 8.2 bibhemi kaṃsāddhigjanma parapiṇḍopajīvinām //
ViPur, 5, 21, 2.2 bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca //
ViPur, 6, 5, 50.2 svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ //
Viṣṇusmṛti
ViSmṛ, 7, 10.1 strībālāsvatantramattonmattabhītatāḍitakṛtaṃ ca //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
YSBhā zu YS, 4, 19.1, 1.10 kruddho 'haṃ bhīto 'ham amutra me rāgo 'mutra me krodha iti /
Yājñavalkyasmṛti
YāSmṛ, 2, 32.1 mattonmattārtavyasanibālabhītādiyojitaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 15.2 pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo'pi bibhyati //
ṚtuS, Prathamaḥ sargaḥ, 19.1 samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Bhairavastava
Bhairavastava, 1, 5.2 mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 14.2 tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam //
BhāgPur, 1, 7, 36.2 prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit //
BhāgPur, 1, 8, 31.2 vaktraṃ ninīya bhayabhāvanayā sthitasya sā māṃ vimohayati bhīr api yadbibheti //
BhāgPur, 1, 9, 1.2 iti bhītaḥ prajādrohāt sarvadharmavivitsayā /
BhāgPur, 1, 12, 35.2 vājimedhaistribhirbhīto yajñaiḥ samayajaddharim //
BhāgPur, 1, 17, 2.1 vṛṣaṃ mṛṇāladhavalaṃ mehantam iva bibhyatam /
BhāgPur, 2, 7, 7.2 so 'yaṃ yadantaram alaṃ praviśan bibheti kāmaḥ kathaṃ nu punarasya manaḥ śrayeta //
BhāgPur, 3, 1, 11.2 sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṃ bibheṣi //
BhāgPur, 3, 9, 18.1 yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat /
BhāgPur, 3, 15, 35.2 sadyo harer anucarāv uru bibhyatas tatpādagrahāv apatatām atikātareṇa //
BhāgPur, 3, 17, 15.2 brahmaputrān ṛte bhītā menire viśvasamplavam //
BhāgPur, 3, 17, 22.2 bhītā nililyire devās tārkṣyatrastā ivāhayaḥ //
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
BhāgPur, 3, 20, 24.2 anvīyamānas tarasā kruddho bhītaḥ parāpatat //
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
BhāgPur, 3, 29, 41.1 yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha /
BhāgPur, 3, 29, 42.1 sravanti sarito bhītā notsarpaty udadhir yataḥ /
BhāgPur, 3, 31, 11.1 nāthamāna ṛṣir bhītaḥ saptavadhriḥ kṛtāñjaliḥ /
BhāgPur, 4, 8, 82.2 mā bhaiṣṭa bālaṃ tapaso duratyayān nivartayiṣye pratiyāta svadhāma /
BhāgPur, 4, 17, 14.2 gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā //
BhāgPur, 4, 18, 1.3 punarāhāvanirbhītā saṃstabhyātmānamātmanā //
BhāgPur, 8, 6, 25.1 na bhetavyaṃ kālakūṭādviṣāj jaladhisambhavāt /
BhāgPur, 8, 7, 19.2 bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam //
BhāgPur, 10, 3, 23.3 devakī tamupādhāvatkaṃsādbhītā suvismitā //
BhāgPur, 10, 3, 27.1 martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṃ nādhyagacchat /
BhāgPur, 10, 4, 34.2 muktakacchaśikhāḥ kecidbhītāḥ sma iti vādinaḥ //
BhāgPur, 11, 4, 8.3 mā bhair vibho madana māruta devavadhvo gṛhṇīta no balim aśūnyam imaṃ kurudhvam //
BhāgPur, 11, 6, 17.2 arthāñ juṣann api hṛṣīkapate na lipto ye 'nye svataḥ parihṛtād api bibhyati sma //
Bhāratamañjarī
BhāMañj, 1, 66.1 bhītastatastakṣako 'smai dadau te ratnakuṇḍale /
BhāMañj, 1, 87.2 khagamo nāmabhītena tāḍitaḥ phaṇinā dvijaḥ //
BhāMañj, 1, 111.1 iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ /
BhāMañj, 1, 192.1 tasmin avasare bhītaḥ kampamānaḥ kṛtāñjaliḥ /
BhāMañj, 1, 319.1 pādayornipapātāsya bhīto daityapatistataḥ /
BhāMañj, 1, 425.2 bhītāḥ prasādayāmāsuḥ so 'tha tānavadacchanaiḥ //
BhāMañj, 1, 476.2 saṃgamya taṃ munivaraṃ bhītā netre nyamīlayat //
BhāMañj, 1, 485.2 bhītaiścauraiḥ samutsṛṣṭaṃ dadṛśuḥ purarakṣiṇaḥ //
BhāMañj, 1, 606.2 vighnāya vṛtrahā bhītaḥ prāhiṇotsurakanyakām //
BhāMañj, 1, 798.1 tato hiḍimbā saṃkalpabhaṅgabhītā ghanastanī /
BhāMañj, 1, 854.2 bhītāstadanugāḥ śabdaṃ pūrṇaṃ śrutvā samāyayuḥ //
BhāMañj, 1, 903.2 bhītā kumbhīnasī nāma kampānmukharamekhalā //
BhāMañj, 1, 1225.2 na bhetavyamiti kṣipramavadatkārmukonmukhaḥ //
BhāMañj, 1, 1368.1 nigīrya prayayau bhītā pucchaśeṣeṇa sūcitam /
BhāMañj, 5, 305.2 kiṃtu yuddhasamārambhabhītānasmānsa manyate //
BhāMañj, 5, 544.2 bhīṣmadroṇau haniṣyāmi yadi bhīto 'si phalguna //
BhāMañj, 5, 545.2 bata bhītaparitrātā paribhrāmyasi bhūtale //
BhāMañj, 6, 485.1 śaratalpe gataḥ sarvānkurūnbhītānasāntvayat /
BhāMañj, 7, 94.2 hāhākāraiśca bhītānāṃ niḥsvanastumulo 'bhavat //
BhāMañj, 7, 244.2 bhīto duryodhanāyaitya saindhavastannyavedayat //
BhāMañj, 7, 370.1 bhīto 'bhimanyuvṛktāntādviṣaṇṇo bhrātṛvatsalaḥ /
BhāMañj, 8, 140.2 ka eva nāma jānīte karṇādbhīto dhanaṃjayaḥ //
BhāMañj, 13, 331.3 na bhetavyaṃ tvayā citta rāṣṭre me nāsti viplavaḥ //
BhāMañj, 13, 448.1 so 'pi mattagajādbhītaḥ kālena madamantharāt /
BhāMañj, 13, 449.1 so 'pi pañcānanādbhītaḥ karālāttālakesarāt /
BhāMañj, 13, 534.1 tau dṛṣṭvā balinau bhītaḥ samprāpte prāṇasaṃśaye /
BhāMañj, 13, 535.1 nakulolūkabhīto 'haṃ mārjāraṃ balināṃ varam /
BhāMañj, 13, 725.1 cauro bhūpālabhītasya vṛddhyarthaṃ pāpakāriṇaḥ /
BhāMañj, 13, 948.2 sā mṛtyuḥ sarvasaṃhārabhītā kāruṇyaśālinī //
BhāMañj, 13, 958.1 abhītaiḥ sarvabhūtebhyo bhūtānāmabhayapradaiḥ /
BhāMañj, 13, 1445.2 ityuvāca bhṛgurbhītastato 'satyādakampata //
BhāMañj, 13, 1453.2 śāsanāttava bhītāhaṃ kiṃtu vakṣyāmi tattvataḥ //
BhāMañj, 13, 1501.1 tato viṣaṇṇaṃ nahuṣaṃ śāpabhītamadhomukham /
BhāMañj, 13, 1593.1 tānyapi jvalitānyeva bhītāstyaktvā munīśvarāḥ /
BhāMañj, 13, 1715.1 chāyevānugatā bhartuḥ kope bhītā hitaiṣiṇī /
BhāMañj, 14, 212.2 na śaśāpa tato bhītaḥ krodhaḥ kampākulo 'bhavat //
BhāMañj, 19, 18.2 bhītā dudrāva gaurbhūtvā dhanvī tāmādravatsa ca //
Garuḍapurāṇa
GarPur, 1, 112, 20.3 aśakto bhayabhītaśca rājñā tyaktavya eva saḥ //
GarPur, 1, 115, 45.1 tāvadbhayasya bhetavyaṃ yāvadbhayamanāgatam /
Hitopadeśa
Hitop, 1, 31.3 na tu bhītaparitrāṇavastūpālambhapaṇḍitaḥ //
Hitop, 1, 57.9 tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam /
Hitop, 2, 89.8 śabdamātrād eva na bhetavyam /
Hitop, 2, 89.10 śabdamātrān na bhetavyam ajñātvā śabdakāraṇam /
Hitop, 2, 90.16 ato 'haṃ bravīmi śabdamātrān na bhetavyam ityādi /
Hitop, 2, 122.1 vāyaso brūte priye na bhetavyam /
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 3, 123.1 mantrī prahasya brūte deva mā bhaiṣīḥ /
Hitop, 4, 16.10 tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava /
Hitop, 4, 16.11 sa ca kukkuro vyāghrād bibheti tatas tena muninā kukkuro vyāghraḥ kṛtaḥ /
Hitop, 4, 19.11 tāvad bhayena bhetavyaṃ yāvad bhayam anāgatam /
Kathāsaritsāgara
KSS, 1, 4, 78.2 tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire //
KSS, 1, 4, 78.2 tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire //
KSS, 1, 5, 82.1 sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā /
KSS, 1, 5, 82.2 mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt //
KSS, 1, 7, 80.1 tacchrutvā śāpabhītena tenādāya suśarmaṇā /
KSS, 1, 7, 101.1 tacchrutvā śāpabhītena rājñā tasmai nijā sutā /
KSS, 2, 4, 117.1 atha dvau rākṣasau tatra ghorau bhīto dadarśa saḥ /
KSS, 2, 4, 120.2 mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata //
KSS, 2, 4, 143.1 lokopamardabhītena tenātha piturājñayā /
KSS, 2, 4, 179.1 śrutvaitāṃ gaganādvāṇīṃ bhītāḥ sarve 'pi tatra te /
KSS, 2, 4, 182.2 hā hāhaṃ patitāsmīti sā cakranda ca bibhyatī //
KSS, 2, 5, 110.1 taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam /
KSS, 2, 5, 111.1 athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī /
KSS, 3, 1, 93.2 śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ //
KSS, 3, 3, 70.1 ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire /
KSS, 3, 4, 187.1 iti tenoditā bālā bibhyatī sā jagāda tam /
KSS, 3, 4, 191.2 rājaputrī tvanidraiva bhītā tāmanayanniśām //
KSS, 3, 4, 284.2 bhītā ca jātaharṣā ca vismitā ca babhūva sā //
KSS, 3, 4, 334.1 tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ /
KSS, 3, 4, 334.1 tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ /
KSS, 3, 5, 69.2 yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ //
KSS, 3, 5, 93.1 mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ /
KSS, 3, 6, 105.2 nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā //
KSS, 3, 6, 138.2 sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ //
KSS, 3, 6, 197.1 ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
KSS, 4, 2, 194.1 varaprabhāvabhītāṃś ca mugdhān ārājjagāda tān /
KSS, 4, 2, 242.1 pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet /
KSS, 5, 2, 220.1 sa taṃ sāhasikasparśabhītairiva sakaṇṭakaiḥ /
KSS, 5, 3, 149.2 bhoḥ śaktideva mā bhaiṣīr na te 'niṣṭaṃ bhaviṣyati //
KSS, 5, 3, 248.2 ripuṣvapi hi bhīteṣu sānukampā mahāśayāḥ //
KSS, 6, 1, 40.2 mṛtyubhīto hi yatate naro mokṣāya buddhimān //
KSS, 6, 1, 174.1 tato 'haṃ bhītayā nāryā vīkṣyamāṇastayā nadan /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 64.1 ārtā viṣaṇṇāḥ śithilāś ca bhītā ghoreṣu ca vyādhiṣu vartamānāḥ /
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 22.0 atrocyata dvidoṣaliṅgam viharediti apraharṣa tatra vedayitā nityabhītaṃ atrocyata dvidoṣaliṅgam viharediti nityabhītaṃ dvidoṣaliṅgam ityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 19.0 yathāha svecchācārī bhīta evāsmi iti //
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
Rasamañjarī
RMañj, 8, 3.1 śrānte prarudite bhīte pītamadye navajvare /
Rasaratnasamuccaya
RRS, 3, 42.2 granthavistārabhītena somadevena bhūbhujā //
Rasendracintāmaṇi
RCint, 7, 59.2 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
Rasendracūḍāmaṇi
RCūM, 11, 31.2 granthavistarabhītena somadevamahībhujā //
Skandapurāṇa
SkPur, 12, 11.2 bhītaḥ śāpācca vimanā idaṃ vacanamabravīt //
SkPur, 18, 16.2 praṇamya śirasā bhīto jagāma kuśikāntikam //
SkPur, 20, 48.3 visṛjya nandinaṃ bhītaḥ so 'pṛcchadṛṣisattamau //
SkPur, 21, 2.2 sa jajāpa tadā rudrānmṛtyorbhītaḥ samāhitaḥ //
Tantrasāra
TantraS, 11, 3.0 tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt //
Ānandakanda
ĀK, 1, 14, 8.1 saṃvartāgnipratīkāśaṃ vīkṣya bhītāḥ surāstadā /
Āryāsaptaśatī
Āsapt, 2, 128.1 ujjhitasaubhāgyamadasphuṭayācñānaṅgabhītayor yūnoḥ /
Āsapt, 2, 159.1 kim aśakanīyaṃ premṇaḥ phaṇinaḥ kathayāpi yā bibheti sma /
Āsapt, 2, 372.2 rakṣyante hariṇākṣyāḥ prāṇā gṛhabhaṅgabhītābhiḥ //
Āsapt, 2, 624.1 sā lajjitā sapatnī kupitā bhītaḥ priyaḥ sakhī sukhitā /
Śukasaptati
Śusa, 1, 3.9 sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau /
Śusa, 9, 4.13 atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 23, 42.9 tato veśyāmātāpi atiśayena bhītā mātaṅgīṃ pratijagāda imāṃ matsutāṃ rakṣa rakṣa /
Śusa, 27, 2.11 tayoktaṃ bahiryāntī bibhemyaham /
Śāktavijñāna
ŚāktaVij, 1, 21.2 teṣu teṣu na bhetavyaṃ krīḍati parameśvarī //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 85.1 sa bhīto mūtrayettatra tanmūtre vajramāvapet /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 12.1 agastyas tadvacaḥ śrutvā mā bhaiṣīr iti ca bruvan /
GokPurS, 5, 67.3 mā bhaiṣīr dharmagupta tvām uddhariṣyāmy ahaṃ dhruvam //
GokPurS, 8, 48.1 brahmahatyābhayād bhīto vasiṣṭhoktyā tato 'gamat /
GokPurS, 11, 8.2 suhotrāgaccha bhadraṃ te mā bhaiṣīḥ putra sāmpratam /
Haribhaktivilāsa
HBhVil, 1, 161.4 kuto mṛtyur bibheti /
HBhVil, 1, 161.8 govindān mṛtyur bibheti /
HBhVil, 2, 248.3 saṃsārabhayabhītasya viṣṇubhaktasya tattvataḥ //
HBhVil, 2, 251.1 karmaṇā manasā vācā bhīte cābhayadaḥ sadā /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 30.0 devī dyāvāpṛthivī devayajane 'nu me maṃsāthām itīme vai mahāvīrāt saṃbhriyamāṇād abibhītām //
KaṭhĀ, 2, 3, 2.0 ime vai lokā mahāvīrāt pravṛjyamānād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 4, 3.0 diśo vai mahāvīrāt pravṛktād abibhayus sarvā no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 3, 4, 257.0 devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
Kokilasaṃdeśa
KokSam, 1, 28.1 kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ /
KokSam, 2, 29.2 madviśleṣaḥ śaraduḍunibhāṃ tyājayan hāramālāṃ manye bhīto vitarati tayoraśrudhārābhiranyām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 33.1 tasmād vṛṣalabhītena brāhmaṇena viśeṣataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 4, 38.1 dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evam anuvicintayāmāsa /
SDhPS, 4, 43.1 atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet /
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 4, 54.1 atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet /
SDhPS, 7, 255.1 atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet /
SDhPS, 7, 255.3 vayaṃ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ //
SDhPS, 7, 261.2 mā bhavanto bhaiṣṭa mā nivartadhvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 22.1 bibhetyalpaśrutādvedo māmayaṃ pratariṣyati /
SkPur (Rkh), Revākhaṇḍa, 10, 31.2 anāvṛṣṭibhayādbhītāḥ kūlayorubhayorapi //
SkPur (Rkh), Revākhaṇḍa, 11, 86.1 tānahaṃ pratyuvācedaṃ mā bhaiṣṭeti punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 4.2 jagāda mā bhair iti tān ekaikaṃ tu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 16, 7.1 praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam /
SkPur (Rkh), Revākhaṇḍa, 16, 7.2 bhītāśca sarve ṛṣayastataste surāsuraiścaiva mahoragaiśca //
SkPur (Rkh), Revākhaṇḍa, 19, 8.1 mā bhaiṣīr vatsa vatseti mṛtyustava na vidyate /
SkPur (Rkh), Revākhaṇḍa, 28, 84.2 śiva śaṅkara sarvaharāya namo bhavabhītabhayārtiharāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 102.2 na bhetavyaṃ na bhetavyamadyaprabhṛti dānava /
SkPur (Rkh), Revākhaṇḍa, 28, 102.2 na bhetavyaṃ na bhetavyamadyaprabhṛti dānava /
SkPur (Rkh), Revākhaṇḍa, 42, 15.1 tacchrutvā brāhmaṇī vākyaṃ bhītabhītāvadan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 15.1 tacchrutvā brāhmaṇī vākyaṃ bhītabhītāvadan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 46.1 tad dṛṣṭvā sahasāyāntaṃ bhītabhīto mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 46.1 tad dṛṣṭvā sahasāyāntaṃ bhītabhīto mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 57.2 uvāca mā bhaistvaṃ vipra nirgacchasva mahāmune //
SkPur (Rkh), Revākhaṇḍa, 56, 126.2 saṃsārasāgarādbhītaḥ satyaṃ bhadre vadāmi te //
SkPur (Rkh), Revākhaṇḍa, 57, 19.3 saṃsārabhayabhīto 'haṃ nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 60, 33.2 te 'pi pramucyanti bhayācca ghorātkimatra viprā bhavapāśabhītāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 24.2 bhayabhīto nirīkṣeta grīvāṃ bhajya punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 77.2 yamalokabhayādbhītā ye lokāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 97, 51.2 jñātvā kāmotsukaṃ vipraṃ bhītā sā dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 97, 59.2 mā bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 97, 121.1 suśītalaistaṃ bahubhiśca vātair revābhyaṣiñcatsvajalena bhītā /
SkPur (Rkh), Revākhaṇḍa, 97, 125.2 vyāsahuṅkārabhītā sā calitā rudranandinī //
SkPur (Rkh), Revākhaṇḍa, 122, 22.2 vepamānaḥ sa bhītaśca praskhalaṃśca pade pade //
SkPur (Rkh), Revākhaṇḍa, 122, 32.2 ko haniṣyati mābhaistvaṃ huṅkāramakarottadā //
SkPur (Rkh), Revākhaṇḍa, 131, 29.2 kadrūśāpabhayādbhītā devadeva maheśvara /
SkPur (Rkh), Revākhaṇḍa, 136, 11.1 āgataṃ gautamaṃ dṛṣṭvā bhītabhītaḥ puraṃdaraḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 11.1 āgataṃ gautamaṃ dṛṣṭvā bhītabhītaḥ puraṃdaraḥ /
SkPur (Rkh), Revākhaṇḍa, 141, 1.3 yatra sā hariṇī siddhā vyādhabhītā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 142, 51.2 gaccha svakaṃ puraṃ mā bhaiḥ kuru rājyamakaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 150, 20.2 bhītā yathāgataṃ sarve jagmuścaiva diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 155, 70.1 dṛṣṭā bhītau parāmārtigatau tatra mahāpathi /
SkPur (Rkh), Revākhaṇḍa, 181, 44.3 bhavabhīto bhuvanapate vijñaptuṃ kiṃcidicchāmi //
SkPur (Rkh), Revākhaṇḍa, 181, 47.2 bhavabhīto bhuvanapate bhuvaneśa śaraṇaniratasya //
SkPur (Rkh), Revākhaṇḍa, 184, 5.2 praviśenna sadā bhītā praviṣṭāpi kṣayaṃ vrajet //
Sātvatatantra
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //
Uḍḍāmareśvaratantra
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
Yogaratnākara
YRā, Dh., 309.2 sa bhīto mūtrayettatra tanmūtre vajramāvapet /