Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Rasamañjarī
Rasaratnākara
Ānandakanda
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra

Buddhacarita
BCar, 5, 53.2 śatapattram ivārdhavakranāḍaṃ sthitakāraṇḍavaghaṭṭitaṃ cakāśe //
Carakasaṃhitā
Ca, Indr., 8, 17.1 ghaṭṭayañjānunā jānu pādāvudyamya pātayan /
Lalitavistara
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 77.20 aghaṭṭitāni ca divyamānuṣyakāṇi tūryakoṭiniyutaśatasahasrāṇi manojñaghoṣamutsṛjanti sma /
LalVis, 7, 33.3 aghaṭṭitāni ca divyamānuṣyakāni tūryāṇi saṃpravāditāni /
Mahābhārata
MBh, 4, 19, 27.2 hṛdayaṃ bhīmasenasya ghaṭṭayantīdam abravīt //
MBh, 6, 60, 77.2 ghaṭṭayantaśca marmāṇi tava putrasya māriṣa /
MBh, 7, 38, 10.1 ghaṭṭayann iva marmāṇi tava putrasya māriṣa /
MBh, 7, 147, 8.2 prāvartayetāṃ tau yuddhaṃ ghaṭṭitāviva pannagau //
MBh, 7, 172, 10.2 yudhiṣṭhirasya tair vākyair marmaṇyapi ca ghaṭṭite //
MBh, 12, 104, 18.2 na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam //
MBh, 12, 139, 43.1 kaḥ kutantīṃ ghaṭṭayati supte caṇḍālapakkaṇe /
Rāmāyaṇa
Rām, Ay, 48, 6.2 tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ //
Saundarānanda
SaundĀ, 5, 17.1 ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva /
SaundĀ, 10, 38.2 vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni //
SaundĀ, 14, 49.2 alpena yatnena tathā vivikteṣv aghaṭṭitaṃ śāntimupaiti cetaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 117.1 ghaṭṭayañ jānunā jānu pādāvudyamya pātayan /
AHS, Cikitsitasthāna, 3, 114.2 ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet //
AHS, Utt., 21, 63.1 kuryāt tad ghaṭṭitaṃ chinnaṃ mṛditaṃ ca vivardhate /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 55.1 ayaṃ tu ghaṭṭyamāno 'pi bhāryāyām marubhūtikaḥ /
BKŚS, 23, 64.2 vailakṣyād ghaṭṭayann akṣān na kiṃcit pratipannavān //
Daśakumāracarita
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
Divyāvadāna
Divyāv, 2, 135.0 anyābhyāṃ dṛṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭitā //
Divyāv, 2, 140.0 kimetadeva bhaviṣyati nūnaṃ kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭiteti //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 13, 175.1 te yadi suptaṃ puruṣaṃ paśyanti pādena ghaṭṭayanti //
Divyāv, 13, 178.1 taiḥ pādena ghaṭṭito na prativibudhyate //
Kāmasūtra
KāSū, 2, 3, 8.1 īṣatparigṛhya vinimīlitanayanā kareṇa ca tasya nayane avacchādayantī jihvāgreṇa ghaṭṭayati iti ghaṭṭitakam //
KāSū, 2, 3, 19.1 tasminn itaro 'pi jihvayāsyā daśanān ghaṭṭayet tālu jihvāṃ ceti jihvāyuddham //
KāSū, 2, 8, 12.4 nīcīkṛtya jaghanam upariṣṭād ghaṭṭayed iti hulaḥ /
KāSū, 2, 8, 12.10 sakṛnmiśritam aniṣkramayya dvistriścatur iti ghaṭṭayed iti caṭakavilasitam /
KāSū, 3, 4, 13.1 pādāṅguṣṭhena ca nakhāgrāṇi ghaṭṭayet //
Matsyapurāṇa
MPur, 153, 74.1 ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata /
MPur, 154, 477.2 sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle //
MPur, 155, 15.2 kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā //
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
Suśrutasaṃhitā
Su, Sū., 6, 35.2 tathā sarāṃsyamburuhair bhānti haṃsāṃsaghaṭṭitaiḥ //
Su, Cik., 3, 20.1 utpiṣṭamatha viśliṣṭaṃ sandhiṃ vaidyo na ghaṭṭayet /
Bhāratamañjarī
BhāMañj, 5, 337.1 indranīlamaṇistambhānghaṭṭayandehakāntibhiḥ /
Rasamañjarī
RMañj, 5, 41.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā //
Rasaratnākara
RRĀ, V.kh., 20, 43.0 ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ //
Ānandakanda
ĀK, 1, 7, 164.1 karābhyāṃ ghaṭṭayed gāḍhaṃ sūkṣmaṃ tatkāñjike sravet /
ĀK, 2, 6, 34.2 vāśāciñcaṭayoḥ kṣāraṃ vāśākāṣṭhena ghaṭṭayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 19.1 upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo 'ghaṭṭitāḥ praṇedur manojñamadhuragambhīranirghoṣāḥ //