Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 92.2 kena nāma na rūpeṇa bhāsate parameśvaraḥ //
TĀ, 2, 18.2 prakāśavapurevāyaṃ bhāsate parameśvaraḥ //
TĀ, 3, 53.2 anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā //
TĀ, 4, 79.2 tatsaṃghātaviparyāsavigrahairbhāsate tathā //
TĀ, 4, 147.2 svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate //
TĀ, 4, 149.1 tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī /
TĀ, 4, 238.1 svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate /
TĀ, 5, 35.1 tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate /
TĀ, 5, 123.2 bhāsate durghaṭā śaktir asaṃkocavikāsinaḥ //
TĀ, 5, 125.2 jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate //
TĀ, 5, 150.2 dīpavajjvalito bindurbhāsate vighanārkavat //
TĀ, 6, 9.2 tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ //
TĀ, 6, 14.2 dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate //
TĀ, 6, 184.2 mito 'pi kila kālāṃśo vitatatvena bhāsate //
TĀ, 6, 198.1 ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate /
TĀ, 7, 26.2 jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate //
TĀ, 9, 26.2 iṣṭe tathāvidhākāre niyamo bhāsate yataḥ //
TĀ, 9, 27.2 bhāsate niyamenaiva bādhāśūnyena tāvati //
TĀ, 11, 5.1 atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ /
TĀ, 11, 24.2 tattattvamiti nirṇītaṃ ṣaṭtriṃśaṃ hṛdi bhāsate //
TĀ, 12, 5.1 sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate /