Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Saṃvitsiddhi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Rasikapriyā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Gheraṇḍasaṃhitā

Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 2.2 bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 32.2 bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
Buddhacarita
BCar, 3, 20.2 śrīmatsamantānnagaraṃ babhāse viyadvimānairiva sāpsarobhiḥ //
BCar, 5, 61.2 aparā madaghūrṇiteva śiśye na babhāse vikṛtaṃ vapuḥ pupoṣa //
BCar, 10, 41.1 ityevaṃ magadhapatirvaco babhāṣe yaḥ samyag valabhid iva bruvan babhāse /
Lalitavistara
LalVis, 6, 48.9 sa ca tathāgatasyāntika upanīto 'tīva bhāsate tapati virocate sma /
LalVis, 6, 48.12 yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ /
LalVis, 9, 3.7 tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 12, 91.2 maṇiratnaṃ dhvajāgre vā bhāsamānaṃ prabhāsvaram //
Mahābhārata
MBh, 1, 115, 18.2 bhāsatastejasātyarthaṃ rūpadraviṇasaṃpadā //
MBh, 2, 11, 11.3 divyair nānāvidhair bhāvair bhāsadbhir amitaprabhaiḥ //
MBh, 2, 33, 29.2 bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ //
MBh, 3, 160, 20.1 tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca /
MBh, 3, 172, 9.1 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ /
MBh, 4, 38, 21.1 vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ /
MBh, 4, 38, 23.1 sūryā yatra ca sauvarṇāstrayo bhāsanti daṃśitāḥ /
MBh, 4, 41, 20.2 agnayaśca na bhāsante samiddhāstanna śobhanam //
MBh, 6, 55, 92.2 abhyutpataṃl lokagurur babhāse bhūtāni dhakṣyann iva kālavahniḥ //
MBh, 7, 15, 15.2 babhāse sa raṇoddeśaḥ kālasūryair ivoditaiḥ //
MBh, 7, 15, 52.2 citre rathe pāṇḍusuto babhāse nakṣatracitre viyatīva candraḥ //
MBh, 8, 17, 70.2 śreṇīkṛtā abhāsanta haṃsāḥ śreṇīgatā iva //
MBh, 9, 24, 14.1 te śūrāḥ kiṅkiṇījālaiḥ samāchannā babhāsire /
MBh, 12, 183, 8.1 rāhugrastasya somasya yathā jyotsnā na bhāsate /
MBh, 12, 210, 15.2 sūryaśca candramāścaiva bhāsatastapasā divi //
MBh, 12, 320, 6.1 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ /
MBh, 14, 22, 16.2 indriyāṇi na bhāsante mayā hīnāni nityaśaḥ //
Rāmāyaṇa
Rām, Ay, 60, 18.2 purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā //
Rām, Su, 3, 21.3 gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ //
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Saundarānanda
SaundĀ, 1, 48.2 yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarairiva //
SaundĀ, 2, 39.1 tejasā ca tviṣā caiva ripūn dṛptān abībhasat /
SaundĀ, 4, 4.2 bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa //
SaundĀ, 4, 18.1 sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse /
SaundĀ, 6, 1.2 tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse //
SaundĀ, 6, 37.1 tābhirvṛtā harmyatale 'ṅganābhiścintātanuḥ sā sutanurbabhāse /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 4.1 athāmitagatikrodhavahnibhāseva bhāsitām /
Divyāvadāna
Divyāv, 12, 268.1 imau sūryacandramasau bhāsatastapato virocataḥ //
Divyāv, 12, 353.2 saṃbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvakaḥ //
Kirātārjunīya
Kir, 10, 3.1 nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām /
Kumārasaṃbhava
KumSaṃ, 6, 11.2 sākṣād iva tapaḥsiddhir babhāse bahv arundhatī //
Kūrmapurāṇa
KūPur, 1, 40, 25.2 bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ //
Liṅgapurāṇa
LiPur, 1, 34, 5.1 bhāsata ityeva yadbhasma śubhaṃ bhāvayate ca yat /
LiPur, 1, 72, 90.1 atha vibhāti vibhorviśadaṃ vapurbhasitabhāsitamaṃbikayā tayā /
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 2, 55, 16.1 svabhāvo bhāsate yatra mahāyogaḥ prakīrtitaḥ /
Matsyapurāṇa
MPur, 139, 21.1 candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam /
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 153, 208.2 bhāsitāsitadigbhāgaṃ lokapālo'pi nirṛtiḥ //
MPur, 154, 192.1 vicitravarṇairbhāsantau svacchāyāpratibimbitau /
MPur, 167, 24.2 śarvaryāṃ jāgratamiva bhāsantaṃ svena tejasā //
MPur, 171, 2.2 babhāse sarvadharmasthaḥ sahasrāṃśurivāṃśubhiḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 96.1 vivakṣor vāgviśuddhaḥ prāg yadvaccetasi bhāsate /
Saṃvitsiddhi
SaṃSi, 1, 79.3 saiva ced bhāsate 'nyaccen na brūhas tasya bhāsanam //
SaṃSi, 1, 199.1 yasminn abhāsamāne 'pi yo nāmārtho na bhāsate /
SaṃSi, 1, 199.1 yasminn abhāsamāne 'pi yo nāmārtho na bhāsate /
SaṃSi, 1, 200.1 abhāsamāne vijñāne na cātmārthāvabhāsanam /
SaṃSi, 1, 204.2 tavāpi na hi saṃvittiḥ svātmanā saha bhāsate //
SaṃSi, 1, 205.2 svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 7.1 ātmājñānāj jagad bhāti ātmajñānān na bhāsate /
Aṣṭāvakragīta, 2, 7.2 rajjvajñānād ahir bhāti tajjñānād bhāsate na hi //
Aṣṭāvakragīta, 2, 9.1 aho vikalpitaṃ viśvam ajñānān mayi bhāsate /
Aṣṭāvakragīta, 15, 14.2 kiṃ pṛthak bhāsate svarṇāt kaṭakāṅgadanūpuram //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 27.2 khurāhatābhraḥ sitadaṃṣṭra īkṣājyotir babhāse bhagavān mahīdhraḥ //
Bhāratamañjarī
BhāMañj, 5, 3.2 babhāse sā sabhā vīrair dyaur ivāmaraśekharaiḥ //
BhāMañj, 5, 311.2 maṇikanakavitānālaṃkṛte rājamārge vapuramṛtamanojñaṃ kaiṭabhārerbabhāse //
BhāMañj, 5, 386.2 vāsukipramukhā yatra bhāsante bhogināṃ varāḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 11.2 śrīmokalendraḥ praṇatārimaulimāṇikyabhābhāsitapādapadmaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 10.2 lelihānā sadā devī sadā pūrṇā ca bhāsate //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 11.2 pareśaśaktirātmeva bhāsate na tv idaṃtayā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 2.1 kathaṃ somasūryayor jñānakriyāśaktyor udayaṃ kṛtvā jñānaśaktyā bhāsyamānaṃ hi tattatkriyāśaktyonmīlyate //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
Tantrāloka
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 92.2 kena nāma na rūpeṇa bhāsate parameśvaraḥ //
TĀ, 2, 18.2 prakāśavapurevāyaṃ bhāsate parameśvaraḥ //
TĀ, 3, 53.2 anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā //
TĀ, 4, 79.2 tatsaṃghātaviparyāsavigrahairbhāsate tathā //
TĀ, 4, 147.2 svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate //
TĀ, 4, 149.1 tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī /
TĀ, 4, 238.1 svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate /
TĀ, 5, 35.1 tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate /
TĀ, 5, 123.2 bhāsate durghaṭā śaktir asaṃkocavikāsinaḥ //
TĀ, 5, 125.2 jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate //
TĀ, 5, 150.2 dīpavajjvalito bindurbhāsate vighanārkavat //
TĀ, 6, 9.2 tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ //
TĀ, 6, 14.2 dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate //
TĀ, 6, 184.2 mito 'pi kila kālāṃśo vitatatvena bhāsate //
TĀ, 6, 198.1 ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate /
TĀ, 7, 26.2 jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate //
TĀ, 9, 26.2 iṣṭe tathāvidhākāre niyamo bhāsate yataḥ //
TĀ, 9, 27.2 bhāsate niyamenaiva bādhāśūnyena tāvati //
TĀ, 11, 5.1 atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ /
TĀ, 11, 24.2 tattattvamiti nirṇītaṃ ṣaṭtriṃśaṃ hṛdi bhāsate //
TĀ, 12, 5.1 sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate /
Ānandakanda
ĀK, 1, 20, 111.1 varṇatrayaṃ ca bhāsante yatra tajjyotiromiti /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 4.0 dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate //
ŚSūtraV zu ŚSūtra, 3, 45.1, 6.0 nāyaṃ vikalpadaurātmyād bhāsamānam api svataḥ //
Gheraṇḍasaṃhitā
GherS, 3, 80.1 yat sindhau varaśuddhavārisadṛśaṃ vyomaṃ paraṃ bhāsitaṃ tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārānvitam /