Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Tantrasāra
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 11, 13.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagadbhāsayiṣyati //
Mahābhārata
MBh, 1, 114, 61.13 vidyotamānaṃ vapuṣā bhāsayantaṃ diśo daśa /
MBh, 2, 11, 12.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MBh, 3, 42, 5.1 tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ /
MBh, 3, 164, 43.1 na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ /
MBh, 5, 48, 7.2 yāvetau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau /
MBh, 6, BhaGī 15, 6.1 na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ /
MBh, 6, BhaGī 15, 12.1 yadādityagataṃ tejo jagadbhāsayate 'khilam /
MBh, 6, 68, 18.2 khaṃ diśaḥ pradiśaścaiva bhāsayāmāsur ojasā /
MBh, 7, 50, 42.2 svabhābhir bhāsitā ramyā tvayātyarthaṃ virājate //
MBh, 7, 144, 23.2 sāpatanmedinīṃ dīptā bhāsayantī mahāprabhā //
MBh, 7, 145, 11.2 bhāsayāmāsa tat sainyaṃ divākara ivoditaḥ //
MBh, 8, 10, 27.3 patitābhāsayac caiva taṃ deśam aśanir yathā //
MBh, 9, 34, 37.1 vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra /
MBh, 11, 25, 14.2 bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ //
MBh, 12, 34, 28.2 marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ //
MBh, 12, 200, 13.1 sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ /
Rāmāyaṇa
Rām, Yu, 78, 17.1 tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau /
Rām, Utt, 7, 38.1 tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayannabhaḥ /
Harivaṃśa
HV, 20, 7.2 papāta bhāsayaṃl lokāñ śītāṃśuḥ sarvabhāvanaḥ //
Kūrmapurāṇa
KūPur, 1, 10, 58.1 saṃtāpayati yo viśvaṃ svabhābhirbhāsayan diśaḥ /
KūPur, 1, 19, 63.1 bhāsayantaṃ jagat kṛtsnaṃ nīlakaṇṭhaṃ svaraśmibhiḥ /
KūPur, 2, 37, 44.1 tejasā bhāsayan kṛtsnaṃ nārāyaṇasahāyavān /
KūPur, 2, 41, 23.2 rūpalāvaṇyasampannas tejasā bhāsayan diśaḥ //
Liṅgapurāṇa
LiPur, 1, 54, 33.1 kṣmāyāṃ sṛṣṭiṃ visṛjate 'bhāsayattena bhāskaraḥ /
LiPur, 1, 74, 24.2 tapaḥ satyaṃ parākramya bhāsayan svena tejasā //
Matsyapurāṇa
MPur, 155, 1.2 śarīre mama tanvaṅgi site bhāsyasitadyutiḥ /
MPur, 161, 46.2 dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram //
MPur, 176, 6.2 tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat //
Sūryaśataka
SūryaŚ, 1, 1.2 āyāntyā tulyakālaṃ kamalavanarucevāruṇā vo vibhūtyai bhūyāsurbhāsayanto bhuvanamabhinavā bhānavo bhānavīyāḥ //
Viṣṇupurāṇa
ViPur, 1, 14, 27.1 yas tamo hanti tīvrātmā svabhābhir bhāsayan nabhaḥ /
Garuḍapurāṇa
GarPur, 1, 89, 61.3 niścakramuste pitaro bhāsayanto diśā daśa //
Kathāsaritsāgara
KSS, 3, 4, 71.1 bhāsayatyucchrite vyoma yacchatre tuhinatviṣi /
Skandapurāṇa
SkPur, 13, 67.1 somādityau samaṃ tatra bhāsayantau mahāmaṇī /
Tantrasāra
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, Trayodaśam āhnikam, 21.0 ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram //
Tantrāloka
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 147.2 svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate //
TĀ, 12, 4.2 tatra tatrocitaṃ rūpaṃ svaṃ svātantryeṇa bhāsayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 22.1 śṛṅgaṃ caivādrirājasya bhāsayantaṃ diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 8, 34.1 bhāsayantyo jagatsarvaṃ vidyuto 'bhragaṇāniva /