Occurrences

Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 3.2 saṃsarjayanti tā hy etān niguptāṃś cālayanty api //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
Buddhacarita
BCar, 4, 11.1 śaktāścālayituṃ yūyaṃ vītarāgān ṛṣīnapi /
Lalitavistara
LalVis, 6, 55.4 paśyanti sma bodhisattvaṃ mātuḥ kukṣigataṃ jātarūpamiva vigrahaṃ hastaṃ cālayantaṃ vicālayantam utkṣipantaṃ pratiṣṭhāpayantam /
Mahābhārata
MBh, 1, 17, 7.2 cakreṇotkṛttam apataccālayad vasudhātalam /
MBh, 1, 89, 33.1 cālayan vasudhāṃ caiva balena caturaṅgiṇā /
MBh, 1, 192, 7.103 niryayuḥ pṛthivīpālāścālayantaḥ parān raṇe /
MBh, 3, 38, 35.3 na cainaṃ cālayāmāsa dhairyāt sudṛḍhaniścayam //
MBh, 3, 146, 29.1 cālayann ūruvegena latājālānyanekaśaḥ /
MBh, 3, 147, 17.2 na cāśakaccālayituṃ bhīmaḥ pucchaṃ mahākapeḥ //
MBh, 3, 278, 28.3 naiṣā cālayituṃ śakyā dharmād asmāt kathaṃcana //
MBh, 4, 8, 31.1 na cāpyahaṃ cālayituṃ śakyā kenacid aṅgane /
MBh, 5, 5, 17.2 cālayantīva gāṃ devīṃ saparvatavanām imām //
MBh, 5, 9, 18.1 na sa śakyaḥ sudurdharṣo dhairyāccālayituṃ prabho /
MBh, 9, 41, 8.2 vasiṣṭhaṃ cālayāmāsa tapasogreṇa tacchṛṇu //
MBh, 9, 56, 44.2 cālayāmāsa pṛthivīṃ mahānirghātanisvanā //
MBh, 10, 12, 23.2 uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ /
MBh, 12, 112, 8.2 cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ //
MBh, 12, 136, 175.2 teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā //
MBh, 12, 152, 24.2 na te cālayituṃ śakyā dharmavyāpārapāragāḥ //
MBh, 12, 304, 20.2 nālaṃ cālayituṃ śakyastathā yuktasya lakṣaṇam //
MBh, 13, 65, 26.2 pradāya suralokasthaḥ puṇyānte 'pi na cālyate //
MBh, 18, 3, 30.2 na śakyase cālayituṃ svabhāvāt pārtha hetubhiḥ //
Rāmāyaṇa
Rām, Bā, 39, 14.2 khedāc cālayate śīrṣaṃ bhūmikampas tadā bhavet //
Rām, Ār, 2, 9.2 sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm //
Rām, Ār, 63, 12.2 kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm //
Rām, Yu, 65, 15.2 abhijagmustadā hṛṣṭāścālayanto vasuṃdharām //
Rām, Yu, 81, 18.1 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 26.2 añjite vartmanī kiṃcic cālayeccaivam añjanam //
AHS, Sū., 28, 26.1 sirāsnāyuvilagnaṃ tu cālayitvā śalākayā /
AHS, Utt., 8, 5.1 cālayan vartmanī vāyur nimeṣonmeṣaṇaṃ muhuḥ /
Bodhicaryāvatāra
BoCA, 8, 48.2 vetāleneva kenāpi cālyamānād bhayaṃ na kim //
BoCA, 8, 178.1 bhasmaniṣṭhāvasāno'yaṃ niśceṣṭānyena cālyate /
Daśakumāracarita
DKCar, 2, 3, 141.1 atha cālayiṣyasi ghaṇṭām //
DKCar, 2, 3, 177.1 athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Divyāvadāna
Divyāv, 17, 57.1 bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti //
Divyāv, 17, 60.1 sa ākāṅkṣamāṇaḥ pṛthivīṃ cālayati //
Divyāv, 17, 63.1 sāpyākāṅkṣamāṇā pṛthivīṃ cālayati //
Kirātārjunīya
Kir, 12, 52.1 iti cālayann acalasānuvanagahanajān umāpatiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 325.1 cirantanam avijñātaṃ bhogaṃ lobhān na cālayet //
Kūrmapurāṇa
KūPur, 1, 21, 58.2 na dānavaṃ cālayituṃ śaśākāntakasaṃnibham //
Liṅgapurāṇa
LiPur, 1, 53, 56.2 vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ //
LiPur, 1, 85, 120.2 śanairuccārayenmantram īṣad oṣṭhau tu cālayet //
LiPur, 1, 102, 32.1 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ tathā /
LiPur, 1, 102, 37.2 cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca //
Matsyapurāṇa
MPur, 163, 20.1 na ca taṃ cālayāmāsurdaityaughā devasattamam /
Suśrutasaṃhitā
Su, Utt., 3, 25.2 cālayatyati vartmāni nimeṣaḥ sa gado mataḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.10 rajastu calatayā paritas traiguṇyaṃ cālayad guruṇā vṛṇvatā tamasā tatra tatra pravṛttipratibandhena kvacid eva pravartata iti tatas tato vyāvṛttyā tamo niyāmakam uktaṃ guru varaṇakam eva tama iti /
Tantrākhyāyikā
TAkhy, 2, 120.1 atha jūṭakarṇas tathaivākhyāne vaṃśam cālayati sma //
TAkhy, 2, 122.1 kim adyāpi nirākṛte tasmin muhurmuhuś cālayasi vaṃśam //
Viṣṇupurāṇa
ViPur, 5, 20, 51.2 itthaṃ purastrīlokasya vadataścālayanbhuvam /
ViPur, 5, 20, 58.2 khedāccālayatā kopānnijaśekharakesaram //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 17.2 kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ //
BhāgPur, 3, 1, 42.1 so 'haṃ harer martyaviḍambanena dṛśo nṛṇāṃ cālayato vidhātuḥ /
BhāgPur, 3, 1, 43.1 nūnaṃ nṛpāṇāṃ trimadotpathānāṃ mahīṃ muhuś cālayatāṃ camūbhiḥ /
BhāgPur, 10, 4, 38.2 yathendriyagrāma upekṣitastathā ripurmahānbaddhabalo na cālyate //
BhāgPur, 11, 10, 26.2 kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ //
Devīkālottarāgama
DevīĀgama, 1, 34.1 yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana /
DevīĀgama, 1, 35.2 cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet //
DevīĀgama, 1, 39.2 pakṣadvayaparityāge samprāpte naiva cālayet //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 142, 22.1 patnīskandhasamārūḍhaścālayāmāsa kauśikaḥ /
GarPur, 1, 142, 23.1 sūryodaye mṛtistasya yenāhaṃ cālitaḥ padā /
Kālikāpurāṇa
KālPur, 55, 38.2 prativāraṃ paṭhenmantraṃ śanairoṣṭhaṃ ca cālayet //
Rasamañjarī
RMañj, 2, 48.2 kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //
RMañj, 3, 80.2 kṛtvā tadāyase pātre lohadarvyātha cālayet //
RMañj, 6, 146.1 cālayellohadaṇḍena hyavatārya vibhāvayet /
Rasaratnasamuccaya
RRS, 5, 107.1 cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /
RRS, 5, 180.2 kṣipennāgaṃ pacetpātre cālayellohacāṭunā //
RRS, 15, 29.1 cālayedaniśaṃ yāvattālakaṃ triguṇaṃ khalu /
Rasaratnākara
RRĀ, R.kh., 4, 36.1 krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /
RRĀ, R.kh., 8, 78.2 kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake //
RRĀ, R.kh., 8, 82.1 bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ /
RRĀ, Ras.kh., 2, 26.2 sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet //
RRĀ, Ras.kh., 2, 39.1 kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet /
RRĀ, Ras.kh., 2, 137.2 lohaje cālayan pātre yāvat sindūravarṇakam //
RRĀ, Ras.kh., 4, 116.2 ajeyo devadaityānāṃ parvatānapi cālayet //
RRĀ, Ras.kh., 5, 57.2 nāgaṃ pātragataṃ cālyaṃ yāvadbhavati mūrchitam //
RRĀ, Ras.kh., 6, 61.2 tatsarvaṃ cālayan pacyād yāvatpiṇḍatvamāgatam //
RRĀ, V.kh., 2, 49.2 cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 3, 108.2 cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet //
RRĀ, V.kh., 3, 115.2 cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet //
RRĀ, V.kh., 4, 54.1 kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /
RRĀ, V.kh., 6, 78.2 cālayan dinamekaṃ tu avatārya vilepayet //
RRĀ, V.kh., 8, 99.1 mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /
RRĀ, V.kh., 8, 119.1 cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /
RRĀ, V.kh., 8, 122.2 cālayellohapātre tu tailaṃ yāvattu jīryate //
RRĀ, V.kh., 10, 13.2 kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet //
RRĀ, V.kh., 10, 19.2 cālayetpācayeccullyāṃ yāvatsaptadināvadhi //
RRĀ, V.kh., 10, 75.2 eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //
RRĀ, V.kh., 19, 42.2 kṣiptvā cālyamayodarvyā hyavatārya suśītalam //
RRĀ, V.kh., 19, 51.2 tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ //
RRĀ, V.kh., 19, 78.2 ghanībhūtaṃ bhaved yāvaccaṭṭakenaiva cālayet /
RRĀ, V.kh., 19, 85.1 dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /
Rasendracintāmaṇi
RCint, 7, 105.1 kṛtvā tadāyase pātre lauhadarvyā ca cālayet /
RCint, 8, 73.2 tāmre vā lohadarvyā tu cālayed vidhipūrvakam //
Rasendracūḍāmaṇi
RCūM, 14, 99.2 cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet //
Rasendrasārasaṃgraha
RSS, 1, 73.2 mardito bhṛṅgajadrāvair dinaikaṃ cālayet punaḥ /
RSS, 1, 210.1 lauhapātre pacettāvallauhadarvyā ca cālayet /
RSS, 1, 283.2 praharaṃ pācayeccullyāṃ vāsādarvyā ca cālayet //
Rasārṇava
RArṇ, 14, 124.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
RArṇ, 17, 160.2 vāpayet siddhasūtena śalākāṃ caiva cālayet //
Skandapurāṇa
SkPur, 13, 34.2 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca //
Ānandakanda
ĀK, 1, 4, 447.2 cullyāṃ pacedbrahmadaṇḍaiścālayetsaptavāsaram //
ĀK, 1, 7, 117.1 secayettadayodarvyā cālayanpācayediti /
ĀK, 1, 9, 8.2 saptāhaṃ lohadaṇḍena cālayansadravaṃ muhuḥ //
ĀK, 1, 15, 19.2 nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ //
ĀK, 1, 16, 104.1 drutaṃ pātragataṃ nāgaṃ cālayed bhasmatāṃ vrajet /
ĀK, 1, 20, 79.1 muhurmuhurvāyumūrdhvaṃ cālayettvaritaṃ priye /
ĀK, 1, 23, 33.1 saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ /
ĀK, 1, 23, 148.2 mṛdvagninā pacedyāmaṃ karāṅguṣṭhena cālayet //
ĀK, 1, 23, 704.2 siddhaṃ bhasma bhavellohaśalākena ca cālayet //
ĀK, 2, 6, 29.2 bharjayellohapātre tatpārthadaṇḍena cālayan //
Āryāsaptaśatī
Āsapt, 2, 135.1 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
Āsapt, 2, 569.2 cālayati pārthivān api yaḥ sa kulālaḥ paraṃ cakrī //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 55.2 cālayellohaje pātre yāvatpātraṃ tu lohitam //
Bhāvaprakāśa
BhPr, 7, 3, 109.1 cālayellauhaje pātre yāvatpātraṃ sulohitam /
Gheraṇḍasaṃhitā
GherS, 1, 16.2 cālayed udaraṃ paścād vartmanā recayec chanaiḥ //
GherS, 1, 18.2 cālayed udareṇaiva codarād recayed adhaḥ //
GherS, 1, 23.2 dhārayed ardhayāmaṃ tu cālayed ardhavartmanā /
GherS, 1, 38.2 hṛnmadhye cālayitvā tu punaḥ pratyāharec chanaiḥ //
GherS, 1, 49.1 vastiṃ paścimatānena cālayitvā śanaiḥ śanaiḥ /
GherS, 1, 58.1 pūrakaṃ recakaṃ kṛtvā vegena na tu cālayet /
GherS, 3, 19.1 śanaiḥ śanaiś cālayet pārṣṇiṃ yonim ākuñcayec chanaiḥ /
GherS, 3, 25.1 jihvādho nāḍīṃ saṃchitya rasanāṃ cālayet sadā /
GherS, 3, 56.3 śabdadvayaṃ phalaikaṃ tu yonimudrāṃ ca cālayet //
GherS, 5, 75.3 tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ //
GherS, 5, 76.2 tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi //
Haribhaktivilāsa
HBhVil, 4, 16.1 samīpe yadi vā dūre yaś cālayati gomayam /
HBhVil, 5, 231.3 mudraiṣā gālinī proktā śaṅkhasyopari cālitā //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 62.2 yathaiva lohakāreṇa bhastrā vegena cālyate //
HYP, Dvitīya upadeśaḥ, 63.1 tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā /
HYP, Tṛtīya upadeshaḥ, 108.2 sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 115.1 vajrāsane sthito yogī cālayitvā ca kuṇḍalīm /
HYP, Tṛtīya upadeshaḥ, 116.1 bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ /
HYP, Tṛtīya upadeshaḥ, 122.1 kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ /
HYP, Caturthopadeśaḥ, 88.2 ramamāṇam api kṣiptaṃ mano nānyatra cālayet //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Mugdhāvabodhinī
MuA zu RHT, 19, 48.2, 3.0 graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 5.0 tato dorbhyāṃ lohadarvyā vighaṭṭayaṃścālayan viṃśatirātraparyantaṃ tīvrāgninā pacet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 124.2 dakṣiṇe cālayāmāsa svāśramasya saridvarām //
Uḍḍāmareśvaratantra
UḍḍT, 1, 20.1 sumeruṃ cālayet sthānāt sāgaraiḥ plāvayen mahīm /
UḍḍT, 10, 2.3 mṛtakotthāpanaṃ kuryāt pratimāṃ cālayet tathā //
UḍḍT, 10, 3.1 sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 108.2 kṣipennāgaṃ pacetpātre cālayellohacāṭunā //